समाचारं

पाकिस्तानस्य पुलिसकारः कूटनीतिकमिशनस्य अनुरक्षणं कुर्वन् विस्फोटेन आहतः, एकः मृतः, अन्ये त्रयः घातिताः च रूसीराजदूतः अपि काफिले आसीत्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं पाकिस्तानपुलिसः २२ दिनाङ्के अवदत् यत् तस्मिन् दिने देशस्य वायव्यदिशि स्थिते खैबरपख्तुन्ख्वा प्रान्ते पुलिसवाहने आक्रमणं जातम्, यस्मिन् एकः व्यक्तिः मृतः, अन्ये त्रयः घातिताः च।

(स्रोतः सीसीटीवी न्यूजः)

स्थानीयपुलिसपदाधिकारिणः सिन्हुआ न्यूज एजेन्सी इत्यस्मै अवदन् यत् तस्मिन् दिने अपराह्णे प्रान्तस्य स्वाट् क्षेत्रे मार्गपार्श्वे बम्बविस्फोटेन पुलिसवाहनं आहतम्, तेषु एकः पुलिसाधिकारिणः घातितः अभवत्। ततः पुलिसैः अन्वेषणार्थं घटनास्थलस्य घेरणं कृतम् ।

एतावता कोऽपि संस्था वा व्यक्तिः आक्रमणस्य उत्तरदायित्वं न स्वीकृतवान् ।

पाकिस्तानस्य विदेशमन्त्रालयेन तस्मिन् दिने एकं वक्तव्यं प्रकाशितं यत् पाकिस्ताने स्थितानां बहूनां देशानाम् राजनयिकानां काफिलानां अनुरक्षणं कुर्वन् पुलिसवाहने आक्रमणं कृतम् इति पुष्टिः कृता। कूटनीतिकदलस्य सदस्याः घातिताः न अभवन्, सर्वे अपि एतस्य घटनायाः अनन्तरं पाकिस्तानस्य राजधानी इस्लामाबादं सुरक्षिततया प्रत्यागतवन्तः । पाकिस्तानस्य विदेशमन्त्रालयेन मृतानां घातितानां च परिवारेभ्यः शोकं प्रकटितं तथा च आतङ्कवादिनः घोरं दमनं कर्तुं प्रासंगिकविभागानाम् समर्थनं कृतम्।

चीनसमाचारसेवायाः अनुसारं आरआईए नोवोस्टी इत्यनेन उक्तं यत् पाकिस्ताने रूसीदूतावासेन सामाजिकमाध्यमेषु उक्तं यत् तस्मिन् समये रूसीराजदूतः खोरेवः कूटनीतिकमिशनस्य काफिले आसीत्।

पाकिस्तानस्य राष्ट्रपतिः जरदारी, प्रधानमन्त्री शाहबाज् च अस्य आक्रमणस्य दृढतया निन्दां कृतवन्तौ, पाकिस्तानस्य विदेशमन्त्रालयेन च उक्तं यत् "एतादृशाः कार्याणि आतङ्कवादविरुद्धं युद्धं कर्तुं पाकिस्तानस्य प्रतिबद्धतां न बाधिष्यन्ति" इति

खैबरपख्तुन्ख्वा-नगरस्य सीमा अफगानिस्तान-देशस्य सीमा अस्ति, पाकिस्तान-तालिबान्-सदृशाः आतङ्कवादी-सङ्गठनानि च अत्र वर्षभरि कार्यं कुर्वन्ति । अयं प्रान्तः अपि एकः क्षेत्रः अस्ति यत्र पाकिस्तानस्य सैन्यं आतङ्कवादविरोधीकार्यक्रमेषु केन्द्रीक्रियते ।

पाकिस्ताने प्रथमवारं न भवति यत् पुलिसवाहने आक्रमणं कृतम् अस्ति केवलं एकमासपूर्वं पाकिस्तानस्य पूर्वपञ्जाबप्रान्ते पुलिसकाफिले आक्रमणं जातम्, यत्र न्यूनातिन्यूनं ११ पुलिसाधिकारिणः मृताः, अन्ये ७ जनाः घातिताः च .

पंजाबप्रान्तस्य रहीम यारखानक्षेत्रे एषः आक्रमणः अभवत् यत् २० तः अधिकान् पुलिसाधिकारिणः वहन्तः द्वौ पुलिसवाहनौ स्वकर्तव्यं निर्वहन्त्याः आधारं प्रति गच्छन्तौ आतङ्कवादिनः रॉकेटैः आक्रमणं कृतवन्तः। आक्रमणेन केचन जनाः अपि लापताः अभवन्, पुलिसैः अपि लापताजनानाम् संख्या न घोषिता ।

तथैव कोऽपि संस्था वा व्यक्तिः आक्रमणस्य उत्तरदायित्वं न स्वीकृतवान् ।

तस्मिन् समये पाकिस्तानस्य राष्ट्रपतिः जरदारी, प्रधानमन्त्री शाहबाज् च एकस्मिन् दिने पृथक् पृथक् वक्तव्यं प्रकाशितवन्तौ यत् ते आक्रमणस्य दृढतया निन्दां कृतवन्तौ, यत्र सम्बन्धितविभागाः अपराधिनां निवारणाय तत्कालं प्रभावी च कार्याणि कर्तुं निर्देशं दत्तवन्तौ, आहतानाम् उपचाराय च सर्वप्रयत्नाः करणीयाः इति। पञ्जाब-देशस्य दक्षिण-सिन्ध-प्रान्तस्य च मुख्यमन्त्रिणः द्वयोः प्रान्तयोः सिन्धु-उपत्यकायाः ​​क्षेत्रे निहितानाम् आतङ्कवादिनः डाकूनां च संयुक्तरूपेण युद्धं कर्तुं तत्क्षणमेव सहकार्यं कर्तुं प्रान्तद्वयस्य पुलिसं आहूतवन्तः

समाचारानुसारं जुलैमासात् आरभ्य पञ्जाब-सिन्ध-प्रान्तयोः सिन्धु-उपत्यकायाः ​​क्षेत्रे बहवः पुलिस-अधिकारिणः सशस्त्र-दलैः आक्रमणं कृतवन्तः, सुरक्षा-स्थितिः च आशावादी नास्ति

जिमु न्यूजः सिन्हुआ न्यूज एजेन्सी, सीसीटीवी न्यूज, चीन न्यूज सर्विस च एकीकृत्य स्थापयति

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः। २४ घण्टानां रिपोर्टिंग् हॉट्लाइन् ०२७-८६७७७७७७ अस्ति ।