समाचारं

जापानदेशस्य नोटो-भूकम्पग्रस्तक्षेत्रे अभिलेखात्मकरूपेण प्रचण्डवृष्ट्या ६ जनाः मृताः, १० जनाः लापता च अभवन्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] जापानस्य क्योडो न्यूज एजेन्सी 22 सितम्बर् दिनाङ्के प्रतिवेदनानुसारं जापानस्य इशिकावा प्रान्तस्य नोटो क्षेत्रे 21 दिनाङ्कात् आरभ्य अभिलेखात्मका प्रचण्डवृष्टिः अभवत्, यतः अनेकेषु स्थानेषु जलप्रलयः भूस्खलनं च अभवत्। एतावता प्रचण्डवृष्ट्या ६ जनाः मृताः, १० जनाः अदृश्याः च अभवन् । अस्मिन् वर्षे जनवरीमासे नोटोद्वीपसमूहे ७.६ तीव्रतायां भूकम्पः अभवत्, अद्यापि भूकम्पोत्तरपुनर्निर्माणपदे अस्ति ।

जापानस्य मौसमविज्ञानसंस्थायाः कथनमस्ति यत् २२ दिनाङ्के स्थानीयसमये रात्रौ १०:०० वादनपर्यन्तं ४८ घण्टेषु इशिकावाप्रान्तस्य वाजिमानगरे ४९८.५ मि.मी., सुजुनगरे ३९३.५ मि.मी पूर्ववर्षेषु सेप्टेम्बरमासे एकः मासः । वाजिमा-नगरं, सुजु-नगरं, नोटो-नगरं च २१ दिनाङ्के विशेषाणि प्रचण्डवृष्टि-चेतावनी-पत्राणि जारीकृतवन्तः, २२ दिनाङ्के प्रातःकाले च चेतावनी-स्तरं प्रति अवतारितवन्तः

अभिलेखविध्वंसकवृष्ट्या दशकशः नद्यः अतिप्रवाहिताः, अनेकाः चभूस्खलनम्. इशिकावा-प्रान्तस्य पुलिस-अग्निशामकविभागेन च उक्तं यत्, प्रचण्डवृष्ट्या ६ जनाः मृताः, १० जनाः लापताः च अभवन् । लापतानां जनानां मध्ये २ जनाः नदीना प्रक्षालिताः, अन्ये ८ जनाः अद्यापि अदृश्याः सन्ति ।

प्रचण्डवृष्ट्या नोटोक्षेत्रे व्यापकविद्युत्विच्छेदः, जलविच्छेदः च अभवत् । जापानप्रसारणसङ्घस्य (nhk) उक्तं यत् २२ तमे दिनाङ्कस्य अपराह्णपर्यन्तं जलपम्पस्य विच्छेदः, जलपाइप्सः क्षतिग्रस्ताः इत्यादीनां कारकानाम् कारणात् वाजिमानगरे प्रायः ६,२०० निवासिनः, सुजुनगरे १७३८ निवासिनः, केचन अस्थायीरूपेण च जलप्रदायः भवति नोटो-नगरे निवासस्थानानि बाधितानि आसन् । अतः वाजिमा-नगरं, सुजु-नगरं च २२ दिनाङ्कात् आरभ्य जलप्रदाय-वाहनानां उपयोगं कुर्वन्ति ।

जापानस्य इशिकावा-प्रान्तस्य गवर्नर् चिहिरो इत्यनेन २२ तमे दिनाङ्के आयोजितायां आपदा-प्रतिकार-मुख्यालयस्य सत्रे उक्तं यत् प्रासंगिकविभागैः पीडितानां उद्धाराय प्राथमिकता दातव्या, पृथक्कृतक्षेत्रेषु स्थितिं अवगन्तुं, सहायतासामग्रीणां आपूर्तिः सुनिश्चिता कर्तुं च आवश्यकम्। चिहिरो इत्यनेन समागमानन्तरं जापानीमाध्यमेभ्यः उक्तं यत्, "यद्यपि निश्चितरूपेण वक्तुं असम्भवं तथापि नोटोद्वीपसमूहस्य भूकम्पेन कृते क्षतिः अस्य प्रचण्डवृष्टेः हानिः वर्धिता स्यात्" इति

अस्मिन् वर्षे जनवरीमासे प्रथमे दिने इशिकावा-प्रान्तस्य नोटोद्वीपसमूहे ७.६ तीव्रतायां भूकम्पः अभवत् इति पूर्वं चेतवति स्म यत् भूकम्पेन अस्मिन् क्षेत्रे किञ्चित् भूमिः शिथिलतां प्राप्तवती इति कारणतः वर्षा भूस्खलनस्य जोखिमं वर्धयितुं शक्नोति।

अमेरिकादेशस्य भ्रमणं कुर्वन् जापानदेशस्य प्रधानमन्त्री फुमियो किशिडा इत्यनेन उक्तं यत् नोटोक्षेत्रं भूकम्पोत्तरपुनर्निर्माणपदे अस्ति तथा च जापानसर्वकारः आपदाक्षेत्रस्य स्थितिं प्रति निकटतया ध्यानं दास्यति इति सः सर्वकारीयाधिकारिभ्यः तदनुसारं प्रतिक्रियां दातुं निर्देशं दत्तवान् स्थानीयसरकारानाम् आवश्यकतानां कृते। जापानदेशस्य मुख्यमन्त्रिमण्डलसचिवः हयाशिमासा हयाशी इत्यनेन उक्तं यत् सर्वकारः आपदास्थितेः अवगमनं निरन्तरं करिष्यति तथा च आपदायाः प्रतिक्रियायै इशिकावाप्रान्तसर्वकारेण सह सहकार्यं करिष्यति।

जापानस्य रक्षामन्त्री मिनोरु किहारा इत्यनेन उक्तं यत् जापानस्य रक्षामन्त्रालयः समुद्र, स्थल, वायु इत्यादिभिः माध्यमैः सूचनां संग्रहयिष्यति, अन्वेषणं, आपदा राहतं च कर्तुं सर्वप्रयत्नः करिष्यति। रक्षामन्त्रालयेन उक्तं यत् २२ तमे स्थानीयसमये मध्याह्नपर्यन्तं प्रायः ३८० जापानीस्वरक्षाबलस्य सदस्याः इशिकावाप्रान्तस्य वाजिमानगरे, सुजुनगरे, नोटोनगरे च अभियानं कुर्वन्ति स्म

जापानदेशस्य नोटोद्वीपसमूहे भूकम्पात् अर्धवर्षाधिकं व्यतीतम्, परन्तु स्थानीयपुनर्निर्माणकार्यं शनैः शनैः प्रचलति, अद्यापि सहस्राणि निवासिनः शरणस्थाने निवसन्ति पूर्वं चिहाओ अगस्तमासस्य २८ दिनाङ्के आयोजिते पत्रकारसम्मेलने अवदत् यत् ३९८ जनाः अद्यापि ३४ "प्राथमिक-आश्रयस्थानेषु" यथा विद्यालयस्य व्यायामशालासु, सार्वजनिकभवनेषु च निवसन्ति, ३९ जनाः च ७ "प्राथमिक-आश्रयस्थानेषु" यथा व्यायामशालासु, कल्याणकारी-सुविधासु च निवसन्ति क्षेत्रं निष्कासयन्तु", इशिकावा-क्रीडासङ्कुलस्य "१.५ गुणनिष्कासन-आश्रये" १७ जनाः निवसन्ति ।

सः इदमपि प्रकाशितवान् यत् ३२१ जनाः इशिकावा-प्रान्तस्य अन्तः बहिश्च होटेल् इत्यादिषु "द्वितीयक-आश्रयेषु" शरणं प्राप्तवन्तः, ५५५ जनाः प्रान्तात् बहिः "सार्वजनिक-आवासस्थानेषु" शरणं कृतवन्तः, प्रायः १४०० जनाः नर्सिंग् इत्यादिषु "कल्याण-आश्रयेषु" निवसन्ति गृहाणि ।

तस्मिन् समये चिहाओ इत्यनेन उक्तं यत् इशिकावा-मण्डलं अस्थायी-आश्रय-निर्माणार्थं कठिनं कार्यं करोति, अगस्त-मासस्य अन्ते यावत् निर्माणकार्यस्य प्रायः ९०% भागं सम्पन्नं कर्तुं शक्नोति इति अपेक्षा अस्ति आश्रयस्थानानि" इति सेप्टेम्बरमासस्य अन्ते यावत् । इशिकावा-प्रान्तस्य बहिः च "द्वितीयक-आश्रयस्थानानि" "सार्वजनिक-आवासस्थानानि" च दिसम्बर-मासस्य अन्ते यावत् बन्दीकरणस्य योजना अस्ति, तथा च नोटो-क्षेत्रे सुविधा-पुनर्निर्माणस्य प्रगतेः आधारेण "कल्याणकारी-आश्रयस्थानानि" क्रमेण बन्दाः भविष्यन्ति

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।