समाचारं

तण्डुलक्षेत्रेषु मत्स्यपालनं अधिकं सुखं जनयति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:16
"त्वरयन्तु, मत्स्याः अत्र सन्ति!" नगरस्य २७ मण्डलेभ्यः, काउण्टीभ्यः च ८० तः अधिकाः कृषकप्रतियोगिनः प्रतियोगितायां भागं गृहीत्वा फलानां कटनेन आनयितस्य आनन्दस्य भागं कृतवन्तः।
"सज्जाः, आरभत!"प्रातःकाले प्रायः ९:३० वादने रेफरी-आदेशेन उत्तम-फसल-उत्सवस्य उत्सवस्य कृते तण्डुलक्षेत्रेषु मत्स्य-ग्रहणस्य क्रियाकलापः आधिकारिकतया आरब्धः
प्रतियोगिनः त्रयाणां समूहेषु एकखण्डजलरोधकसूटपरिधानं कृत्वा मत्स्यलोटां मत्स्यपुटं च वहन्तः धानक्षेत्रेषु कूर्दन्ति स्म, पङ्कयुक्तेषु तण्डुलक्षेत्रेषु "कष्टजलेषु मत्स्यं कृतवन्तः" च ते जले दृष्टिः स्थापयन्ति, यदा ते लुठन्तं तरङ्गं दृष्ट्वा तत् गृह्णन्ति । केचन क्रीडकाः द्रुतनेत्राः द्रुतहस्ताः च आसन्, जलं प्रविश्य एव महतीं मत्स्यं गृहीतवन्तः । केचन त्वरितरूपेण पतिताः वा त्यक्त्वा वा सर्वशरीरेषु पङ्केन सिञ्चिताः आसन् । केचन मुखाः पङ्कजलेन आच्छादिताः बृहत् चित्रितमुखाः परिणताः आसन्, येन प्रेक्षकाः हसन्ति स्म ।
▲२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २२ दिनाङ्के फुलिंग्-मण्डलस्य लोङ्गटन-नगरे धान्यक्षेत्रेषु क्रीडकाः मत्स्यं गृहीतवन्तः । रिपोर्टरः झाङ्ग चुन्क्सियाओ तथा ली युहेङ्ग् इत्येतयोः चित्रम्
"अहो, सः पुनः पलायितवान्!"
"एकः युद्धं कर्तुं पर्याप्तं नास्ति। केवलं अस्मान् त्रयान् परितः कृत्वा तस्य अनुसरणं कुर्मः, अवरुद्धं च कुर्मः।" तण्डुलक्षेत्रम् ।
क्रीडकान् यथाशक्ति प्रयतमानान् दृष्ट्वा क्षेत्रस्य पार्श्वे स्थितः दलस्य नेता क्यू जियान्बो निश्चलतया उपविष्टुं न शक्तवान् सः दलस्य सदस्यान् "मत्स्यं" ग्रहीतुं निर्देशं दत्तवान्, तेषां उत्साहवर्धनं च कृतवान्
अस्मिन् समये तण्डुलक्षेत्रमत्स्यपालनक्षेत्रं हास्यहसनेन परिपूर्णम् आसीत्, क्षेत्रकुण्डे प्रेक्षकाः तण्डुलक्षेत्रं अन्तः त्रीणि स्तराः, बहिः त्रीणि स्तराः च परितः आसन् तण्डुलक्षेत्राणि उत्साहेन क्वथन्ति स्म ।
▲क्रीडकाः तण्डुलक्षेत्रेषु मत्स्यं गृह्णन्ति स्म, प्रेक्षकाः च तान् हर्षयन्ति स्म, उत्साहं कुर्वन्ति स्म च । रिपोर्टरः झाङ्ग चुन्क्सियाओ तथा ली युहेङ्ग् इत्येतयोः चित्रम्
"अद्यतनमत्स्यस्पर्धायाः कारणात् अहं सम्यक् व्यसनं कृतवान्। बाल्ये नदीयां मत्स्यं गृहीतवान् इति स्मरामि, अद्य पुनः बाल्यकालस्य आनन्दं अनुभवितवान् तान लिहुआ इत्यनेन उक्तं यत् तस्य परिवारे अपि १० एकराधिकाः मत्स्यतडागाः सन्ति,।" परन्तु मत्स्यतडागानां विपरीतम् जालेन मत्स्यपालनस्य विपरीतम् तण्डुलक्षेत्रेषु मत्स्यपालनं मलिनपङ्कस्य सम्मुखं भवति, येन कठिनतरं भवति । तत्सह, तण्डुलक्षेत्रेषु मत्स्यपालने कौशलस्य आवश्यकता भवति, यथा कल्पितं तथा सरलं न भवति ।
३० निमेषपर्यन्तं स्पर्धायाः अनन्तरं अन्ततः चाङ्गशौ-दलस्य भारः सर्वाधिकं जातः, यदा तु तान् लिहुआ-नगरस्य वान्झोउ-दलः किञ्चित् न्यूनः आसीत् । "भवतः श्रेणी भवति वा न वा इति महत्त्वं नास्ति। यावत् सर्वेषां मज्जनं भवति तावत् सर्वाधिकं फसलं भवति!"
प्रतिवेदन/प्रतिक्रिया