समाचारं

पुर्तगालस्य “हेल्मेट् आशीर्वादः” इति कार्यक्रमे १,८०,००० मोटरसाइकिलचालकाः आकर्षिताः, प्रतिभागिनां संख्या च पूर्वविक्रमं भङ्गं कृतवती

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् व्यापकप्रतिवेदनम्] २२ दिनाङ्के यूरोन्यूजस्य प्रतिवेदनानुसारं तस्मिन् दिने मध्यपुर्तगालदेशस्य फातिमानगरे प्रायः १,८०,००० मोटरसाइकिलचालकाः एकत्रिताः भूत्वा स्थानीये नोट्रे डेम् चर्च इत्यत्र "हेल्मेट् आशीर्वाद" समारोहं कृतवन्तः।
समाचारानुसारम् अस्मिन् वर्षे सेप्टेम्बर्-मासस्य २२ दिनाङ्कः नवमस्य "हेल्मेट्-आशीर्वादस्य" आयोजनस्य दिवसः आसीत्, तथा च प्रतिभागिनां संख्या पूर्व-अभिलेखं अतिक्रान्तवती । आयोजनस्य दिने मोटरसाइकिलचालकाः आयोजनस्य नारां कृत्वा चर्चस्य बहिः सामूहिकरूपेण अवर लेडी इत्यस्य प्रतिमां गृहीत्वा सवाराः अभवन् । ये सवाराः स्वस्थानम् आगतवन्तः ते चर्चस्य बहिः शिरस्त्राणं हस्ते गृहीत्वा स्थितवन्तः, पुरोहितः च शिरस्त्राणेषु आशीर्वादसमारोहं कृतवान् मोटरसाइकिलक्रीडकानां सायकलयानप्रेमिणां च अतिरिक्तं मोटरसाइकिलयानेषु बहवः पुलिसाधिकारिणः अपि व्यवस्थां निर्वाहयन् क्रियाकलापयोः भागं गृह्णन्ति।
राष्ट्रियदत्तांशैः ज्ञायते यत् २०२३ तमे वर्षे पुर्तगाले प्रायः ९,००० मोटरसाइकिलदुर्घटना अभवत्, यस्य परिणामेण १२४ जनाः मृताः, ७६६ गम्भीराः घातिताः च अभवन् । आयोजने भागं गृहीतवन्तः केचन मोटरसाइकिलचालकाः अवदन् यत् ते जनान् जानन्ति ये सवारीं कुर्वन्तः आहताः अथवा मृताः अपि अभवन् । स्वस्य कृते प्रार्थनायाः अतिरिक्तं अस्मिन् कार्यक्रमे तेषां सहभागितायाः अर्थः एतेषां "सहमित्राणां" शोकं करणं अपि भवति । (xu xuan) ९.
प्रतिवेदन/प्रतिक्रिया