समाचारं

रूसस्य बृहत्तमः ऑनलाइन-विक्रेता वाइल्डबेरीस् "अन्तर्युद्धे" गृहीतः अस्ति तथा च कार्यालये गोलीकाण्डः भवति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २३ सितम्बर् दिनाङ्के ज्ञापितं यत् रूसी अन्वेषणसमित्या १८ सितम्बर् दिनाङ्के मास्कोनगरे रूसस्य बृहत्तमस्य ऑनलाइनविक्रेतुः वाइल्डबेरीस् इत्यस्य कार्यालये बन्दुकयुद्धं जातम् इति पुष्टिः कृता।यस्य परिणामेण २ जनाः मृताः ७ जनाः च घातिताः

कथ्यते यत् मृतौ द्वौ व्यापारकेन्द्रकार्यालयभवने सुरक्षारक्षकौ आस्ताम् यत्र कम्पनी अस्ति, तथा च बन्दुकधारकः वाइल्डबेरी-संस्थायाः मुख्यकार्यकारी व्लादिस्लाव् व्लादिस्लावः, प्रसिद्धस्य रूसीमहिला-अब्जपतिया तातियाना बकाल्चुक्-इत्यस्य विरक्तः पतिः च इति कथ्यते बकलचुक ।

आईटी हाउस् इत्यनेन ज्ञातं यत् तातियाना व्लादिस्लाव च २००४ तमे वर्षे वाइल्डबेरी ई-वाणिज्यकम्पनीं सह-स्थापनं कृतवन्तौ । अस्मिन् वर्षे जुलैमासे तौ तलाकं कर्तुं सहमतौ अभवताम् । अस्मिन् वर्षे जूनमासस्य मध्यभागे तातियाना इत्यनेन घोषितं यत् वाइल्डबेरीजः रूसी-बहिः-विज्ञापन-विशालकायेन रस्-इत्यनेन सह विलयः भविष्यति ।तथापि व्लादिस्लावः "एषा गम्भीरा त्रुटिः" इति मन्यते स्म ।

▲ वाइल्डबेरी ई-वाणिज्य मञ्च आधिकारिक वेबसाइट

१८ सितम्बर् दिनाङ्के व्लादिस्लावः जनानां समूहस्य नेतृत्वं कृत्वा वाइल्डबेरी-कार्यालयं प्रविष्टवान्, कार्यालये कब्जां कर्तुं प्रयत्नेन गोलीकाण्डं कृतवान्, यस्य परिणामेण २ जनाः मृताः, ७ जनाः च घातिताःपरन्तु व्लादिस्लावः शस्त्राणि वहति इति अङ्गीकृतवान्, भवनस्य अन्तः एव गोलीकाण्डः अभवत्, "तस्य सह किमपि सम्बन्धः नास्ति तथापि तातियाना इत्यनेन "व्लादिस्लावस्य पुरुषाः प्रथमं गोलीकाण्डं कृतवन्तः" इति प्रतिवदति स्म

सम्प्रति रूसी अन्वेषणसमित्या अस्याः घटनायाः विषये प्रकरणं उद्घाटितम् अस्ति, रूसीवार्तासंस्था आरआइए इत्यनेन दावितं यत् अस्य प्रकरणस्य सन्दर्भे ३० जनाः निरुद्धाः सन्ति।