समाचारं

जुकरबर्ग् - नेतारः प्रौद्योगिकीम् न अवगच्छन्ति, अतः ते प्रौद्योगिकीकम्पनी इति न गणयितुं शक्यन्ते

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जुकरबर्ग्

ifeng.com technology news 23 सितम्बर् दिनाङ्के बीजिंगसमये कीदृशं कम्पनीं प्रौद्योगिकीकम्पनी इति वक्तुं शक्यते? मेटा-सङ्घस्य मुख्यकार्यकारी मार्क जुकरबर्ग् इत्यस्य मते कम्पनीनेतृभिः प्रथमं प्रौद्योगिकीम् अवगन्तुं आवश्यकम् ।

गतसप्ताहे जुकरबर्ग् एकस्मिन् पॉड्कास्ट्-मध्ये प्रौद्योगिकी-नेतृत्वस्य विषये स्वस्य विचाराणां विषये उक्तवान् । सः अवदत् यत् नेतारणाम् तान्त्रिककौशलस्य अभावः सिलिकन-उपत्यकायाः ​​गमनसमये प्रथमेषु विषयेषु अन्यतमः अस्ति । “सीईओ तकनीकी नास्ति, बोर्डे तान्त्रिकजनाः नास्ति, प्रबन्धनदले च एकः एव अभियांत्रिकीनिदेशकः अस्ति यः तकनीकीः अस्ति, अन्यः कोऽपि नास्ति” इति सः अवदत् “अच्छा, यदि एतत् भवतः दलम् अस्ति तर्हि तदा भवन्तः न सन्ति।”

जुकरबर्ग् १९ वर्षीयः सन् स्वस्य हार्वर्ड-छात्रावासस्य फेसबुक्-संस्थायाः स्थापनां कृतवान्, प्रोग्रामिंग्-क्षेत्रे च उत्तमः आसीत् । सः पॉड्कास्ट् मध्ये अवदत् यत् सः प्रबन्धकानां नियुक्तौ तान्त्रिकपृष्ठभूमिं अन्वेषयति। "एकं कार्यं मया सावधानं कृतं यत् अस्माकं प्रबन्धनदले भिन्नपृष्ठभूमियुक्ताः बहवः जनाः सन्ति, मुख्यतया ये जनाः एतान् बृहत् उत्पादसमूहान् चालितवन्तः ये कम्पनीयां भिन्नप्रौद्योगिकीमार्गेण वर्धिताः सन्ति, अहं च मन्ये that will प्रबन्धने सन्तुलनं वर्तते” इति सः अवदत् ।

जुकरबर्ग् स्पष्टीकृतवान् यत् अस्य अर्थः न भवति यत् प्रौद्योगिकी ज्ञात्वा नेतृत्वे एकमात्रं महत्त्वपूर्णं कौशलम् अस्ति। “भवन्तः सर्वे अभियंता न भवेयुः यतोहि अन्ये महत्त्वपूर्णाः विषयाः सन्ति, परन्तु यदि भवतः कम्पनीयां पर्याप्ताः अभियंताः न सन्ति तर्हि भवन्तः प्रौद्योगिकीकम्पनी न सन्ति (लेखकः/xiao yu) ।

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।