समाचारं

विश्वस्य बृहत्तमस्य एलएनजी-द्वय-ईंधन-सञ्चालितस्य अनुवर्ती चूषण-ड्रेजरस्य "xinhai sturgeon" इत्यस्य वितरणम्।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन युवा संजाल, बीजिंग, सितम्बर २३(रिपोर्टरः झाङ्ग कियुन्, संवाददाता यू जियांग) संवाददाता ज्ञातवान् यत् १९ सितम्बर् दिनाङ्के १५,००० घनमीटर् द्वय-ईंधन-सञ्चालितं अनुवर्ती-चूषण-ड्रेजरं "सिन्हाई स्टर्जन्" इति सीसीसीसी-ड्रेजिंग्-सहायक-कम्पनी शङ्घाई-शिपिङ्ग-ब्यूरो-द्वारा निवेशः कृतः, निर्मितः च, तथा च सामान्येन अनुबन्धः कृतः by the dredging technology research center.
"सिन्हाई स्टर्जन" जहाज। डेटा मानचित्र
"xinhai sturgeon" सम्प्रति विश्वस्य बृहत्तमः चीनस्य प्रथमः बृहत्-परिमाणस्य अनुगामिनी ड्रेजरः अस्ति यः lng (द्रवीकृत प्राकृतिकवायुः) द्वय-इन्धनेन चालितः अस्ति अस्य जहाजस्य कुलदीर्घता १५५.७ मीटर्, विस्तारः ३२ मीटर्, गभीरता च अस्ति १३.५ मीटर् अस्य डिजाइनं पङ्कस्य टङ्की अस्ति ।
"xinhai sturgeon" इत्यस्य मुख्यं इञ्जिनं, सहायकजनरेटरं, बॉयलरं च सर्वे एलएनजी-द्वय-इन्धन-प्रकारस्य सन्ति विभिन्नेषु कार्यस्थितौ नौकायानस्य, खननस्य, पङ्कस्य निक्षेपणस्य, तटस्य उड्डयनस्य च समये। गैसमोड् इत्यस्मिन् जहाजः नाइट्रोजन-आक्साइड्-इत्यस्य ८०%, कार्बनडाय-आक्साइड्-उत्सर्जनस्य २०% च न्यूनीकरणं कर्तुं शक्नोति, सल्फर-आक्साइड्-आक्साइड्-कण-पदार्थ-उत्सर्जनं च समाप्तुं शक्नोति, अन्तर्राष्ट्रीय-समुद्री-सङ्गठनस्य imo-स्तरस्य तृतीय-स्तरस्य उत्सर्जन-आवश्यकताम् पूरयितुं शक्नोति, तथा च "हरितः, पर्यावरण-अनुकूलः" अस्ति , ऊर्जा-बचनम्, सुरक्षितं च" ” इत्यादीनि उल्लेखनीयविशेषतानि, जहाजस्य कार्यक्षमता, पर्यावरणसूचकाः, तकनीकीस्तरः च सर्वे अन्तर्राष्ट्रीयप्रमुखस्तरं प्राप्तवन्तः
कथ्यते यत् "सिन्हाई स्टर्जन्" न केवलं स्वचालित-अनुसरणम्, ड्रेजिंग्-नियन्त्रणं, सम्पूर्ण-जहाज-विद्युत्-प्रबन्धनम् इत्यादिभिः पारम्परिक-अनुसरण-चूषण-ड्रेजर-सूचना-प्रणालीभिः सुसज्जितम् अस्ति, अपितु अत्यन्तं उन्नत-बुद्धिमान् "एक-क्लिक्-ड्रेजिंग्" इत्यनेन अपि सुसज्जितम् अस्ति " देशे प्रणाली। तथा च "एकस्मिन् खननं चालनं च" प्रणाली चीनदेशे प्रथमवारं विशिष्टकार्यस्थितौ "मानवरहितखनन" कार्यस्य साक्षात्कारं करिष्यति। तत्सह, एतत् एकेन व्यापकेन बुद्धिमान् प्रबन्धनमञ्चेन सुसज्जितम् अस्ति यत् बुद्धिमान् इञ्जिन-कक्षं, बुद्धिमान् नेविगेशनं, बुद्धिमान् ऊर्जा-दक्षता-प्रबन्धनम् इत्यादीनां प्रणालीनां एकीकरणं करोति, सम्पूर्णस्य जहाजस्य एकीकृत-निर्माणस्य, स्थापनायाः, नियन्त्रणस्य च माध्यमेन, एतत् प्रभावीरूपेण सम्पूर्णस्य पोतस्य बुद्धिमान् प्रबन्धनम्।
अस्मिन् अवधिमध्ये शङ्घाई झेनहुआ ​​भारी उद्योगाः किडोङ्ग अपतटीय अभियांत्रिकी कम्पनी लिमिटेड् इत्यत्र २५,००० वर्गमीटर् अतिबृहत् अनुगामी सक्शन ड्रेजर् इत्यस्य भूमिपूजनसमारोहः आयोजितः चीनदेशे प्रथमः अति-बृहत् स्वयमेव चालितः अनुसरण-चूषण-ड्रेजरः अस्ति यः वितरित-केबिन-अन्तर्गत-पङ्क-पम्पस्य डिजाइनं स्वीकरोति maintenance projects.सम्पूर्णं जहाजं बुद्धिमान् अस्ति कार्यात्मकं विन्यासः विश्वस्तरीयस्तरं प्राप्तवान् अस्ति।
(स्रोतः चीनयुवासंजालम्)
प्रतिवेदन/प्रतिक्रिया