समाचारं

पुटिन् आदेशं हस्ताक्षरयति, मेदवेदेवः नूतनं कार्यं प्राप्नोति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सितम्बर् २३.आरआईए नोवोस्टी इत्यस्य अनुसारं रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् २० तमे स्थानीयसमये रूसीसशस्त्रसेनाभर्तीआयोगस्य स्थापनायाः आदेशे हस्ताक्षरं कृतवान्। रूसीसङ्घस्य सुरक्षापरिषदः उपाध्यक्षः मेदवेदेवः समितिस्य अध्यक्षः नियुक्तः, यस्याः कार्यं भर्तीकार्यक्रमस्य समन्वयनं, भर्तीप्रगतेः आकलनं, स्वयंसेवकानां नियुक्त्यर्थं उपायानां च कार्यम् अस्ति

आँकडा-नक्शा : रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् (दक्षिणे) तथा रूसीसङ्घस्य सुरक्षापरिषदः उपाध्यक्षः मेदवेदेवः (वामभागे) ।

समितिस्य अध्यक्षता रक्षामन्त्री आन्द्रेई बेलोसोवः उपाध्यक्षत्वेन करोति इति कथ्यते । समितिसदस्यानां मध्ये राष्ट्रपतिस्य उपप्रमुखद्वयं न्यायमन्त्री, संघीयदण्डसेवानिदेशकः, आन्तरिकउपमन्त्री, संघीयसुरक्षासेवायाः उपनिदेशकः इत्यादयः अपि सन्ति

प्रतिवेदनानुसारं समितिविनियमस्य पाठानुसारं सुरक्षासम्मेलनस्य "राष्ट्रीयरक्षायाः सैन्यविकासस्य च क्षेत्रस्य आयोजने कार्यं" कर्तुं समितिः स्थापिता समितिः प्राधिकारिणां कार्याणां समन्वयं करिष्यति, अनुबन्धसेवायाः अभ्यर्थीनां चयनं करिष्यति, भर्तीप्रगतेः मूल्याङ्कनं करिष्यति, स्वयंसेवीदलस्य निर्माणस्य निरीक्षणं च करिष्यति। तदतिरिक्तं समितिस्य दायित्वं अनुबन्धसैनिकानाम् कृते भौतिकप्रोत्साहनानाम्, अनुबन्धसैनिकानाम् परिवारानां कृते रक्षणपरिहारस्य च विचारः, अनुबन्धसैनिकानाम् सेनायां नियुक्तेः विषये दस्तावेजस्य मसौदे समीक्षा च अन्तर्भवति

स्थानीयसमये १६ सितम्बर् दिनाङ्के रूसीराष्ट्रपतिः व्लादिमीर् पुटिन् रूसीसशस्त्रसेनानां संख्यां २,३८९,१३० यावत् वर्धयितुं राष्ट्रपतिविधाने हस्ताक्षरं कृतवान्, येषु १५ लक्षं सैन्यकर्मचारिणः सन्ति