समाचारं

"अहं मम त्रयः सहचराः त्यक्त्वा पुनः धावितवान्। किं अहं पलायनकारी नास्मि?"

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे ९३ वर्षीयः हुआङ्ग ज़ोङ्गडे। सैन्यजीवनस्य प्रायः ४० वर्षेषु हुआङ्ग ज़ोङ्गडे इत्यनेन नदीपारस्य युद्धं, जियाङ्गक्सीनगरे डाकुनां दमनं, अमेरिकी-आक्रामकतायाः प्रतिरोधाय युद्धस्य, कोरिया-सहायतायाः च अनुभवः कृतः चीनगणराज्यस्य स्थापनायाः ७५ वर्षस्य अवसरे हुआङ्ग ज़ोङ्ग्डे इत्यस्मै "गणराज्यस्य पदकेन" पुरस्कृतः ।

अमेरिकी-आक्रामकतायाः प्रतिरोधाय, कोरिया-सहायतायै च युद्धस्य समये चीनीयजनस्वयंसेवकाः १९५३ तमे वर्षे जुलैमासे जिन्चेङ्ग-प्रतिआक्रमणं प्रारब्धवन्तः ।

१३ जुलै-मासस्य रात्रौ सामान्याक्रमणं आरब्धम् । परदिने सः सुरङ्गमात्रे निगूढान् अवशिष्टान् शत्रून् मिलितवान् ।

अस्मिन् युद्धे हुआङ्ग ज़ोङ्गडे इत्यनेन ३ शत्रुबङ्कर् नष्टाः, ७ शत्रून् मारिताः, २२ शत्रून् एकान्ते गृहीताः, १२ कार्बाइन्स्, ८ राइफल्स्, ४ सबमशीनगन्स्, २ वाकी-टॉकी च जप्तम् तस्य वीरप्रदर्शनस्य कृते प्रथमश्रेणीयाः पुण्यसेवायाः, द्वितीयश्रेणीयाः युद्धनायकस्य च पुरस्कारः प्राप्तः । परन्तु कदाचित् पार्श्वे पार्श्वे युद्धं कृतवन्तः सहचराः अद्यपर्यन्तं प्रतीक्षां कर्तुं न शक्तवन्तः ।

हुआङ्ग ज़ोङ्गडे - यदा अस्माकं लघु-एककं पिङ्गकाङ्ग-स्थाने कार्यं कुर्वन् आसीत् तदा द्वौ खानि-प्रयुक्तौ, त्रीणि बलिदानानि, एकः घातितः च । तत्र अहं शहीदत्रयम् अवलोकितवान्। एकः झाओ झेङ्गकुई, एकः लु गौकियाङ्गः, अपरः झू ज़ोङ्गशाओ इति । मम मनसि त्रीणि नामानि अवशिष्यन्ते।

संवाददाता - कथं भवता स्वयमेव त्रयाणां सहचरानाम् शवः पुनः आनेतुं शक्यते स्म ?

हुआङ्ग ज़ोङ्गडे - अहं तं उद्धर्तुं न शक्तवान्, अतः अहं केवलं तत्रैव कतिपयानि घण्टानि यावत् शयितवान्, तत्र प्रतीक्षमाणः।

संवाददाता - किं प्रतीक्षसे यदि सैनिकाः भवन्तं न प्राप्नुवन्ति ?

हुआङ्ग ज़ोङ्गडे - अहं प्रतीक्षिष्यामि यत् मम परिवारः मां अन्वेष्टुं आगच्छेत्, सैनिकाः च तत् पुनः वहितुं।

संवाददाता - यदि अहं भवन्तं न प्राप्नोमि तर्हि किम् ?

हुआङ्ग ज़ोङ्गडे - अहं तान् न प्राप्नोमि यदि ते म्रियन्ते तर्हि अहं रिक्तहस्तः अभवम् सैनिकाः सन्ति ।

(cctv news client) ९.

प्रतिवेदन/प्रतिक्रिया