समाचारं

trending comments丨"कान्ये कान्ये" इत्यनेन पदानि स्थापयितस्य "गोधूमस्य अंकुरानाम्" समूहस्य व्यर्थं कथानकं किम्?

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक टिप्पणीकार xiang xiangrong

जालपुटस्य स्क्रीनशॉट्

प्रसिद्धः अमेरिकन-रैपरः कान्ये वेस्ट्, यः चीनीय-प्रशंसकैः "कान्ये" इति उच्यते, सः अद्यैव हैको-नगरे एकं संगीतसङ्गीतं कृतवान्, मञ्चः प्लास्टिक-स्प्रे-रङ्गित-गोधूमेन अलङ्कृतः आसीत्, कान्ये च गोधूमे स्थित्वा प्रदर्शनं कृतवान् प्रदर्शनस्य किञ्चित्कालानन्तरं द्वितीयहस्तस्य मञ्चे "कन्येश्रवणसत्रे गोधूमः "पदाभ्यां गोधूमः" "ताजातृणः" इति शीर्षकेण विक्रीतवान्, मूल्यं च प्रतिगुच्छं ३०० युआन् यावत् आसीत्

केचन नेटिजनाः उद्घोषयन्ति स्म यत् अहो देव, कान्ये गोधूमस्य अंकुरं पदानि स्थापयति, एतत् स्पष्टतया धनं पदानि स्थापयति। कान्ये यः गोधूमः पदानि स्थापयति स्म सः वास्तविकः गोधूमः नासीत्, अपितु प्लास्टिकस्प्रे-रङ्गेन निर्मितः अनुकरणीयः गोधूमः इति कर्मचारिणः प्रकाशितवन्तः । अस्मिन् समये कान्ये यः गोधूमः पदानि स्थापयति स्म तस्य कारणं यत् कारणं अनन्तं धनं प्राप्तम्, तत् स्पष्टतया स्वस्य गुणवत्तायाः वा वैज्ञानिकसंशोधनमूल्येन वा न, अपितु केवलं तस्य प्रसिद्धिप्रभावस्य कारणात् एव। ये प्रशंसकाः एतत् गोधूमस्य पादपं क्रीतवन्तः ते कान्ये इत्यस्य अत्यन्तं प्रशंसायाः कारणेन प्रेरिताः भवेयुः तथा च एतस्य द्रव्यस्य स्वामित्वं कृत्वा स्वस्य मूर्तिस्य समीपं गत्वा स्वस्य संग्रहणस्य शौकं वा सामाजिकानि आवश्यकतानि वा पूरयितुं आशां कुर्वन्ति।

सेलिब्रिटी इफेक्ट् इत्येतत् किमपि नवीनं नास्ति यत् आधुनिकसमाजस्य जनाः सेलिब्रिटी इत्यस्य अनुसरणं कुर्वन्ति यतोहि ते तेषां सफलतां वा जीवनस्य अनुभवं वा प्रशंसन्ति, तेभ्यः किमपि ज्ञातुं आशां कुर्वन्ति। हॉल आफ् फेम इत्येतत् एकं शक्तिशाली सांस्कृतिकं चुम्बकं इव अस्ति यत् अनेके जनाः अनुकरणद्वारा ज्ञानं, कौशलं, विचारान् च प्राप्नुवन्ति।

किन्तुअत्यधिकआकर्षणेन प्रवृत्तिषु अन्धानुसरणं, समाजे असामान्यसेवनम् इत्यादीनि अवांछितघटनानि उत्पद्यन्ते । यथा, साधारणे व्यर्थे च प्लास्टिकगोधूमस्य अंकुरे एतत् प्रभावं प्रक्षेपणं निःसंदेहं सेलिब्रिटी इफेक्ट् इत्यस्य अतिविस्तारस्य अत्यन्तं प्रकटीकरणम् अस्ति, तथा च सेलिब्रिटी पूजां रोगात्मकं सेवनं च एतादृशं ऊर्ध्वतां यावत् धकेलति यत् सेक्सः अस्ति पर्याप्तं यत् समग्रसमाजस्य गभीरं चिन्तनं भवति।

अहं मूर्तिपूजायाः सर्वथा विरोधी नास्मि, परन्तु मूर्तिपूजायाः पूर्वं भवद्भिः स्वयमेव पृच्छितव्यं यत् किं ते उत्तमाः आदर्शाः सन्ति, तेभ्यः किं शिक्षितुं शक्नुमः? न्यूनतया यस्य मालस्य सङ्गतिः अस्ति तस्य यथार्थं मूल्यं उपेक्षितुं न शक्यते । सेलिब्रिटी इफेक्ट् इत्यस्य सम्मुखे अस्माभिः सेलिब्रिटी-प्रति अस्माकं दृष्टिकोणं पुनः परीक्षितव्यं, सेलिब्रिटी-आभास-अन्तर्गतं निरर्थक-उत्पादानाम् अत्यधिक-प्रीमियमं दातुं नकारयितुं च आवश्यकम् |. समाजस्य सर्वेषु क्षेत्रेषु उपभोगस्य सम्यक् दृष्टिकोणं स्थापयितुं, स्वस्थं तर्कसंगतं च उपभोगप्रतिमानं स्थापयितुं, सामाजिकसंसाधनानाम् अपव्ययस्य, प्रसिद्धिप्रभावस्य अत्यधिकप्रसारस्य कारणेन मूल्यानां विकृतिं च निवारयितुं जनसमूहस्य मार्गदर्शनं कर्तव्यम्।

"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।

प्रतिवेदन/प्रतिक्रिया