समाचारं

मैक्रोन् - अस्माभिः “रूस-देशेन सह सम्बन्धानां पुनर्विचारः” कर्तव्यः ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २३ सितम्बर् दिनाङ्के वृत्तान्तःएजेन्स फ्रान्स्-प्रेस् इत्यनेन २२ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् २२ दिनाङ्के उक्तवान् यत् रूस-युक्रेनयोः मध्ये द्वन्द्वस्य अनन्तरं अस्माभिः "रूस-देशेन सह अस्माकं सम्बन्धस्य पुनर्विचारः करणीयः" तथा च "नवीन-अन्तर्राष्ट्रीय-व्यवस्थायाः" स्थापनायाः आह्वानं कृतम् " " .

युक्रेनदेशे युद्धस्य अनन्तरं यूरोपे नूतनानां संगठनात्मकरूपेषु चिन्तनं कर्तव्यं, रूसदेशेन सह अस्माकं सम्बन्धस्य पुनर्विचारः च कर्तव्यः इति मैक्रोन् अवदत् इति कथ्यते।

“अस्माभिः श्वः शान्तिः, यूरोपीयशान्तिस्य नूतनरूपस्य विषये चिन्तयितुं पर्याप्तं कल्पनाशीलाः भवितुम् आवश्यकाः” इति सः अवदत्, एतेन “बाल्कन-देशेन सह सामञ्जस्यं, यूरोपस्य भौगोलिक-आकारस्य वास्तविकतां च, यत्... न पूर्णतया यूरोपीयसङ्घः न च सर्वथा नाटो” इति।

मैक्रोन् "नवीन-अन्तर्राष्ट्रीय-व्यवस्थायाः" आह्वानं कृतवान् यतः "अद्यत्वे अस्माकं यः आदेशः अस्ति सः अपूर्णः अनुचितः च अस्ति": "यदा आसनानां आवंटनं कृतम् आसीत् तदा बहवः जनसङ्ख्यायुक्ताः देशाः उपस्थिताः नासीत्"

मैक्रों इत्यनेन उक्तं यत् "एकः क्रमः निर्मातुं आवश्यकता अस्ति यस्मिन् अयं वा सः वा देशः अन्यदेशान् अवरुद्धुं न शक्नोति तथा च यस्मिन् सर्वेषां देशानाम् प्रतिनिधित्वं गौरवेण भवति। अतः अस्माभिः एतत् न्यायपूर्णसंस्थानां माध्यमेन कर्तव्यम्, भवेत् तत् संयुक्तराष्ट्रसङ्घः, विश्वबैङ्कः वा अथवा अन्तर्राष्ट्रीयमुद्राकोषः” इति ।

समाचारानुसारं मैक्रों २४, २५ दिनाङ्केषु संयुक्तराष्ट्रसङ्घस्य महासभायां भागं गृह्णीयात् । अस्मिन् सप्ताहे संयुक्तराष्ट्रसङ्घे पुनः अस्य विषये चर्चा करिष्यामि इति सः अवदत्।

मैक्रोन् अवदत् यत्, "शान्तिः केवलं सह-अस्तित्वे एव सम्भवति" तथा च "एकं स्थानं, भूमिः, देशः, सह-अस्तित्वं च भविष्यति यत् सर्वेषां अस्तित्वं स्वीकुर्वति, सर्वेषां शान्तिपूर्वकं जीवितुं अधिकारं च स्वीकुर्वति" इति अद्य मध्यपूर्वे यत् भवति तस्य कुञ्जी एतत् एव इति सः अवदत्। (संकलित/लिन xiaoxuan)