समाचारं

पाश्चात्य नाट्यकमाण्डस्य एकस्मिन् निश्चिते यूनिटे प्रथमश्रेणीयाः सार्जन्टः चेन् याङ्गः : अदृश्यस्य "अदृश्यस्य राष्ट्रियद्वारस्य" रक्षणं करोति ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाश्चात्य नाट्यकमाण्डस्य एकस्मिन् निश्चिते यूनिटे प्रथमश्रेणीयाः सार्जन्टः चेन् याङ्गः——
"अदृश्यं राष्ट्रद्वारम्" निष्ठया रक्षन्तु।
■जनमुक्तिसेना दैनिक संवाददाता झांग लेइफेङ्ग तथा यांग मिंग्युए, विशेष संवाददाता पेंग जिओमिंग
चेन् याङ्ग (वामभागे) निकटतः। वू दैयुए द्वारा चित्रितम्
"despair slope" इति आरोहणं कुर्वन् वेस्टर्न् थिएटर् कमाण्ड् इत्यस्य एकस्मिन् निश्चिते यूनिट् इत्यस्मिन् प्रथमश्रेणीयाः स्टाफ सार्जन्ट् चेन् याङ्गः राहतस्य निःश्वासं गृहीतवान्
"despair slope", हिमाच्छादितपर्वतेषु, सानुः अत्यन्तं तीव्रः अस्ति । प्रत्येकं अर्धमार्गे आरोहणं कुर्वन् चेन् याङ्गः तस्य शरीरे उपकरणानि एतावत् भारं भवन्ति यत् श्वसनं दुष्करं भवति इति अनुभवति स्म । स्वस्य आरोहणक्षमतां वर्धयितुं चेन् याङ्गः पठारं गन्तुं कतिपयान् मासान् पूर्वं स्वस्य शारीरिकक्षमतां सुदृढं कर्तुं आरब्धवान् ।
पर्वतस्य उच्चतमबिन्दौ न केवलं चेन् याङ्गस्य संकेतान् अन्वेषमाणस्य व्यस्तः आकृतिः अस्ति, अपितु स्वस्य मिशनस्य पूर्तये तस्य दृढपदानि अपि सन्ति
२०१० तमे वर्षे चेन् याङ्ग् सेनायाः सदस्यतायाः बहुकालानन्तरं सः कस्यचित् पदस्य चयनं कर्तुं भागं गृहीतवान् । सः कठिनं अध्ययनं कृतवान्, कठिनतया अध्ययनं कृतवान्, अन्ते च स्वस्य उत्तमक्षमतायाः गुणवत्तायाः च आधारेण सफलतया चयनितः अभवत् । चेन् याङ्गस्य कृते एषः एव आरम्भबिन्दुः अस्ति यत् सः स्वस्य व्यावसायिककठोरीकरणयात्रायाः आरम्भं करोति ।
२०१४ तमे वर्षे नियमितरूपेण समूहसमागमे व्यावसायिकमेरुदण्डाः एकत्र समागताः । सभायां चेन् याङ्गः साहसेन एकं निश्चितं सुझावम् अस्थापयत्, यत् प्रतिभागिभ्यः ध्यानं मान्यतां च प्राप्तवान् । "चेन् याङ्ग इत्यनेन प्रस्ताविताः सामरिकाः अवधारणाः ताजगाः सन्ति" इति एजेन्सी-कर्मचारिणः सदस्यः ज़ेङ्ग वेन्लोङ्गः यः समूहस्य अध्ययने निर्णये च भागं गृहीतवान्, एकदा "नवयुगे सर्वाधिकं सुन्दरः क्रान्तिकारी सैनिकः" इति नामाङ्कितः च अभवत्
ततः बहुकालं न यावत् चेन् याङ्ग इत्यस्य स्थानान्तरणं कार्यस्य आवश्यकतायाः कारणात् जेङ्ग वेन्लोङ्ग इत्यस्य विभागे अभवत् । अत्र जेङ्ग वेन्लोङ्ग इत्यस्य मार्गदर्शनेन चेन् याङ्ग् इत्यनेन नूतनलक्ष्यं प्रति आरोपः आरब्धः ।
कठिनप्रशिक्षणानन्तरं चेन् याङ्गस्य कर्णाः अधिकाधिकं संवेदनशीलाः भवन्ति, तथा च सः भिन्न-भिन्न-आवृत्ति-ध्वनिषु लक्ष्य-संकेतानां भेदं शीघ्रं कर्तुं शक्नोति, तस्य नेत्राणि तीक्ष्णतराणि भवन्ति, तथा च सः स्पेक्ट्रोग्रामे लक्ष्यरेखाः समीचीनतया ताडयितुं शक्नोति तस्य व्यावसायिककौशलं अधिकाधिकं परिष्कृतं जातम्, तस्य वरिष्ठैः नियुक्तानि बहवः प्रमुखाणि कार्याणि सफलतया सम्पन्नानि च ।
२०१९ तमे वर्षे चेन् याङ्गः प्रमुखं प्रशिक्षणमिशनं कर्तुं दलस्य नेतृत्वं कृतवान् । नाट्यगृहस्य स्थापनायाः अनन्तरं प्रथमवारं एतादृशं मिशनं आयोजितम्, चेन् याङ्गः अपि प्रथमवारं दलस्य नेतृत्वं कृतवान् कार्यं कथं कुशलतया सम्पन्नं कर्तव्यमिति तस्य कृते लघु आव्हानं नास्ति।
मिशनस्थानं ४००० मीटर् अधिके ऊर्ध्वतायां पर्वतस्य उपरि स्थितम् अस्ति । उपयुक्तं स्थानं अन्वेष्टुं चेन् याङ्गः तस्य सङ्गणकस्य सहचराः च भारी उपकरणानि वहन्ति स्म, परीक्षणार्थं पर्वतस्य परं पर्वतस्य उपरि आरोहन्ति स्म । २ मासाधिकं यावत् ते आँकडासंग्रहणस्य अग्रपङ्क्तौ कार्यं कृतवन्तः अन्ते च कार्यं तेजस्वीरूपेण सम्पन्नवन्तः ।
मिशनात् प्रत्यागत्य चेन् याङ्गः द्वयोः शोधपरिणामयोः सह रक्षामञ्चं गत्वा सेनायां सम्बद्धस्य उपलब्धिपुरस्कारस्य प्रथमपुरस्कारं सफलतया प्राप्तवान्
प्रथमलेखकत्वेन पुरस्काराय एकः सर्जन्ट् चयनितः इति बहवः आश्चर्यचकिताः अभवन् । चेन् याङ्गः जानाति स्म यत् सः ज़ेङ्ग वेन्लोङ्गस्य प्रोत्साहनस्य, साहाय्यस्य च कारणेन अद्यतनं परिणामं प्राप्तुं समर्थः अभवत् ।
यदा चेन् याङ्गः तस्य सङ्गणकस्य सहचराः च यथासाधारणं पठारात् प्रत्यागतवन्तः तदा तस्य केवलं संगृहीतनमूनानि व्यावसायिकविश्लेषकाणां हस्ते समर्पयितव्यानि आसन् । परन्तु ज़ेङ्ग वेन्लोङ्गः दृढः आसीत् यत् "भवन्तः न केवलं दत्तांशविश्लेषणं करिष्यन्ति, अपितु प्रतिवेदनलेखनस्य उत्तरदायित्वं अपि भवतः भविष्यन्ति।"
चेन् याङ्गः हृदये एव जानाति स्म यत् एतत् एकं आव्हानं अवसरः च अस्ति । अन्ते सः दन्तं संकुच्य कार्यं स्वीकृतवान् ।
अचिरेण एव चेन् याङ्गः ज़ेङ्ग वेन्लाङ्ग् इत्यस्मै प्रायः शतपृष्ठानां प्रतिवेदनं दत्तवान् । "अहं जानामि यत् त्वं तत् कर्तुं शक्नोषि" इति ज़ेङ्ग वेन्लोङ्गः तं स्मितं कृत्वा अवदत्।
यथा ज़ेङ्ग वेन्लोङ्गः अपेक्षितवान्, चेन् याङ्गः न केवलं स्वस्य व्यापारक्षमतायां तीव्रगत्या सुधारं कृतवान् तथा च उत्कृष्टकार्यप्रदर्शनं कृतवान्, अपितु युद्धक्षेत्रे बहुवारं व्याख्यानानि अपि दत्तवान्, येन ५० तः अधिकानां व्यापारिकमेरुदण्डानां प्रशिक्षणे साहाय्यं कृतम्
१५ वर्षाणि यावत् सेनायाः सदस्यत्वेन चेन् याङ्गः पुनः पुनः कष्टानि, आव्हानानि च दूरीकर्तुं एतस्याः परिश्रमस्य उद्यमशीलस्य च भावनायाः उपरि अवलम्बितवान् : एकं निश्चितं शोधं सम्पन्नं कर्तुं सः सघनवने गभीरं गत्वा आकस्मिकतया विषयुक्तेन कीटेन दष्टः अभवत् एकं महत्त्वपूर्णं कार्यं सम्पन्नं कृत्वा पठारस्य हिमाच्छादितपर्वतेषु २०० दिवसान् यावत् घोरयुद्धं कृतवान् उत्तमसंकेतस्य अन्वेषणार्थं सः पर्वतानाम्, चट्टानानां च उपरि उपकरणानि वहति स्म
"दलनायकः, एतादृशे कठिने स्थाने दीर्घकालं यावत् स्थातुं किं अवलम्बसे?" "मिशन!"चेन् याङ्गस्य उत्तरं उच्चैः स्पष्टं च आसीत्।
गृहात् बहिः पठारवायुः वीटीं कृतवान् । कक्षस्य अन्तः चेन् याङ्गः स्वसहचराः हृदये उक्तवान् यत् यदा अहं बालः आसम् तदा मम आदर्शः आसीत् यत् "देशस्य रक्षणार्थं सैनिकरूपेण सेवां कर्तुं" इति तथा युद्धक्षेत्रे शत्रुं मारितवान् सेनायाः सदस्यतां प्राप्त्वा मम आदर्शः "देशस्य रक्षणम्" नूतनबोधेन सह।
"नवयुगे अस्माभिः न केवलं मूर्तस्य 'राष्ट्रीयद्वारस्य' रक्षणं कर्तव्यम्, अपितु अदृश्यस्य 'अदृश्यस्य राष्ट्रियद्वारस्य' अपि रक्षणं कर्तव्यम्।"
शीतलवायुना ताराप्रकाशैः सह असंख्यरात्रयः यावत् चेन् याङ्गः तस्य सहचराः च हिमपर्वतेषु स्थित्वा "देशस्य अदृश्यद्वारस्य" रक्षणं कुर्वन्तः आसन् अत्र अदृश्यसंकेतानां अमूर्तदत्तांशस्य च अतिरिक्तं मातृभूमिविषये तेषां शाश्वतं प्रेम, निश्छलविश्वासः च अस्ति...
(स्रोतः चीनसैन्यजालम् - जनमुक्तिसेना दैनिकम्)
प्रतिवेदन/प्रतिक्रिया