समाचारं

[global time depth] विगत २० वर्षेषु ब्रिटिश-आप्रवासननीतेः दुविधायाः समीपतः अवलोकनम्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[यूकेदेशे ग्लोबल टाइम्स् विशेषसंवाददाता जी शुआङ्गचेङ्गः] सम्पादकस्य टिप्पणी : १६ सितम्बर् दिनाङ्के ब्रिटिशप्रधानमन्त्री स्टारमरः इटलीदेशं गतः, अस्मिन् यात्रायां तस्य एकः प्रमुखः प्राथमिकता इटलीदेशात् अवैधप्रवासस्य न्यूनीकरणं कथं करणीयम् इति ज्ञातुं आसीत् आप्रवासः ब्रिटिशराजनीतेः केन्द्रबिन्दुषु अन्यतमः अभवत् । अगस्तमासस्य अन्ते फ्रान्स्-देशस्य भ्रमणात् पूर्वं स्टारमरः अपि स्वस्य वक्तव्ये अस्मिन् विषये एव ध्यानं दत्तवान् । इटली-फ्रांस्-आदिदेशानां नेतारैः सह ब्रिटिश-प्रधानमन्त्री समागमस्य पूर्वमेव पश्चात् च आङ्ग्ल-नद्याः पारं कर्तुं प्रयतमानानां प्रवासिनः डुबन्तः एव आसन् आप्रवासनविषये न केवलं यूनाइटेड् किङ्ग्डम्, फ्रान्स्, यूरोपीयसङ्घयोः मध्ये नित्यं कलहः जातः, अपितु अनेकेषां ब्रिटिशजनानाम् हृदयेषु "कण्टकः" अपि अभवत्, येन दङ्गाः उत्पन्नाः ये अद्यतनकाले अनेकेषु स्थानेषु प्रसृताः सन्ति जुलैमासे लेबर-सर्वकारस्य सत्तां प्राप्तस्य अनन्तरं तत्क्षणमेव कन्जर्वटिव-सर्वकारस्य "रवाण्डा-योजना" समाप्तवती, परन्तु अवैध-प्रवासीनां प्रवाहस्य निवारणं कथं कर्तव्यमिति अद्यापि तस्य कोऽपि उत्तमः योजना नास्ति अहं २० वर्षाणाम् अधिकं कालात् यूके-देशे निवसन् आप्रवासनेन यूके-देशे ये परिवर्तनाः आगताः, तेषां साक्षी अपि अभवम् यत् परिवर्तनशील-समयस्य सम्मुखे आप्रवासन-विषये स्थानीय-निर्णयकाः यत् दुविधाम् अनुभवन्ति |.

आप्रवासकानां सुविधाकरणात् आरभ्य आप्रवासनाधिकारिणां उत्तरदायित्वं यावत्

यदा अहं प्रथमवारं २००२ तमे वर्षे अध्ययनार्थं यूके-देशम् आगतः तदा बहवः प्रवासिनः इव अहम् अस्मिन् देशे अपरिचितः इति अनुभूतवान् । मम मनसि राज्ञी एलिजाबेथ् द्वितीया, तत्कालीनश्रमप्रधानमन्त्री टोनी ब्लेयर, हेण्ड्री, यस्य सप्त विश्वस्नूकर-चैम्पियनशिप-उपाधिः अस्ति, तथा च फुटबॉल-तारकः बेकहम् इत्यादयः जनाः ब्रिटेन-देशस्य प्रतिबिम्बं तारयन्ति |.

प्रथमं मया चिन्तितम् यत् यूके-देशः प्रवासिनः स्वागतं न करोति इति देशः, परन्तु एकस्मिन् ग्रीष्मकालीनावकाशे यदा अहं लण्डन्-नगरस्य हीथ्रो-विमानस्थानके वीजा-परीक्षायाः प्रतीक्षां कुर्वन् आसीत् तदा मम किञ्चित् अविश्वसनीयं घटितम् तस्मिन् समये आप्रवासनसीमानिरीक्षणस्य प्रभारी एकः श्वेतवर्णीयः कर्मचारी मम वीजां दृष्ट्वा अवलोकितवान् यत् केवलं एकमासाधिकं वैधतायाः अवशिष्टम् अस्ति। "अहो, महोदय, भवतः यूके-वीजायाः अवधिः समाप्तः भवितुम् अर्हति।" "आम्, अहं निवसन् वीजाविस्तारार्थं आवेदनं कर्तुं योजनां करोमि, स्वाभाविकतया सः मम विकल्पेन सह सहमतः भविष्यति इति आशां कुर्वन्। "अहो, भवन्तः कियत्कालं यावत् यूके-देशे स्थातुं योजनां कुर्वन्ति?" "कमपि ६ मासाः यावत् समयः स्यात्।" "एतत् कुर्मः। अहं भवद्भ्यः एकं वर्षं दास्यामि, अतः भवतः त्वरितता न भविष्यति।" तस्य पासपोर्टं कृत्वा मां तस्य समीपं गत्वा यूके-देशं प्रविष्टुं इशारान् कृतवान्।