समाचारं

नेझा वी कारः सहसा वेगं कृत्वा पुष्पशय्यायां प्रहारं कृतवान् ततः स्वतः एव प्रज्वलितः कारकम्पनी अवदत् यत् चालकः त्वरकं अधः पदानि स्थापयति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २३ सितम्बर् दिनाङ्के ज्ञापितं यत् १२ सितम्बर् दिनाङ्के ट्राम-यानस्य वेगं गत्वा मार्गे पुष्पशय्यायाः उपरि प्रहारः कृतः, ततः पलटितः, स्वतः एव दग्धः च इति भिडियो, कारस्य जनानां उद्धाराय सर्वेषां मिलित्वा कार्यं कुर्वन्तः जनाः व्यापकं ध्यानं आकर्षितवन्तः

दैनिक-आर्थिक-वार्ता-पत्रिकायाः ​​अनुसारं १९ सितम्बर-मासस्य सायं कालस्य १९८६ तमे वर्षे ।आहतानाम् परिवारजनाः अवदन् यत् दुर्घटनायां सम्बद्धं वाहनम् नेझा वी ट्राम आसीत्, वर्षद्वयं वा त्रयः वा क्रीतम् अस्ति, तस्य माइलेजः प्रायः एकलक्षकिलोमीटर् अस्ति । चालकः तस्य श्वशुरः आसीत्, यः अस्मिन् वर्षे ६० वर्षीयः आसीत्, “सः अवदत् यत् सः पार्किङ्गस्थानं अन्वेष्टुं न्यूनवेगेन चालयति स्म, तदा सहसा वाहनस्य नियन्त्रणं त्यक्त्वा ब्रेकः विफलः अभवत्, येन दुर्घटना अभवत्

hezhong new energy vehicle co., ltd. इत्यनेन १३ सितम्बर् दिनाङ्के जारीकृतस्य "विश्लेषणप्रतिवेदनस्य" अनुसारं विश्लेषणेन निष्कर्षः कृतः यत् सम्पूर्णे वाहनचालनकालस्य मध्ये टोर्क् प्रतिक्रियायां कोऽपि असामान्यता नासीत्चालकः १३ सेकेण्ड् यावत् त्वरकं अधः निपीडितवान् ततः ब्रेकिंग् क्रिया न ज्ञाता ।, अन्ते च टकरावः अभवत्... दुर्घटनास्थलस्य अन्वेषणं, वाहनविश्लेषणं, आँकडाविश्लेषणं निष्कर्षं च संयोजयित्वा: उत्पादस्य गुणवत्तासमस्यायाः परिणामेण दुर्घटना निराकृता।

वर्तमान समये श्री झोउ इत्यनेन युटियन काउण्टी यातायातपुलिसविभागे आवेदनं कृतम् अस्ति, यत् पुलिस वाहनस्य मूलदत्तांशं प्राप्स्यति इति सः आशास्ति यत् वाहनस्य नियन्त्रणहानिस्य समस्यायाः पुष्ट्यर्थं मूलदत्तांशस्य उपयोगं करिष्यति। २० सितम्बर् दिनाङ्के चीनीयव्यापारदैनिकपत्रिकायाः ​​एकः संवाददाता 4s भण्डारस्य कर्मचारिणां सदस्येन सम्पर्कं कृतवान् सः अवदत् यत् 4s भण्डारेण पुलिसाय आँकडानां परिवर्तनं कर्तुं न शक्यते यतोहि आँकडानां निरीक्षणं उद्योगेन भविष्यति तथा सूचनाप्रौद्योगिकीविभागः "।पृष्ठभूमिदत्तांशः, प्रासंगिकाः राष्ट्रियविनियमाः, प्रबन्धनपरिपाटाः इत्यादयः सर्वे झोउमहोदयाय दर्शिताः आसन् सः तत् न विश्वसिति स्म, अतः पुलिस केवलं स्वस्य अन्वेषणस्य आधारेण तस्मै अधिकव्याख्यानानि दातुं शक्नोति स्म।。”

पुलिसस्य उत्तर-अभिलेखस्य अनुसारं प्रकरणं नियन्त्रयन् यातायात-पुलिस-अधिकारी अवदत् यत् अस्मिन् विषये तावत्पर्यन्तं कोऽपि प्रगतिः न अभवत् तथा च सः वाहनस्य मूलपृष्ठभूमिदत्तांशं पुनः प्राप्तुं सज्जः अस्ति "वयं तत्र न गतवन्तः yet.एतेषां मूलदत्तांशस्य परिवर्तनं न कर्तव्यम् ।。”

आईटी हाउस् इत्यनेन अवलोकितं यत् प्रकरणं नियन्त्रयन् यातायातपुलिसः दैनिक आर्थिकसमाचारपत्राय अवदत् यत् 4s भण्डारः कारखानस्य पृष्ठभागात् वाहनस्य आँकडान् प्रदत्तवान् यत् झोउ महोदयः १३ सेकेण्ड् यावत् त्वरकस्य उपरि पदानि स्थापयति स्म, परन्तु अद्यापि तस्य विषये अधिकं ज्ञातव्यम् अस्ति किं दत्तांशं परिवर्तयितुं शक्यते वा। "मया 4s भण्डारतः श्रुतं यत् एते आँकडा: उद्योग-सूचना-प्रौद्योगिकीविभागस्य प्रणाल्या सह समन्वयिताः भविष्यन्ति। यदि प्रणाल्या सह समन्वयनं कर्तुं शक्यते तर्हि परिवर्तनस्य सम्भावना नास्ति।प्रकरणस्य लक्षणं अद्यापि न कृतम्, अतः वयं निकटभविष्यत्काले मूलदत्तांशं पुनः प्राप्तुं योजनामस्ति ।。”