समाचारं

विदेशीयमाध्यमाः : जेलेन्स्की अमेरिकादेशं गच्छन् एकं वीडियोभाषणं दत्तवान् यत् "अस्मिन् शरदऋतौ युद्धस्य अग्रिमपदं निर्धारयिष्यति" इति ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] एजेन्स फ्रान्स-प्रेस्, युक्रेनस्य स्वतन्त्रसमाचारसंस्थायाः अन्यमाध्यमानां च समाचारानुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की २२ तमे स्थानीयसमये अमेरिकादेशस्य पेन्सिल्वेनियानगरं आगत्य अमेरिकादेशस्य भ्रमणं आरब्धवान् पूर्वं दिवसे सः अमेरिकादेशं प्रति गच्छन्त्याः विशेषविमाने एकं वीडियोभाषणं दत्तवान् यत् अस्मिन् शरदऋतौ रूस-युक्रेन-सङ्घर्षस्य अग्रिमपदं निर्धारयिष्यति इति।

युक्रेनदेशस्य स्वतन्त्रसमाचारसंस्थायाः सूचना अस्ति यत् जेलेन्स्की इत्यनेन २२ दिनाङ्के एकस्मिन् वीडियोभाषणे उक्तं यत्, "वयं अमेरिकादेशस्य भ्रमणं आरभामः - अधुना वयं पेन्सिल्वेनिया-देशं प्रति उड्डीय गच्छामः" इति "ततः वयं न्यूयोर्कं वाशिङ्गटनं च गमिष्यामः। अयं पतन् अस्मिन् युद्धे अग्रिमपदं निर्धारयिष्यति" इति सः अवदत्।

युक्रेनदेशः अमेरिकादेशे स्वस्य 'विजययोजनां' प्रवर्तयिष्यति, अमेरिकीराष्ट्रपतिः च प्रथमः सम्पूर्णा योजनां द्रक्ष्यति इति। तदतिरिक्तं युक्रेनराष्ट्रपतिकार्यालयस्य जालपुटे प्रकाशितसूचनानुसारं ज़ेलेन्स्की इत्यनेन अजोडत् यत् युक्रेनदेशः अमेरिकीकाङ्ग्रेसस्य कृते “विजययोजनां” प्रवर्तयिष्यति इति।

एजेन्स फ्रांस्-प्रेस् इत्यस्य अनुसारं ज़ेलेन्स्की अमेरिकीराष्ट्रपतिं बाइडेन् इत्यस्मै अनुनयितुं प्रयतते यत् सः युक्रेन-सेनायाः अमेरिका-देशस्य भ्रमणकाले रूस-देशस्य लक्ष्येषु आक्रमणं कर्तुं पश्चिमैः प्रदत्तानां दीर्घदूरपर्यन्तं शस्त्राणां उपयोगं कर्तुं अनुमतिं दातुं शक्नोति। तास् इत्यादिभिः माध्यमैः ज्ञातं यत् बाइडेन् इत्यस्य साक्षात्कारः व्हाइट हाउसस्य दक्षिण लॉन् इत्यत्र २२ तमे स्थानीयसमये पत्रकारैः कृतः, ततः पृष्टः यत् "रूसदेशे लक्ष्येषु आक्रमणं कर्तुं युक्रेनदेशः दीर्घदूरपर्यन्तं शस्त्राणां उपयोगं कर्तुं अनुमतिं दातुं निश्चयं कृतवान् वा" इति। यस्मै सः अवदत्, "न" इति।