समाचारं

विश्वचैम्पियनशिपविजेता नूतनछात्राणां प्रशंसाम् अङ्गीकृत्य विद्यालयं प्रत्यागतवान् यत् "सः मम मूर्तिः अस्ति। आशासे अहं अधिककौशलस्पर्धासु भागं ग्रहीतुं शक्नोमि।"

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ सितम्बर् दिनाङ्के गुआङ्गझौ लाइट इण्डस्ट्री टेक्नीशियन महाविद्यालयस्य नवीनाः छात्राः स्वस्य "मूर्तयः" निकटतः मिलितवन्तः - पुरस्कारविजेताः प्रतियोगिनः हुआङ्ग बोलिन्, ली गङ्गलोङ्ग च ये अधुना एव ४७ तमे विश्वकौशलप्रतियोगितायाः महता सम्मानेन प्रत्यागताः आसन् तस्मिन् दिने विद्यालयेन विजेतानां क्रीडकानां, प्रशिक्षकाणां, समर्थनदलानां च प्रशंसायै, अधिकान् छात्रान् स्वकौशलविकासाय प्रोत्साहयितुं च ४७ तमे विश्वचैम्पियनशिपस्य सारांशः उत्सवसमागमः च आयोजितः
स्वर्णपदकविजेता : 'वयं स्वं सिद्धं कृतवन्तः'।
अस्मिन् विश्वस्पर्धायां उत्तमकाष्ठकार्यस्य राष्ट्रियविजेता हुआङ्ग बोलिन्, विद्यालयात् काष्ठकार्यस्य राष्ट्रियविजेता ली गङ्गलोङ्गः च तीव्र अन्तर्राष्ट्रीयप्रतियोगितायां विशिष्टाः भूत्वा क्रमशः स्वर्णपदकं, चॅम्पियनशिपपुरस्कारं च प्राप्तवन्तः, ग्वाङ्गझौ-नगरस्य कृते सम्मानं प्राप्तवन्तः मातृभूमिं च वैभवं योजयन्।
(गुआंगझौ प्रकाश उद्योगप्रविधिज्ञमहाविद्यालयस्य सहभागितासारांशोत्सवसमागमस्य दृश्यम्)
विश्वचैम्पियनशिपस्य उत्तमकाष्ठकार्यस्पर्धायां गुआङ्गझौ-नगरस्य कश्चन प्रतियोगी प्रथमवारं स्वर्णपदकं प्राप्तवान् । "परियोजनानां परिवर्तनस्य" अनुभवस्य विषये वदन् प्रतियोगितानां सज्जतायाः विषये च वदन् हुआङ्ग बोलिन् भावैः परिपूर्णः आसीत् : "फर्निचरनिर्माणपरियोजनाभ्यः आरभ्य उत्तमकाष्ठकार्यपरियोजनापर्यन्तं, तस्य अर्थः अस्ति यत् सर्वं आद्यतः आरभ्यत इति, अपि च मया केचन संघर्षाः अपि अनुभविताः सन्ति तथा च pains प्रशिक्षणप्रक्रियायां केचन लघुक्षतिः अपि अभवत् यदि त्वं तत् अतितर्तुं न शक्नोषि तर्हि कथं त्वं जगति प्रथमाङ्कः भवितुम् अर्हसि” इति ।
हुआङ्ग बोलिन् अपि तस्य संवर्धनार्थं विद्यालयाय विशेषं धन्यवादं प्रकटितवान् यत् "यस्मिन् क्षणे अहं सर्वोच्चमञ्चे तिष्ठामि, तस्मिन् क्षणे अहं मन्ये अहं अस्माकं लघु-उद्योगस्य प्रौद्योगिक्याः, अस्माकं शिक्षकानां क्षमतायाः च प्रतिनिधित्वं करोमि। वयं स्वयमेव सिद्धवन्तः।
(क्रीडाङ्गणे प्रवेशं कुर्वन् हुआङ्ग बोलिन् नवीनशिक्षकप्रतिनिधिभ्यः उच्चपञ्चकं कृतवान्)
बालस्य सफलता मातापितृणां समर्थनात् अविभाज्यः भवति । हुआङ्ग बोलिन् इत्यस्य मातापितरौ अपि स्वस्य आनन्दं साझां कर्तुं सम्मेलने आगतवन्तौ यत् – “परिवारः मूलतः इच्छति स्म यत् पौलिन् वाहनमरम्मतस्य अध्ययनं करोतु, परन्तु अन्ते वयं तस्य पुत्रस्य रुचिं आदरयामः, तस्य रोचमानेन काष्ठेन सह कार्यं निरन्तरं कर्तुं अनुमतिं दत्तवन्तः, । अतः सः उच्चविद्यालयस्य प्रवेशपरीक्षायाः अनन्तरं अध्ययनं कर्तुं चितवान् तस्य कौशलं, देशस्य कौशलविकासे च निरन्तरं योगदानं ददाति।" शक्तिः।”
काष्ठकार्यस्पर्धायां ली गङ्गलोङ्गः सर्वोत्तमः अभिलेखः निर्मितवान् यतः चीनीयप्रतिनिधिमण्डलं पञ्चमस्य कुलस्कोरेण प्रतियोगितायां भागं गृहीतवान्, विजेतापुरस्कारं च प्राप्तवान् ली गङ्गलोङ्गः अवदत् यत् यद्यपि अस्मिन् विश्वचैम्पियनशिपे तस्य अल्पः खेदः अस्ति तथापि सः स्वकौशलस्य उन्नयनार्थं आग्रहं करिष्यति सः अवदत् यत् "भवता अग्रे गच्छन्तु, परिश्रमं कुर्वन्तः भवन्तु, त्यजन्तु च" इति ।
(काष्ठकर्म परियोजनायां विजेता प्रतियोगी ली गङ्गलोङ्गः)
कुशलाः नवीनाः छात्राः चॅम्पियनक्रीडकैः सह "साक्षात्कारेण" प्रेरिताः च भवन्ति
"अहं दुर्लभतया एव रोदिमि, परन्तु बोलिन् क्रीडां समाप्तुं दशनिमेषपूर्वं मम नेत्रयोः अश्रुपातः अभवत्, ४५ तमे विश्वचैम्पियनशिप्स् राष्ट्रियक्रीडकः झाई जिक्सी इत्यनेन उक्तं यत् हुआङ्ग बोलिन् इत्यस्य प्रशिक्षणं सज्जता च सुचारुरूपेण न चलति स्म, "दुर्लभतया ए व्यक्तिः एतावत्कालं यावत् दिने दिने समानं कार्यं कर्तुं शक्नोति ।
(विश्वविजेतृभिः सह साक्षात्कारः) २.
सितम्बरमासे एव विद्यालयं प्रविष्टाः नवीनाः छात्राः उत्सवसमारोहे चॅम्पियनक्रीडकैः सह "साक्षात्कारेण" मिलितवन्तः, कौशलविकासस्य बीजानि च बहवः जनानां हृदयेषु अङ्कुरितानि "सः मम मूर्तिः अस्ति!" भविष्ये अधिकेषु तकनीकीकौशलेषु भागं ग्रहीतुं अपि आशास्ति।
"मम आशास्ति यत् छात्राः पुरस्कारविजेतारः प्रतियोगिनः दीप्तिमत् उदाहरणरूपेण गृह्णन्ति, तेषां दृढतायाः समर्पितायाः मनोवृत्त्या च शिक्षिष्यन्ति, नगरपालिकायाः ​​प्रकाश-उद्योग-तकनीकी-महाविद्यालयस्य पार्टी-समितेः सचिवः चेङ्ग-झेन्याङ्गः च अवदत् यत्... द्वौ प्रतियोगिनः आव्हानं सहन्ते स्म ते जटिलहस्तक्षेपं दबावं च अतिक्रान्तवन्तः, अनेकानि कष्टानि बाधानि च अतिक्रान्तवन्तः, स्पर्धायां च उत्तमं परिणामं प्राप्तवन्तः। प्रभामण्डलस्य पृष्ठतः द्वयोः क्रीडकयोः असंख्यदिनरात्रयोः समर्पणं, तथैव प्रशिक्षकाणां, विशेषज्ञानाम्, तकनीकीदलस्य च दृढता च अस्ति सः आशास्ति यत् छात्राः विविधस्पर्धासु सक्रियरूपेण भागं गृह्णन्ति, प्रतियोगितायाः अभ्यासस्य च माध्यमेन, उत्कृष्टैः क्रीडकैः सह संचारस्य, शिक्षणस्य च माध्यमेन स्वकौशलं व्यावहारिकक्षमतां च निरन्तरं सुधारयिष्यन्ति। ठोसव्यावसायिककौशलं निपुणतां प्राप्य अस्माभिः निरन्तरं स्वस्य व्यापकगुणवत्तां वर्धयितुं अस्माकं मूलप्रतिस्पर्धां च वर्धनीया, येन जटिलस्य नित्यं परिवर्तनशीलस्य च कार्यवातावरणस्य अनुकूलतां प्राप्तुं शक्नुमः तथा च अस्माकं भविष्यस्य करियरस्य कृते पूर्णतया सज्जाः भवेयुः।
पाठ/गुआंगझौ दैनिक नवीनपुष्पनगर संवाददाता: सः यिंगसी संवाददाता: जू शान, लुओ जिओटोंग चित्र/गुआंगझौ दैनिक नवीन पुष्प शहर संवाददाता: सः yingsi संवाददाता: हांग zhenhuaगुआंगझौ दैनिक नवीन पुष्प शहर सम्पादक: liao liming
प्रतिवेदन/प्रतिक्रिया