समाचारं

उत्तर अमेरिकी बक्स् आफिस|सद्प्रतिष्ठा व्यर्थं, "transformers: origins" निराशाजनकं बक्स् आफिस

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"ऑटोबोट्, समागमं कुर्वन्तु!"
उत्तर-अमेरिका-देशस्य बक्स्-ऑफिस-सूचौ गतसप्ताहस्य समाप्तेः शीर्षस्थानं बहुधा पैरामाउण्ट्-संस्थायाः निर्मितेन एनिमेटेड्-चलच्चित्रेण "ट्रांसफॉर्मर्स् वन"-इत्यनेन प्राप्तुं अपेक्षितम् आसीत् विशेषतः, गतसप्ताहस्य मध्यभागे आरब्धेषु विविधेषु अग्रिमप्रदर्शनेषु अस्य चलच्चित्रस्य उत्तमं बक्स् आफिस परिणामः प्राप्तः, अतः उद्योगेन एकदा भविष्यवाणी कृता यत् तस्य उद्घाटनबक्स् आफिसः प्रायः ४० मिलियन अमेरिकीडॉलर् भविष्यति इति।
"परिवर्तक: उत्पत्ति" पोस्टर
अन्ते "transformers: origins" इति चलच्चित्रं उत्तर-अमेरिकादेशस्य ३,९७८ सिनेमागृहेषु प्रदर्शितम् अभवत्, तस्य स्थाने केवलं २५ मिलियन अमेरिकी-डॉलर्-रूप्यकाणां उद्घाटन-बक्स्-ऑफिसः प्राप्तः । , यत् चिरकालात् नाट्यगृहेषु आसीत्, केवलं क्रमाङ्कनं कर्तुं शक्यते स्म, भवन्तौ द्वौ, एतत् महत् आश्चर्यम्।
विगतप्रायः ४० वर्षेषु प्रथमः "ट्रांसफॉर्मर्स्" एनिमेटेड् चलच्चित्ररूपेण, एतत् नूतनं ७५ मिलियन अमेरिकीडॉलर्-रूप्यकाणां चलच्चित्रं नॉस्टेल्जिक-प्रेक्षकाणां परिवारसमूह-दर्शकानां च विषये, विशेषतः पितृ-पुत्र-संयोजनेषु केन्द्रितम् अस्ति प्रतिष्ठायाः दृष्ट्या चलच्चित्रसमीक्षाजालस्थले "rotten tomatoes" इत्यत्र ८९% ताजगी रेटिंग् अस्ति, यत् विभिन्नेभ्यः लाइव-एक्शन् "transformers" चलच्चित्रेभ्यः दूरं श्रेष्ठम् अस्ति तदतिरिक्तं सप्ताहान्ते प्रदर्शनानन्तरं साक्षात्कारं कृतवन्तः प्रेक्षकाः अपि ए-स्तरीयं स्कोरं दत्तवन्तः । अतः, कोऽपि वक्तुं न शक्नोति यत् किं भ्रष्टं जातम्, तस्य लक्षितदर्शकानां पर्याप्तं आकर्षणं कर्तुं असफलम् च।
सप्ताहान्ते बक्स् आफिस सूचीयां दृश्यमानं अन्यत् नूतनं चलच्चित्रं लायन्स्गेट् इत्यस्य आर-रेटेड् भयानकं चलच्चित्रं "नेवर लेट् गो" अस्ति, यस्मिन् हॅले बेरी अभिनयम् अकरोत् । २६६७ सिनेमागृहेषु प्रदर्शितं चलच्चित्रं केवलं ४५ लक्षं अमेरिकीडॉलर् अर्जितवान्, चतुर्थस्थानं च । केवलं पूर्वसप्ताहस्य समाप्तेः एव "किलर" इति, लायन्स्गेट् इत्यनेन अपि निर्मितम्, केवलं २.६९ मिलियन डॉलरस्य बक्स् आफिस इत्यनेन उद्घाटितम्, यत् तारकस्य डेव बाउटिस्ता इत्यस्य करियरस्य सर्वाधिकं दुष्टं उद्घाटनपरिणामं स्थापितवान्
२०२४ तमे वर्षे एतावता लायन्स्गेट्-संस्थायाः बक्स्-ऑफिस-गीतानां निर्माणं न जातम् । भवन्तः जानन्ति, २०२३ तमे वर्षे उत्तर-अमेरिकायां वार्षिक-बक्स्-ऑफिस-मध्ये तेषां परिवारस्य ६.५५% ​​भागः आसीत् । लायन्स्गेट् इत्यनेन अस्मिन् वर्षे १४ चलच्चित्रं प्रदर्शितम्, यत् गतवर्षस्य अपेक्षया द्वौ अधिकौ, परन्तु कुल बक्स् आफिसः प्रायः १९ कोटि अमेरिकी डॉलरः अस्ति, यत् केवलं "जॉन् विक् ४" इत्यस्य बक्स् आफिस इत्यस्मात् अधिकं नास्ति।
"किञ्चित्" पोस्टरम्
गतसप्ताहस्य बक्स् आफिससूचौ षष्ठस्थानं प्राप्तम् अपि नूतनं चलच्चित्रम् अस्ति। कोराली फार्लिया इत्यनेन निर्देशितं डेमी मूर् इत्यनेन अभिनीतं भयानकं चलच्चित्रम् अस्मिन् वर्षे कान्स् चलच्चित्रमहोत्सवे सर्वोत्तमपटकथापुरस्कारं प्राप्तवान् तथा च विश्वस्य अनेकेषु चलच्चित्रमहोत्सवेषु प्रदर्शितम् अस्ति प्रदर्शने मुखवाणी अत्यन्तं आसीत् विभक्तं च अतीव सामयिकम् आसीत्। गतसप्ताहस्य समाप्तेः उत्तर-अमेरिकादेशस्य १९४९ सिनेमागृहेषु आधिकारिकतया प्रदर्शितं, अन्ततः ३१ लक्षं अमेरिकी-डॉलर्-रूप्यकाणां उद्घाटन-बक्स्-ऑफिसं अर्जितम्, यत् आश्चर्यजनकं न वक्तव्यम् परन्तु सम्पूर्णस्य विपण्यस्य कृते एषा संख्या अस्पष्टरूपेण एकां प्रवृत्तिं सूचयति ।
"some kind of substance" इत्यस्य वितरकः प्रमुखः हॉलीवुड् स्टूडियो वा सुप्रसिद्धः स्वतन्त्रः चलच्चित्रकम्पनी वा नास्ति, अपितु स्ट्रीमिंग् मीडिया कम्पनी mubi अस्ति या आला साहित्यिकचलच्चित्रेषु ऑनलाइन-आन्-डिमाण्ड्-सेवासु विशेषज्ञतां प्राप्नोति २००७ तमे वर्षे स्थापितं mubi इति संस्था २०१६ तमे वर्षे एव अमेरिकी-रङ्गमण्डपविपण्ये प्रवेशं आरब्धवती तथापि "ओलीस् हैप्पीस्ट् डे" इत्यादीनि चलच्चित्राणि वितरितुं तस्य दायित्वं वर्तते, ते केवलं न्यूयॉर्क-लॉस-एन्जल्स-नगरयोः मुष्टिभ्यां नाट्यगृहेषु एव उपलभ्यन्ते अमेरिकादेशस्य पूर्वपश्चिमतटयोः इतिहासे प्रथमवारं लघुपरिमाणस्य परीक्षणं "a certain substance" इव विशालं भवति । अतः पूर्वं mubi द्वारा प्रदर्शितं बृहत्तमं कृतिं "passages" इति आसीत्, यत् २०२३ तमे वर्षे प्रदर्शितम्, परन्तु केवलं ११४ सिनेमागृहेषु प्रदर्शितम्, यत् वर्तमानस्य "something" इत्यस्य दशमांशात् न्यूनम्
अतः, mubi इत्यस्य एतत् प्रयासं कर्तुं किं सम्यक् प्रेरितम्? उत्तरम् सम्भवतः अन्तिमेषु वर्षेषु सम्पूर्णे उत्तर-अमेरिका-चलच्चित्र-उद्योगे परिवर्तनात् अविभाज्यम् अस्ति । महामारी-प्रहारैः प्रभावितः मुख्यधारा-ब्लॉकबस्टर-चलच्चित्रस्य आपूर्तिः अपर्याप्तः अस्ति, नाट्य-उद्योगः निरन्तरं शिकायतुं प्रवृत्तः अस्ति, स्वस्य आपूर्तिं पूरयितुं नूतनानि चलच्चित्रस्रोतानि अन्वेष्टुं यथाशक्ति प्रयतते, ये केवलं कतिपयेषु एव प्रदर्शिताः भवितुम् अर्हन्ति पूर्वं न्यूयॉर्क-लॉस-एन्जल्स-नगरयोः नाट्यगृहाणि अपि प्रदर्शितानि सन्ति अनेन बृहत्-प्रमाणेन प्रदर्शनस्य अवसरः प्राप्तः ।
अतः पूर्वं ए२४ पिक्चर्स् इत्यनेन निर्मितं "सिविल् वॉर्", आईएफसी फिल्म्स् इत्यनेन निर्मितं "लेट नाइट्", नियोन् पिक्चर्स् इत्यनेन निर्मितं "मॉन्स्टर्" च सर्वेषां बृहत्परिमाणेन प्रदर्शितस्य बक्स् आफिस-परिणामानां कृते अतीव उत्तमं परिणामः प्राप्तः आगामिकाले फोकस फीचर्स् इत्यस्य "कॉन्क्लेव्", लायन्स्गेट् इत्यस्य कोपोला इत्यस्य नूतनं चलच्चित्रं "मेट्रोपोलिस", ब्रायरक्लिफ् फिल्म्स् इत्यस्य ट्रम्प् बायोपिक् "द अप्रेंटिस" च उत्तर अमेरिकादेशस्य एकस्मिन् वा द्वौ वा सहस्रेषु सिनेमागृहेषु बृहत्-स्तरीयं प्रदर्शनं प्रारभ्यते महामारीतः पूर्वं पूर्वोक्तचलच्चित्रेषु वितरणरणनीतयः एतादृशाः न आसन् स्यात् ।
नाट्यवृत्तौ परिवर्तनस्य अतिरिक्तं अमेरिकनदर्शकानां परिवर्तनम् अपि अन्यत् कारकम् अस्ति । पूर्वं न्यूयॉर्क-लॉस-एन्जल्स-नगरयोः प्रेक्षकाः सर्वदा अन्तर्जाल-प्रसिद्धाः इति गण्यन्ते ये चलच्चित्र-उद्योगस्य प्रतिष्ठायाः नेतृत्वं कुर्वन्ति । परन्तु महामारीयाः अनन्तरं स्थितिः परिवर्तिता इव दृश्यते । यथा अमेरिकनमाध्यमेषु जनाः पूर्वं शोचन्ति, एतयोः महानगरयोः प्रेक्षकाः, येषु सर्वदा चलच्चित्रेषु सर्वाधिकं प्रेम्णः दावान् कुर्वन्ति, ते विविधकारणात् आलापचलच्चित्रं द्रष्टुं सिनेमागृहं गन्तुं अधिकाधिकं अनिच्छन्ति एतत् बक्स् आफिस-मध्ये प्रतिबिम्बितम् अस्ति अस्मिन् वर्षे एतावता न्यूयॉर्क-लॉस्-एन्जल्स-नगरयोः लघुपरिमाणेन प्रदर्शितानां चलच्चित्रेषु बक्स्-ऑफिस-प्रदर्शनं सामान्यतया दुर्बलम् अस्ति
पूर्वं चलचित्रकम्पनयः एतां वितरणपद्धतिं चयनं कृतवन्तः इति कारणं आसीत् यत् एतयोः महानगरयोः प्रेक्षकाः चलचित्रदर्शनस्य तरङ्गं चालयितुं भूमिकां कर्तुं शक्नुवन्ति स्म प्रथमं न्यूयॉर्क-लॉस-एन्जल्स-नगरयोः लघु-परिमाणेन आला-चलच्चित्राणि प्रदर्शितानि, उच्च-उपस्थितिः, मुख-वाणी-प्रभावं च प्राप्तवन्तः, ततः क्रमेण उत्तर-अमेरिका-देशस्य प्रमुखनगरेषु प्रचारिताः, तदनन्तरं च बक्स्-ऑफिस-परिणामाः अभवन्, तेषां कृते अपि अभवत् पुरस्कारस्य ऋतुकाले महती क्षमता। परन्तु अद्यत्वे एतत् प्रतीयते यत् एतेषां अन्तर्जाल-प्रसिद्धानां तादृशेषु चलच्चित्रेषु प्रबलरुचिः नास्ति, येन तेषां राष्ट्रव्यापीरूपेण प्रचारस्य कारणं नष्टं जातम्, केषाञ्चन चलच्चित्रेषु आस्कर-पुरस्कारस्य स्पर्धायाः सम्भावना अपि प्रभाविता भवति
एतत् कर्तुं स्थाने विचारं परिवर्त्य प्रत्यक्षतया देशे प्रसारयितुं श्रेयस्करम् अस्ति यत् mubi इत्यादीनां लघुवितरकानां कृते एषः नूतनः विचारः जातः, ये नाट्यगृहाणि समर्थनस्य प्रतीक्षां कुर्वन्ति ते अपि एतत् कर्तुं प्रसन्नाः सन्ति। गतगुरुवासरे अमेरिकननाट्यउद्योगसङ्घः घोषितवान् यत् देशस्य अष्ट प्रमुखाः सिनेमाशृङ्खलाः सिनेमागृहानां सर्वेषां पक्षानाम् आधुनिकीकरणाय, उन्नयनार्थं च आगामिषु वर्षत्रयेषु न्यूनातिन्यूनं २.२ अरब अमेरिकीडॉलर् निवेशं कर्तुं प्रतिज्ञां कृतवन्तः, येन सिनेमागृहेषु अधिकान् प्रेक्षकान् आकर्षयितुं आशास्ति। अमेरिकी-डॉलर्-रूप्यकाणि विशेषतया पटलानां, प्रक्षेपण-उपकरणानाम्, स्पीकर-आसनानां, वातानुकूलनस्य, प्रकाशस्य, चिह्नानां, कालीनस्य, बारस्य, भोजनालयस्य, अन्यसुविधानां च नवीनीकरणाय व्ययितव्याः इति अपेक्षा अस्ति प्रदर्शनभवनात् बहिः उपभोक्तृभ्यः मनोरञ्जनस्य पूर्णानुभवं प्रदातुं शक्नोति, "न केवलं चलच्चित्रं द्रष्टुं" ।
द पेपर रिपोर्टर चेङ्ग जिओयुन्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया