समाचारं

नूतनकारस्य कृते स्वस्य पुरातनकारस्य व्यापारं कुर्वन्तु ततः उन्नयनं कुर्वन्तु, ततः नूतनकारस्य कृते १८,००० युआन् यावत् प्राप्तुं शक्नुवन्ति!

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रान्ते पुरातन-नवीन-उत्पादानाम् उपभोग-क्षमताम् यथा वाहनम्, गृह-उपकरणं, पाकशाला, स्नानगृह-उपकरणं च पूर्णतया मुक्तं कर्तुं "पुराण-नवीनीकरणं' नवीनकार्निवलम्" इति कार्यक्रमस्य आरम्भः हार्बिन्-नगरे सितम्बर्-मासस्य २१ दिनाङ्के अभवत्
आयोजनस्थले "नवस्य कृते पुरातनग्राहकवस्तूनाम् व्यापारे कार्ये अधिकं सुधारस्य सूचना" इति प्रकाशितम् । "सूचना" स्पष्टीकरोति यत् वाहनस्य स्क्रैपिंग-नवीकरणस्य तथा हरित-स्मार्ट-गृह-उपकरणानाम् अनुदानस्य प्रारम्भिक-कार्यन्वयनस्य आधारेण, गृहसज्जायाः, पाकशाला-स्नानगृहस्य नवीकरणस्य, कार-प्रतिस्थापनस्य नवीकरणस्य च, विद्युत्-साइकिलस्य च अनुदान-नीतयः प्रारम्भं कर्तुं केन्द्रीक्रियते | व्यापार-प्रवेशः । तेषु, जलशुद्धिकरणं इत्यादीनां गृहसज्जा, पाकशाला, स्नानगृहस्य च उत्पादानाम् १० श्रेणीनां क्रयणं कुर्वतां व्यक्तिगतग्राहकानाम् कृते सर्वान् छूटान् बहिष्कृत्य व्यवहारमूल्यस्य २०% भवति, ते च तत्कालं अनुदानं प्राप्तुं शक्नुवन्ति क प्रत्येकं प्रकारस्य उत्पादस्य कृते १ अनुदानं, प्रतिखण्डं अधिकतमं २,००० युआन् अनुदानं च ।
midea group इत्यस्य heiji operations center इत्यस्य महाप्रबन्धकः su kaifei: "यदि भवान् सम्पूर्णगृहस्य उत्पादानाम् एकं संकुलरूपेण क्रीणाति तर्हि भवान् 3,000 yuan पर्यन्तं प्रत्यक्षं छूटं प्राप्तुं शक्नोति। यदि भवान् व्यक्तिगतं, स्मार्टं, हरितं, ऊर्जा-कुशलं च उत्पादं क्रीणाति , भवन्तः २००० युआन् पर्यन्तं प्रत्यक्षं छूटं अपि प्राप्तुं शक्नुवन्ति।"
"सूचना" इत्यनेन एतदपि निर्धारितं यत् ये व्यक्तिगतग्राहकाः स्वस्य नवक्रीतवाहनानां स्थाने नवीन ऊर्जायात्रीकाराः प्रतिस्थापयन्ति, तेषां कृते राष्ट्रियसहायतायाः मानकं १८,००० युआन् भवति; द्विचक्रिका, अधिकतमं अनुदानं ५०० युआन् अस्ति । एतावता प्रान्ते कारव्यापार-अनुदानार्थं २१,००० आवेदनानि प्रदत्तानि, येन २.५ अरब युआन-अधिकं नूतन-कार-विक्रयणं जातम्; 210 मिलियन युआनस्य गृहसुधारस्य उत्पादविक्रयणं चालयति।
हेलोङ्गजियाङ्ग प्रान्तीय वाणिज्यविभागस्य बाजारसञ्चालनस्य उपभोगप्रवर्धनविभागस्य उपनिदेशकः यान वेई : “सहायतानिधिसमीक्षां निर्गमनप्रक्रियायाः च अधिकं अनुकूलनं कुर्वन्तु, परिसञ्चरणं विक्रयपश्चात् इत्यादिषु प्रमुखक्षेत्रेषु ध्यानं ददतु, नीतौ उत्तमं कार्यं कुर्वन्तु मेलनं पर्यवेक्षणं च, तथा च प्रभावीरूपेण सर्वकारीयनिधिनां लाभप्रदभूमिकां निर्वहन्तु।”
प्रतिवेदन/प्रतिक्रिया