समाचारं

ज़ेलेन्स्की अमेरिकादेशं गच्छन् भाषणं कृतवान् यत् "अस्मिन् शरदऋतौ युद्धस्य अग्रिमपदं निर्धारयिष्यति" इति ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एजेन्स फ्रान्स्-प्रेस्, युक्रेनस्य स्वतन्त्रसमाचारसंस्थायाः अन्यमाध्यमानां च समाचारानुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की स्थानीयसमये २२ तमे दिनाङ्के अमेरिकादेशस्य पेन्सिल्वेनियानगरं आगत्य अमेरिकादेशस्य यात्रां आरब्धवान् पूर्वं दिवसे सः अमेरिकादेशं प्रति गच्छन्त्याः विशेषविमाने एकं वीडियोभाषणं दत्तवान् यत् अस्मिन् शरदऋतौ रूस-युक्रेन-सङ्घर्षस्य अग्रिमपदं निर्धारयिष्यति इति।
ज़ेलेन्स्की २२ दिनाङ्के एकं वीडियो भाषणं कृतवान् । स्रोतः - युक्रेनदेशस्य राष्ट्रपतिकार्यालयस्य जालपुटम्
युक्रेनदेशस्य स्वतन्त्रसमाचारसंस्थायाः सूचना अस्ति यत् जेलेन्स्की इत्यनेन २२ दिनाङ्के एकस्मिन् वीडियोभाषणे उक्तं यत्, "वयं अमेरिकादेशस्य भ्रमणं आरभामः - अधुना वयं पेन्सिल्वेनिया-देशं प्रति उड्डीय गच्छामः" इति "ततः वयं न्यूयोर्कं वाशिङ्गटनं च गमिष्यामः। अयं पतन् अस्मिन् युद्धे अग्रिमपदं निर्धारयिष्यति" इति सः अवदत्।
युक्रेनदेशः अमेरिकादेशे स्वस्य 'विजययोजनां' प्रवर्तयिष्यति, अमेरिकीराष्ट्रपतिः च प्रथमः सम्पूर्णा योजनां द्रक्ष्यति इति। तदतिरिक्तं युक्रेनराष्ट्रपतिकार्यालयस्य जालपुटे प्रकाशितसूचनानुसारं ज़ेलेन्स्की इत्यनेन अजोडत् यत् युक्रेनदेशः अमेरिकीकाङ्ग्रेसस्य कृते “विजययोजनां” प्रवर्तयिष्यति इति।
एजेन्स फ्रांस्-प्रेस् इत्यस्य अनुसारं ज़ेलेन्स्की अमेरिकीराष्ट्रपतिं बाइडेन् इत्यस्मै अनुनयितुं प्रयतते यत् सः युक्रेन-सेनायाः अमेरिका-देशस्य भ्रमणकाले रूस-देशस्य लक्ष्येषु आक्रमणं कर्तुं पश्चिमैः प्रदत्तानां दीर्घदूरपर्यन्तं शस्त्राणां उपयोगं कर्तुं अनुमतिं दातुं शक्नोति। तास् इत्यादिभिः माध्यमैः ज्ञातं यत् बाइडेन् इत्यस्य साक्षात्कारः व्हाइट हाउसस्य दक्षिण लॉन् इत्यत्र २२ तमे स्थानीयसमये पत्रकारैः कृतः, ततः पृष्टः यत् "रूसदेशे लक्ष्येषु आक्रमणं कर्तुं युक्रेनदेशः दीर्घदूरपर्यन्तं शस्त्राणां उपयोगं कर्तुं अनुमतिं दातुं निश्चयं कृतवान् वा" इति। यस्मै सः अवदत्, "न" इति।
ज़ेलेन्स्की इत्यनेन गतमासे उक्तं यत् सः अमेरिकादेशस्य भ्रमणकाले अमेरिकादेशाय "विजययोजनां" प्रस्तौति इति। कतारस्य अलजजीरा इत्यादिमाध्यमानां समाचारानुसारं अगस्तमासस्य २८ दिनाङ्के जेलेन्स्की इत्यनेन पत्रकारसम्मेलने उक्तं यत्, “अस्याः योजनायाः मुख्यं लक्ष्यं रूसदेशं युद्धस्य समाप्त्यर्थं बाध्यं कर्तुं वर्तते, तस्य परिणामः युक्रेनदेशस्य कृते न्याय्यः भविष्यति इति अहं बहु आशासे ” इति । सः तदा अपि अवदत् यत् योजनायाः उद्देश्यं अस्ति यत् रूसदेशेन सह अन्ततः वार्तायां युक्रेनदेशः सुदृढस्थाने भविष्यति इति। आरआईए नोवोस्टी इत्यनेन ज्ञापितं यत् रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोव् इत्यनेन तस्मिन् एव मासे २८ दिनाङ्के उक्तं यत् कीवस्य “रूसस्य पराजयः” योजना रूसस्य विशेषसैन्यकार्यक्रमं निरन्तरं कर्तुं न बाधते इति।
अधुना रूसदेशे युक्रेनसेनायाः आक्रमणस्य सन्दर्भे पाश्चात्त्यदेशाः युक्रेनसेनाद्वारा प्रदत्तानां शस्त्राणां उपयोगे प्रतिबन्धान् शिथिलं करिष्यन्ति वा इति विषये ध्यानं आकर्षितम्। आरआईए नोवोस्टी इत्यादिभिः माध्यमैः प्राप्तानां समाचारानुसारं रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् अस्मिन् मासे १२ दिनाङ्के अवदत् यत् रूस-युक्रेन-सङ्घर्षे नाटो-सङ्घस्य, अमेरिका-देशस्य, यूरोपीय-देशानां च प्रत्यक्ष-हस्तक्षेपेण द्वन्द्वस्य स्वरूपं पूर्णतया परिवर्तयिष्यति, यत्... "रूसदेशेन सह युद्धस्य अर्थः भविष्यति" रूसः तदनुसारं कार्यं करिष्यति। रायटर्-पत्रिकायाः ​​कथनमस्ति यत्, युक्रेन-देशस्य विदेशीय-सहायता-दीर्घदूर-शस्त्र-प्रयोगे प्रतिबन्धान् उत्थापयितुं नाटो-संस्थायाः विषये पुटिन्-इत्यनेन अद्यावधि एतत् “सशक्ततमं वचनं” अस्ति पेस्कोवः १३ दिनाङ्के अवदत् यत्, "राष्ट्रपतिपुटिन् इत्यस्य वक्तव्यं प्राप्तकर्त्रे प्रसारितम् इति अस्माकं कोऽपि संदेहः नास्ति" इति । पेस्कोवः अपि अवदत् यत्, "राष्ट्रपतिपुटिन् इत्यनेन निर्गतं वक्तव्यं अतीव महत्त्वपूर्णं, अतीव स्पष्टं, निर्विवादं च अस्ति, तस्य द्विविधव्याख्या न भवितुमर्हति" इति ।
प्रतिवेदन/प्रतिक्रिया