समाचारं

एतत् प्रकाशितं यत् tsmc, samsung च संयुक्त अरब अमीरातदेशे कारखानानां निर्माणस्य विषये विचारं कुर्वतः, अमेरिकादेशः च चिन्तितः अस्ति यत् उन्नतकृत्रिमबुद्धिचिप्स् चीनदेशं प्रति निर्यातयिष्यन्ते इति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ सितम्बर् दिनाङ्के स्थानीयसमये वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​विषये परिचितानाम् उद्धृत्य विशेषरूपेण ज्ञापितं यत् विश्वस्य बृहत्तमस्य चिप्निर्मातृसंस्थायाः tsmc इत्यस्य कार्यकारीणः अद्यैव संयुक्त अरब अमीरात्-देशं गत्वा स्थानीयचिपनिर्मातृणां निर्माणे चर्चां कृतवन्तः यत् केषाञ्चन तुलनीयः भविष्यति ताइवानदेशस्य बृहत्तमानां उन्नततमानां च संयंत्राणां सम्भावना अत्यन्तं जटिला। तदतिरिक्तं दक्षिणकोरियादेशस्य सैमसंग इलेक्ट्रॉनिक्स कम्पनी अपि आगामिषु कतिपयेषु वर्षेषु यूएई-देशे नूतनं बृहत्-परिमाणेन चिप्-निर्माण-कार्यक्रमं आरभ्य विचारयति

चिपनिर्माणस्य दिग्गजौ संयुक्त अरब अमीरातदेशे विशालस्य कारखानस्य निर्माणस्य चर्चां कुर्वतः इति कथ्यते, यत् आगामिषु वर्षेषु उद्योगस्य परिवर्तनं कृत्वा मध्यपूर्वे कृत्रिमबुद्धिनिवेशस्य आधारशिला भवितुम् अर्हति। परन्तु एताः चर्चाः अद्यापि प्रारम्भिकपदे एव सन्ति, तान्त्रिकादिविघ्नानां सम्मुखीभवन्ति, तेषां सफलता च द्रष्टव्या अस्ति ।

प्रतिवेदने विशेषतया उक्तं यत् यूएई-देशे नूतनानां परियोजनानां विषये विचारं कुर्वन्तः टीएसएमसी-सैमसंग-योः अमेरिकी-सर्वकारस्य अधिकारिभिः सह चर्चा अभवत् । तदर्थं द्वयोः कम्पनीयोः बाइडेन् प्रशासनस्य अधिकारिभिः च संयुक्त अरब अमीरात्-देशस्य कस्यापि कारखानस्य चिप्-उत्पादनस्य, प्रेषणस्य च अमेरिकी-निरीक्षणस्य विषये चर्चा कृता, परन्तु विवरणम् अद्यापि अन्तिमरूपेण न निर्धारितम्

अमेरिकीराष्ट्रीयसुरक्षापरिषदः (एनएससी) प्रवक्ता अवदत् यत्, “विगतवर्षद्वये वयं यूएई-देशेन सह उन्नतप्रौद्योगिकीनां विषये बहुधा कार्यं कृतवन्तः, एषा साझेदारी च समीचीनदिशि गच्छति। चर्चायां सम्बद्धानां जनानां मते चीनदेशस्य विषये अमेरिकी-चिन्तानां" समाधानं शीघ्रमेव भविष्यति इति चिप्-निर्मातृद्वयं न अपेक्षते, तावत्पर्यन्तं कारखानस्य निर्माणं न आरभ्यते इति

रायटर् इत्यस्मात् tsmc लोगो चित्रम्

चर्चा क्रियमाणानां प्रारम्भिकशर्तानाम् अन्तर्गतं परियोजनानां वित्तपोषणं यूएई-देशेन भविष्यति इति कथ्यते, यत्र अबुधाबी-नगरे स्थितः यूएई-देशस्य सार्वभौमधनकोषः मुबदाला, यः घरेलु-टेक्-विकासाय उत्सुकः अस्ति, सः उद्योगस्य प्रमुखां भूमिकां निर्वहति, यदा तु तस्य व्यापकं लक्ष्यम् अस्ति वैश्विकचिप-उत्पादनं वर्धयितुं चिप्-निर्मातृणां लाभं न क्षतिं विना चिप्-मूल्यानि न्यूनीकर्तुं साहाय्यं कर्तुं च इति विषये परिचिताः केचन जनाः वदन्ति

मुबदाला इन्वेस्टमेण्ट्स् इत्यस्य प्रवक्ता अवदत् यत् तस्य एकः भागिनेयः अमीरात् इत्यस्य एमजीएक्स् इति राज्यसमर्थितः टेक् फर्मः यः देशस्य केषाञ्चन उच्चस्तरीयानाम् एआइ निवेशानां नेतृत्वं करोति, तस्य सेमीकण्डक्टर् निर्माणं तस्य रणनीतेः स्तम्भः अस्ति तथा च तस्य नियमितरूपेण संवादः अस्ति विश्वे भागिनानि सन्ति, परन्तु सम्प्रति यूएई-देशे कारखानस्य निर्माणस्य ठोसयोजना नास्ति ।

वालस्ट्रीट् जर्नल् इत्यस्य मतं यत् यूएई-देशस्य tsmc तथा samsung इत्यनेन सह वार्तायां तस्य वर्धमानाः प्रौद्योगिकीमहत्वाकांक्षाः अपि च वैश्विकरूपेण चिप्-उत्पादनस्य विस्ताराय निधिं कर्तुं तस्य प्रयत्नाः अपि प्रतिबिम्बिताः, यत् बहुधा कृत्रिमबुद्धेः उल्लासस्य माङ्गं पूरयितुं वर्तते यतः अन्तिमेषु वर्षेषु व्ययः तीव्ररूपेण वर्धितः अस्ति, अतः अत्याधुनिकचिप्-कारखानस्य निर्माणार्थं २० अरब-डॉलर्-रूप्यकाणां व्ययः भवितुम् अर्हति । यूएई-देशे चर्चां क्रियमाणाः परियोजनाः विशालाः सन्ति, येषु परिसराः सन्ति येषु बहुविधाः कारखानाः समाविष्टाः भवितुम् अर्हन्ति, यत्र कुलनिवेशः १०० अरब-डॉलर्-अधिकः अस्ति

यूएई-देशे सम्प्रति विश्वस्य बृहत्तमेषु सार्वभौमधननिधिषु अन्यतमः अस्ति, मुबडाला इन्वेस्टमेण्ट्स् इत्यनेन उक्तं यत् गतवर्षपर्यन्तं तस्य विभागस्य मूल्यं प्रायः ३०० अरब डॉलरः अस्ति

यूएई सार्वभौमिक धन कोष मुबाडाला निवेश कम्पनी वाल स्ट्रीट जर्नल

वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​सर्वकारीयाधिकारिणां उद्योगकार्यकारीणां च उद्धृत्य उक्तं यत् यूएई-देशे चिप्-कारखानानां निर्माणे उल्लिखितानां "अमेरिका-राजनैतिक-बाधानां" अतिरिक्तं अद्यापि महतीः तकनीकी-कठिनताः सन्ति यत् चिप्-निर्माणार्थं क बृहत् परिमाणेन श्रमः भवति ।अतिशुद्धजलस्य उपयोगः सिलिकॉन् वेफरस्य प्रक्षालनार्थं भवति यस्मिन् सूक्ष्मसर्किटाः उत्कीर्णाः भवन्ति, तथा च यूएई-देशस्य अधिकांशं जलं विलवणीकरणद्वारा प्राप्यते, अतः व्यापकशुद्धीकरणस्य आवश्यकता भवति विद्यमानाः चिप्-निर्माण-आपूर्ति-शृङ्खलाः अल्पाः सन्ति इति देशे यूएई-देशे अभियांत्रिकी-प्रतिभा कम्पनी-मुख्यालयात् दूरं विशाल-नवीन-कारखानेषु कार्यं कर्तुं समर्था भविष्यति वा इति विषये अपि चिन्ता वर्तते

पूर्वं "२०२२ तमस्य वर्षस्य चिप् एण्ड् साइंस एक्ट्" इत्यस्य अन्तर्गतं अमेरिकादेशः घरेलुचिपनिर्माण-उद्योगाय ३९ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां अनुदानं प्रदत्तवान्, तथैव कर-प्रोत्साहनं च प्रदत्तवान् यस्य मूल्यं अधिकं भविष्यति इति अपेक्षा अस्ति यूरोपीय-नेतारः अपि स्वस्य खण्डं कृतवन्तः set of "incentives" program,” इन्टेल्, टीएसएमसी इत्यादीनां कम्पनीनां आकर्षणं करोति । प्रतिवेदने मन्यते यत् अमेरिका, यूरोप, पूर्व एशिया च पूर्वविनिर्माणवृद्धिः एतैः सर्वकारीयसहायताभिः चालिता आसीत्, यदि च tsmc, samsung च निरन्तरं उन्नतिं कर्तुं आग्रहं कुर्वन्ति तर्हि यूएई-देशे एताः परियोजनाः औद्योगिकविस्तारस्य अग्रिमतरङ्गं आरभुं शक्नुवन्ति।

यूएई-देशः पेट्रोलियमनिर्यातदेशसङ्गठनस्य (opec, opec) सदस्यः अस्ति, तैलस्य प्राकृतिकवायुस्य च प्रमुखः उत्पादकः अस्ति । अस्मिन् क्षेत्रे अन्येषां प्राकृतिकसंसाधनशक्तिकेन्द्राणां इव यूएई-देशः अपि अन्तिमेषु दशकेषु स्वस्य अर्थव्यवस्थायाः विविधतां कर्तुं प्रयतते, स्वस्य तैलधनस्य उपयोगेन एल्युमिनियम-उत्पादनादिषु उद्योगेषु निवेशं कर्तुं प्रयतते

अधुना एव यूएई-देशः उन्नतप्रौद्योगिकीषु खिलाडी भवितुं प्रयत्नेषु प्रगतिम् अकरोत् । अस्मिन् वर्षे फरवरीमासे वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​समाचारः आसीत् यत्, प्रसिद्धस्य कृत्रिम-बुद्धि-कम्पन्योः ओपनए-इ-संस्थायाः मुख्यकार्यकारी सैम आल्ट्मैन्-इत्यनेन संयुक्त-अरब-अमीरात्-देशे अन्येषु स्थानेषु च निवेशकैः सह वार्तालापः कृतः यत्, कृत्रिम-विकासाय चिप्स्, विद्युत्-आदि-स्थानानि महत्त्वपूर्णतया विस्तारयितुं शक्यते बुद्धिमत्ता एतेषु प्रयासेषु अन्ततः ५ खरब डॉलरतः ७ खरब डॉलरपर्यन्तं निवेशः भवितुं शक्नोति ।

अस्मिन् वर्षे एप्रिलमासस्य १५ दिनाङ्के अमेरिकनप्रौद्योगिकीकम्पनी माइक्रोसॉफ्ट् इत्यनेन स्वस्य आधिकारिकब्लॉग् मध्ये घोषितं यत् सा अबुधाबीनगरे मुख्यालयं विद्यमानस्य अमीरात-देशस्य कृत्रिम-गुप्तचर-कम्पनीयाः g42 इत्यस्मिन् १.५ अमेरिकी-डॉलर्-रूप्यकाणां निवेशं करिष्यति इति तस्मिन् एव काले माइक्रोसॉफ्ट् g42 इत्यस्मिन् अल्पसंख्यकभागं प्राप्स्यति, तस्य अध्यक्षः ब्रैड स्मिथः g42 इत्यस्य निदेशकमण्डले सम्मिलितः भविष्यति, g42 च माइक्रोसॉफ्टस्य क्लाउड् कम्प्यूटिङ्ग् प्लेटफॉर्म azure इत्यस्य माध्यमेन स्वस्य कृत्रिमबुद्धि-अनुप्रयोगाः सेवाश्च चालयिष्यति

माइक्रोसॉफ्ट् तथा g42 इत्येतयोः सम्झौतेg42 इति जालपुटे हस्ताक्षरं कृतम्

यदा वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​एप्रिल-मासस्य १६ दिनाङ्के एतां वार्ताम् अङ्गीकृत्य, ये जनाः नाम न प्रकाशयितुं प्रार्थितवन्तः, तेषां उद्धरणं दत्त्वा, तेषां कृते प्रकटितं यत् वार्तायां भागत्वेन जी-४२-सङ्घः चीनदेशात् विनिवेशं कर्तुं, चीनीय-उपकरणं स्वव्यापारात् हर्तुं च सहमतः अस्ति, हुवावे-इत्यस्य नामकरणं कृतवान् तस्मिन् एव दिने ब्लूमबर्ग्-संस्थायाः प्रतिवेदने अपि अस्य विषये परिचितानाम् उल्लेखः कृतः यत् अमेरिकी-सर्वकारः “चीन-देशेन सह कस्यापि सहकार्यस्य समाप्तिः” इति वार्तायां पर्दापृष्ठे सम्मिलितः इति अपि उक्तवान् । g42 इत्यस्य समीक्षा u.s.द्वारा कृता आसीत्, punitive sanctions इत्यस्य सामना च अभवत्, परन्तु अधुना united states एतेन "गहनतया प्रोत्साहितः सन्तुष्टः च" अस्ति ।

जुलै-मासस्य २९ दिनाङ्के रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् अमेरिकी-काङ्ग्रेस-पक्षस्य प्रवक्ता तस्मिन् दिने अवदत् यत् अमेरिकी-विधायकैः जी-४२-सङ्घः चीन-देशे अमेरिकी-कृत्रिम-गुप्तचर-प्रौद्योगिकी-प्रवाहः भवेत् इति “चिन्ता” प्रकटितस्य अनन्तरं संयुक्त-अरब-अमीरात्-देशः द्वयोः देशयोः प्रासंगिक-कर्मचारिणां मध्ये एकं समागमं अवरुद्धवान् समाचारानुसारं अमेरिकादेशे यूएई-राजदूतः अमेरिकीप्रतिनिधिसदनस्य "चीनविषये विशेषसमित्याः" जी-४२-सङ्घस्य यूएई-सर्वकारस्य अधिकारिभिः सह मिलितुं न शक्नोति इति "व्यक्तिगतरूपेण हस्तक्षेपं कृतवान्"

यूएई-ए.आइ.-कम्पनीनां चीनीय-कम्पनीनां च सहकार्यं सुरक्षा-धमकी जनयति इति अमेरिकी-प्रचारस्य प्रतिक्रियारूपेण चीन-विदेशमन्त्रालयस्य प्रवक्ता पूर्वं उक्तवान् यत् चीन-कम्पनीनां अन्यदेशानां च सहकार्यं क्षीणं कर्तुं अमेरिकी-देशेन बहुवारं अयुक्तसुरक्षाकारणानां प्रयोगः कृतः , यत् आर्थिकप्रवर्तनस्य कार्यम् अस्ति । यदा प्रासंगिकाः देशाः अमेरिकादेशं तथाकथितानां "सुरक्षाधमकीनां" विश्वसनीयसाक्ष्यं दातुं पृष्टवन्तः तदा अमेरिकादेशः संकोचम् अस्पष्टं च आसीत् ।

प्रवक्त्रेण एतत् बोधितं यत् चीनदेशः सर्वदा अमेरिकादेशस्य अतिविस्तारितराष्ट्रीयसुरक्षासंकल्पना, राजनीतिकरणं, शस्त्रीकरणं, आर्थिकव्यापारविषयाणां सर्वसुरक्षा च विरोधं कृतवान्, उद्योगानां उद्यमानाञ्च मध्ये सामान्यनिवेशव्यापारक्रियाकलापयोः बाधां कृतवान्। अमेरिकी-देशस्य कार्याणि अन्तर्राष्ट्रीय-आर्थिक-व्यापार-नियमानाम् अत्यन्तं क्षतिं कुर्वन्ति, वैश्विक-औद्योगिक-आपूर्ति-शृङ्खलानां सुरक्षां स्थिरतां च प्रभावितयन्ति, ते अलोकप्रियाः सन्ति, सफलाः न भविष्यन्ति |.