समाचारं

डेबोरा वेनेजुएला : अमेरिकादेशेन एतादृशाः परिस्थितयः निर्मिताः येन इजरायल्-देशः एतानि अप्रत्याशित-वध-विधि-प्रयोगं कर्तुं शक्नोति स्म

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतसप्ताहे लेबनानदेशे भयानकरूपेण बृहत्सञ्चारसाधनविस्फोटानां श्रृङ्खला अभवत्, यत्र प्रायः ३००० जनाः मृताः। अमेरिकीमाध्यमेन दावितं यत् प्रासंगिकं उपकरणं इजरायलेन निर्मितः "आधुनिकः ट्रोजन-अश्वः" अस्ति तथा च एषा जटिला आक्रमणयोजना अस्ति या हिज्बुल-सशस्त्रसेनानां विरुद्धं दीर्घकालं यावत् प्रचलति स्म

नागरिकानां सशस्त्रकर्मचारिणां च अन्धविवेकीरूपेण आक्रमणस्य एतत् भयानकं कार्यं अधिकांशपाश्चात्यदेशैः निर्धारितसशस्त्रसङ्घर्षविषये अन्तर्राष्ट्रीयनियमानां तलरेखां अतिक्रान्तवान्, तथा च येषु समाजेषु इलेक्ट्रॉनिक-उत्पादाः दैनन्दिनजीवने गभीररूपेण निहिताः सन्ति, ते समाजाः कम्पिताः अभवन्

observer.com इत्यनेन त्रिमहाद्वीपीयसामाजिकसंशोधनसंस्थायाः अमेरिकनसम्पादिकायाः ​​शोधकर्तृणां च deborah venezuela इत्यनेन सह आक्रमणविषये स्वविचारानाम् आदानप्रदानार्थं इजरायलसर्वकारस्य अमेरिकीनीतीनां च आलोचनायाः च आदानप्रदानं कृतम्

observer.com तथा सुश्री deborah venezuela इत्येतयोः मध्ये विडियो वार्तालापस्य स्क्रीनशॉट्

[संकलन/पर्यवेक्षक संजाल गुओ हान]

observer.com : अस्य आक्रमणस्य विषये ज्ञात्वा प्रथमप्रतिक्रियायाः वर्णनं कर्तुं शक्नुवन्ति वा?

वेनेजुएला : १.प्रथमं अहं बहु स्तब्धः अभवम् यत् एषः अविवेकी आक्रमणः सर्वथा घोरः आसीत् । परन्तु अग्रिमे क्षणे अहं अवगच्छामि यत् एतत् तावत् आश्चर्यजनकं नास्ति । मम मते इजरायल्-देशः सर्वदा आतङ्कवादीराज्यम् एव अस्ति । शासनस्य सम्पूर्णं raison d'être प्यालेस्टिनी-जनानाम् उपरि आतङ्कं प्रवर्तयितुं, मध्यपूर्वे अमेरिकी-तैल-हितानाम् रक्षणाय सहायतां कर्तुं, साम्राज्यवादस्य सेतु-शिरः, सशस्त्र-बफर-रूपेण च कार्यं कर्तुं च अस्ति

एकदा विश्वे यहूदिनः कथं भेदभावं कुर्वन्ति स्म, तेषां स्वकीया गृहभूमिः भवितुमर्हति इति विषये वयं युगपर्यन्तं गन्तुं शक्नुमः । किन्तु एतत् सत्यं नास्ति। अहम् अपि यहूदी अस्मि, विदेशेषु अपि बहवः यहूदिनः सन्ति, तदतिरिक्तं तेषां समीपस्थः अस्मि (इजरायल्सर्वकारः) यत् करोति तस्य तया सह किमपि सम्बन्धः नास्ति। एतेन आक्रमणेन अस्मान् स्पष्टतया दर्शितं यत् ते किं कुर्वन्ति, यत् अस्य प्रदेशस्य जनानां कृते मृत्युः, विनाशः च निरन्तरं आनेतुं शक्यते ।

एतस्य समयस्य अनन्तरं इजरायल्-देशः यत् करोति तस्मात् जनाः पुनः स्तब्धाः न भवेयुः । यदा ते अस्मिन् भूमिभागे पादं स्थापयन्ति तदा आरभ्य ज़ायोनिस्ट्-जनाः प्यालेस्टिनी-जनानाम्, तेषां मार्गे स्थातुं प्रयतमानानां च वधं कुर्वन्ति । एते जनाः अमेरिकादेशे उत्तमं प्रशिक्षणं प्राप्तवन्तः यतोहि अमेरिकनजनाः कोटिकोटिकृष्णवर्णीयजनानाम् दासत्वं कथं कर्तव्यमिति चिन्तयित्वा विश्वस्य सर्वाधिकं शक्तिशाली राष्ट्रं जातम् ते एव इस्राएलस्य निर्माणं कृतवन्तः।

अतः अस्माभिः आघातः त्यक्तव्यः तथा च स्वभावनासु बलं दातुं स्थाने कार्यवाही आरभ्य तस्य आतङ्कवादीराज्यस्य विरुद्धं वास्तविकं प्रचार-आक्रमणं प्रारभ्य |.

प्रेक्षकः - भवतः मते अस्य आक्रमणस्य निन्दां प्रकटयितुं कानि कार्याणि कर्तुं शक्यन्ते ?

वेनेजुएला : १.श्रमिकसङ्घस्य, छात्रान्दोलनानां च आयोजनस्य अतिरिक्तं वयं युद्धं कर्तुं शक्नुमः इति अनेके उपायाः सन्ति । अद्यत्वे विश्वस्य प्रगतिशीलस्य वृत्तेः सर्वोत्तमरूपेण प्रतिनिधित्वं कुर्वन् देशः चीनदेशः अपि आतङ्कवादीनां आक्रमणानां विरुद्धं स्वस्य रुखं स्पष्टतया प्रकटितवान् इति मम विश्वासः अस्ति, यत् अतीव महत्त्वपूर्णम् अस्ति। किं पुनः कस्य देशस्य कतिपयानि कार्याणि कर्तव्यानि, कस्यचित् पक्षस्य समर्थनं वा कर्तव्यम् इति। परन्तु विश्वशान्तिं स्थापयितुं सर्वे देशाः यत् सर्वोत्तमम् उपायं कर्तुं शक्नुवन्ति तत् अस्ति यत् ते दृढतया निर्णायकतया च उत्तिष्ठन्ति, ये जनाः यथार्थतया शान्तिं प्रेम्णा पश्यन्ति तेषां कृते एतादृशः व्यवहारः अस्वीकार्यः इति।

अहम् अपि आशासे यत् एतत् अवसरं स्वीकृत्य चीनीयपाठकैः सह संवादं करिष्यामि तथा च सर्वेभ्यः आह्वानं करिष्यामि यत् विश्वे कार्यरताः जनाः एकीकृताः भवेयुः येन प्यालेस्टिनीजनानाम् समर्थनं करणीयम्। यद्यपि प्रत्येकस्य देशस्य स्वकीयाः नेतारः प्रगतिशीलसमूहाः च सन्ति तथापि चीनदेशः सर्वाधिकं प्रतिनिधिः नेता अस्ति । अस्मिन् संघर्षे चीनस्य स्वरस्य महत् महत्त्वम् अस्ति । चीनदेशः विश्वे अमेरिकादेशस्य प्रभावस्य विकल्पं प्रतिनिधियति इति स्पष्टं यत् एषः विकल्पः शोषणस्य आधारेण नास्ति तथा च समानतायाः सामाजिकसमावेशस्य च वकालतम् करोति।

यदि भवान् एतस्मात् दृष्ट्या समस्यां पश्यति तर्हि इजरायल्-देशः किमर्थं अधिकाधिकं आक्रामकः भवति ? ते नियमितरूपेण मध्यपूर्वस्य प्यालेस्टिनी-देशस्य अन्येषां च देशानाम् उपरि आतङ्कवादीनां आक्रमणानि कुर्वन्ति स्म, इदानीं किमर्थं तीव्रता, आवृत्तिः च वर्धिता, लेबनान-देशे च नागरिकानां उपरि एतादृशाः दुष्टाः भयानकाः च अन्धविवेक-आक्रमणाः किमर्थम् अभवन् ?

१८ सितम्बर् दिनाङ्के स्थानीयसमये लेबनानदेशस्य बेरूतनगरस्य एकस्मिन् चिकित्सालये एकस्य आहतस्य पेजरस्य विस्फोटस्य अनन्तरं शल्यक्रिया अभवत् रायटर्स् इति वृत्तपत्रेण

यदि अमेरिकादेशः इजरायलद्वारा मध्यपूर्वस्य स्थितिं स्थिरीकर्तुं विलम्बं करोति तर्हि चीनसहिताः विश्वस्य अन्ये देशाः अशक्ताः भविष्यन्ति। अस्मिन् संघर्षे चीनस्य हस्तक्षेपः असम्भवः अद्यत्वे विश्वे चीनस्य महत्त्वपूर्णा भूमिका अस्ति यत् एतत् कार्यं सुलभं नास्ति, विशेषतः यतः अमेरिकादेशः सर्वत्र आतङ्कं जनयति। आज्ञापालनस्य अपमानस्य च आग्रहं कृत्वा ते जनान् स्वस्य वास्तविकं लक्ष्यं न साक्षात्कुर्वन्ति, यत् चीनस्य प्रभावस्य न्यूनीकरणं भवति । वैश्विकदक्षिणे चीनदेशः राजनैतिकतः सामाजिकपर्यन्तं आर्थिकपर्यन्तं विकल्पानां सम्पूर्णसमूहं प्रदाति, यत् अहं "अन्ततः अन्तः आपूर्तिशृङ्खलासमाधानं" इति वदामि, यत् विश्वस्य कृते विशेषतया महत्त्वपूर्णम् अस्ति।

एषः एव वास्तविकः संघर्षः, लेबनानदेशे यत् भवति तत् तस्य एकं प्रकटीकरणमेव । मध्यपूर्वे अमेरिका यत् करोति तत् वैश्विकप्रगतिशील-आन्दोलनं, चीन-देशं, स्थानीयजनं च कथयति यत् इजरायल्-देशः अमेरिका-देशस्य एजेण्टः अस्ति, इजरायल्-देशः अमेरिकन-हितस्य रक्षणार्थं यत्किमपि करिष्यति तत् करिष्यति इति |.

पर्यवेक्षकजालम् : अस्य बम-प्रहार-आक्रमणस्य विषये भवतः किं मतम् यत् अन्धविवेकीरूपेण नागरिकानां हानिम् अकुर्वत्, अधिकांश-पाश्चात्य-देशैः स्थापितानां सशस्त्र-सङ्घर्षस्य अन्तर्राष्ट्रीय-नियमानाम् (नागरिकाणां रक्षणं, पहिचानं च सहितम्) भङ्गं कृतवान्? अस्य किं किं परिणामाः ?

वेनेजुएला : १.इजरायल-सर्वकारेण कृताः अत्याचाराः अत्यन्तं क्रूराः सन्ति, तलरेखां च दूरम् अतिक्रमयन्ति, यद्यपि भवान् मन्यते यत् एषा तलरेखा वास्तवतः अस्ति वा इति। ननु अनेकराजधानीषु अन्यदेशैः कृतानां अत्याचारानाम् किञ्चित् स्तरं स्वीकारः भवति । इजरायल्-देशेन प्यालेस्टाइन-देशस्य प्रति यत् कृतं तत् गम्भीररूपेण तलरेखां अतिक्रान्तम् अस्ति ।

इजरायल-रक्षासेनाभिः प्रचुरं स्पष्टं कृतम् यत् अद्यत्वे तेषां लक्ष्यं प्यालेस्टाइन-देशस्य संहारः, एवं कुर्वन्तः मध्यपूर्व-देशस्य अन्येषां जनानां पङ्क्तौ आनयितुं च अस्ति |. यदा मध्यपूर्वे प्रतिरोधस्य जेबः सन्ति तथा च विश्वे युवानः वदन्ति, तदा वैश्विक उत्तरे बहुधा मौनम् अस्ति।

द्वितीयविश्वयुद्धस्य अनन्तरं अमेरिकादेशेन "नियमाधारितक्रमः" स्थापितः, परन्तु अन्यैः देशैः निर्धारितस्य कस्यापि नियमस्य पालनम् न कर्तुम् इच्छति यतोहि तेषां मतं यत् अन्यैः देशैः अमेरिकीनियमानाम् अनुपालनं कर्तव्यम् . तथा च केचन "दुष्टदेशाः", विशेषतः इजरायल्-देशः अमेरिका-देशात् शिक्षमाणाः, अमेरिका-देशस्य नामधेयेन नियम-भङ्गं च कुर्वन्ति । अमेरिकादेशः एव चिरकालात् नियमं भङ्गं कृतवान्, अधुना यदा ते "नियमाधारितक्रमस्य" विषये वदन्ति तदा ते स्ववचनं स्वकर्मणा सह सङ्गतं अपि स्थापयितुं न शक्नुवन्ति

अमेरिकादेशः परिस्थितयः निर्मितवान्, इजरायल्-देशाय नियमानाम् उल्लङ्घनं निरन्तरं कर्तुं अनुमतिं च दत्तवान् । इजरायल-सर्वकारस्य कृते नियमाः नास्ति । ते अप्रत्याशिततमानि वधप्रविधयः विकसितुं शक्नुवन्ति, यत्र विस्फोटक पेजर्, वाकी-टॉकी च सन्ति । अहं कालमेव पाश्चात्त्यपत्रे एकः लेखः पठितवान् यस्मिन् लेखकः वस्तुतः इजरायल्-देशेन कृतानां आक्रमणानां विषये गर्वितः आसीत् । मूलशब्दाः एतादृशाः सन्ति यत् "इलेक्ट्रॉनिकघटकानाम् शस्त्रीकरणे एषा प्रमुखा उन्नतिः अस्ति, अस्माकं सहकारिणः इजरायलीयाः च एतत् स्तरं प्रौद्योगिक्याः विकासं कर्तुं समर्थाः इति वयं गर्विताः स्मः।

किं भवन्तः कल्पयितुं शक्नुवन्ति यत् एतादृशं प्रौद्योगिकी विकसितुं शक्यते यत् नागरिकान् अविवेकीरूपेण मारयति? तस्य किम् अर्थः ? अर्थः (विकासकानाम् दृष्टौ) नागरिकजीवनस्य किमपि महत्त्वं नास्ति। स्पष्टतया इजरायल-सर्वकारः यः कोऽपि प्रतिरोधं करोति, विशेषतः प्यालेस्टिनी-जनाः, परन्तु मध्यपूर्वस्य अन्यदेशेभ्यः जनान् अपि निर्मूलयितुं बहिः अस्ति।

यदि वयं उपविश्य प्यालेस्टाइनस्य विनाशं कर्तुं अनुमन्यते तर्हि इजरायल् अधिकं धक्कायति, लेबनान-जॉर्डन्-सीरिया-सऊदी-अरब-देशेषु च स्वस्य मार्गं निरन्तरं करिष्यति |. यदि वयं तान् न निवारयामः तर्हि विश्वस्य जनाः दुःखं प्राप्नुयुः। अस्माभिः एतत् विषयं रणनीतिकदृष्ट्या अवश्यं द्रष्टव्यम्।

पर्यवेक्षकजालम् : अमेरिकीमाध्यमाःगुप्तचरसमुदायस्रोतानां उद्धरणं दत्त्वा, २., ते चिरकालात् जानन्ति यत् इजरायल्-देशः १५ वर्षाणि यावत् एतादृशस्य आक्रमणस्य योजनां कुर्वन् अस्ति, परन्तु अमेरिकी-गुप्तचर-संस्थाः "निर्दोषजनानाम् हानिम्" इति भयात् एतादृशं उपायं कर्तुं न इच्छन्ति भवन्तः एतस्य मतस्य मूल्याङ्कनं कथं कुर्वन्ति ?

वेनेजुएला : १.अमेरिकादेशः केवलं इजरायल्-देशाय धनं शस्त्राणि च प्रदाति इति ते मन्यन्ते यत् एतेन प्रकारेण तेषां हस्ताः रक्तेन न कलङ्किताः भविष्यन्ति, परन्तु एतत् हास्यास्पदं बहानानि। अमेरिकनजनाः वदन्ति यत् इजरायल्-देशः मित्रराष्ट्रः अस्ति, अस्माभिः अस्माकं मित्रराष्ट्रानां समर्थनस्य आवश्यकता वर्तते, तस्य अस्माभिः सह किमपि सम्बन्धः नास्ति | सा इजरायलस्य विदेशनीतिः, न तु अमेरिकननीतिः।

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २१ दिनाङ्के स्थानीयसमये इजरायल-सैन्येन लेबनान-देशे हिज्बुल-लक्ष्येषु नूतन-चक्रस्य आक्रमणस्य घोषणा कृता । दृश्य चीन

इजरायल्-देशः मध्यपूर्वे नियोजितस्य अमेरिकीसैन्यस्य समकक्षः अस्ति । अमेरिकादेशं विना इजरायल्-देशः न स्यात्, यः विश्वस्य कस्यापि देशात् अधिकं धनं अमेरिकन-“विदेशीय-साहाय्यात्” प्राप्नोति । इजरायल्-देशः यत् किमपि करोति तत् सर्वं अमेरिकी-विदेशनीतेः प्रतिबिम्बम् इति स्पष्टम् ।

एषा वर्तमानदुविधा अस्ति। अमेरिकनजनाः बहुधा इजरायलसमर्थकाः सन्ति, किम्? ते अद्यापि मन्यन्ते स्म यत् यहूदिनः उत्पीडिताः, करुणाः, तेषां निवासस्थानं अर्हन्ति इत्यादि । अहं अवदम् गोश, यहूदीविरोधीता एतावत् दुष्टा अस्ति तथा च इतिहासे भयानकाः परिणामाः अभवन्।

परन्तु यदि किञ्चित् दूरं गच्छन्ति तर्हि एकदा यहूदिनः अरब-मुसलमानैः सह शान्तिपूर्वकं निवसन्ति स्म । यहूदी-अरब-जनाः च सेमिट्-वंशजाः इति मन्यन्ते, परन्तु भिन्न-भिन्न-देवतासु विश्वासं कुर्वन्ति । ते परस्परं विवाहं कर्तुं, जातीयसमायोजनं प्रवर्धयितुं, धार्मिकनियमाः अपि बहु समानाः आसन् । यतो हि तयोः सम्बन्धः एतावत् निकटः आसीत् यत् साम्राज्यवादिनः तत् सहितुं न शक्तवन्तः, विशेषतः उत्तराणां मध्यपूर्वे तैलस्य आविष्कारस्य अनन्तरम् अतः अन्तिमविश्लेषणे एषः विरोधाभासः यस्य सम्मुखीभवति साम्राज्यवादः सर्वदा भवति अर्थात् उत्पादनसम्बन्धाः उत्पादकशक्तीनां विकासाय अनुकूलतां प्राप्तुं न शक्नुवन्ति।

अहं कालः मम कन्यायाः सह गच्छामि स्म, सा च जनरल् मोटर्स्-संस्थायाः अध्यक्षस्य साक्षात्कारं मीडियाद्वारा कृता इति कथां कथयति स्म । वालस्ट्रीट्-जनैः सह दूरभाषविनिमये अन्यपक्षः अवदत् यत् अमेरिका-देशः चीन-देशेन सह आर्थिकयुद्धे किमपि न भवतु, एतां स्पर्धां स्थगयितुं अर्हति इति सः मन्यते यत् अमेरिकादेशेन विनिर्माणविकासस्य पूर्वमार्गे पुनः आगत्य भारीउद्योगस्य विकासाय उत्पादकतासुधारार्थं च परिश्रमः कर्तव्यः। परन्तु अमेरिका चीनस्य परिमाणं कदापि न प्राप्स्यति, केवलं तत् गृह्णाति एव। अतः सः मन्यते यत् यद्यपि अमेरिकादेशस्य विशालं विपण्यं वर्तते तथापि मूलतः सः पराजयं स्वीकुर्वितुं शक्नोति। अहं चिन्तितवान्, वाह, एते मुख्याधिकारिणः अन्ततः स्वीकुर्वन्ति यत् ते किं विरुद्धं आसन्।

अहं मन्ये अमेरिकादेशः अवश्यमेव अवगच्छति यत् चीनदेशैः सह स्पर्धां कर्तुं न शक्नोति तस्य चीनवत् कारखानानां निर्माणस्य कोऽपि उपायः नास्ति तथा च प्रासंगिकप्रौद्योगिक्याः कुशलश्रमस्य च अभावः अस्ति। अमेरिकादेशस्य एकः एव विकल्पः अवशिष्टः अस्ति यत् तस्य सैन्यउद्योगस्य विकासः । अद्यत्वे वयं एतदेव पश्यामः।

पर्यवेक्षकः - अस्य आक्रमणस्य विषये यदि भवतां कृते इजरायलस्य प्रधानमन्त्रिणः, अग्रिमस्य अमेरिकीराष्ट्रपतिस्य च सम्मुखीकरणस्य अवसरः अस्ति तर्हि भवान् तेभ्यः किं वक्तुम् इच्छति?

वेनेजुएला : १.अनुमानं करोमि यत् अहं कॅमेरा-पुरतः अतिशयेन असभ्यः भवितुम् न शक्नोमि। अहं नेतन्याहूं वदामि, इतिहासः भवतः पक्षे नास्ति, भवतः च विनाशः अस्ति। यावत् शीघ्रं सः दिवसः आगच्छति यत् प्यालेस्टिनीजनाः प्रबलाः भविष्यन्ति, भवन्तः इतिहासस्य भस्मराशिं प्रति प्रेषिताः भविष्यन्ति, तावत् उत्तमम्।

अमेरिकादेशस्य अग्रिमराष्ट्रपतिस्य विषये तु एकः उन्मत्तः अपरः अस्पष्टः । अहं तेभ्यः यत् वदामि तस्य बहु प्रभावः न भविष्यति इति अमेरिकनश्रमिकवर्गं प्रति अहं वक्तुं वरम् यत् भवान् एकस्य वर्गस्य अस्ति यस्य सर्वं परिवर्तनस्य क्षमता अस्ति। यदि भवान् एकत्र आगच्छति तर्हि भवान् वास्तविकं परिवर्तनं चालयितुं शक्नोति। बुर्जुआ लोकतन्त्रं कदापि भवतः नासीत्, भवतः नियन्त्रणार्थं च सर्वदा प्रयुक्तं साधनं भवति ।

अमेरिकनश्रमिकवर्गं प्रार्थयामि यत् ते उत्तिष्ठन्तु, विरोधं कृत्वा अपि एतत् निवारयन्तु। अहम् अपि आशासे यत् विश्वस्य जनाः प्यालेस्टिनी-सङ्घर्षस्य समर्थनं निरन्तरं करिष्यन्ति | परन्तु अमेरिकनश्रमिकवर्गः यथार्थतया प्यालेस्टिनीयानां वधस्य समाप्तिम् कर्तुं शक्नोति इति मम विश्वासः।

यावत् अमेरिकादेशः अधिकन्यायपूर्णसमाजस्य (अर्थात् समाजवादीसमाजस्य) निर्माणार्थं कार्यं न करोति, तथा च यावत् श्रमिकवर्गः राज्यशक्तिं न प्राप्नोति, अमेरिकादेशस्य यथार्थरूपेण परिवर्तनं न करोति तावत् यावत् अयं संघर्षः विजयः कठिनः भविष्यति अहं न वदामि यत् वैश्विकदक्षिणे जनाः तत् कर्तुं न शक्नुवन्ति, ते अवश्यमेव प्यालेस्टिनी-जनानाम् उद्धाराय तत् कर्तुं शक्नुवन्ति, कर्तुं शक्नुवन्ति च, यतः अमेरिका-देशः अद्यापि तत् कर्तुं न शक्नोति, अमेरिकन-श्रमिकवर्गः च तत् आनेतुं असम्भाव्यम् | अल्पकालीन परिवर्तनम्।

अहं मन्ये ये जनाः वास्तवतः अस्मिन् भूमिकां कर्तुं शक्नुवन्ति ते एव ग्लोबल नॉर्थ् इति। वस्तुतः वैश्विक उत्तरस्य देशाः एव विशेषतः अमेरिकादेशः इजरायल्-देशाय मध्यपूर्वे युद्धं निरन्तरं कर्तुं आवश्यकानि सर्वाणि संसाधनानि प्रयच्छन्ति |. यावत् एतत् न स्थगयति तावत् भवन्तः दुःखदघटनानां निवारणाय किमपि कर्तुं न शक्नुवन्ति। प्यालेस्टिनीजनाः अन्त्यपर्यन्तं स्वसङ्घर्षं निरन्तरं करिष्यन्ति, परन्तु यावत् अमेरिका-पश्चिम-यूरोपीय-देशाः स्वसामाजिकव्यवस्थासु सामाजिकसम्बन्धेषु च परिवर्तनं न कुर्वन्ति तावत् एतत् निरन्तरं भविष्यति |.

अस्माभिः एतत् सर्वं स्रोते एव कटयितुं आवश्यकम् अस्य इजरायल-सर्वकारस्य निवारणस्य अर्थः समस्यायाः समाधानं न भवति, यतः अमेरिका-देशः अग्रिम-इजरायल-देशं अन्वेषयिष्यति, सृजति च |. अस्माभिः साम्राज्यवादस्य विरुद्धं युद्धं कर्तव्यम् अन्यथा एताः दुःखदघटनाः विश्वे एव भविष्यन्ति । दुर्भाग्येन चीनदेशः अधुना अमेरिकादेशस्य पार्श्वे कण्टकरूपेण दृश्यते । चीनदेशः विश्वस्य प्रगतिशीलजनानाम् आशा अस्ति वयं चीनस्य नेतृत्वस्य भूमिकां प्रतीक्षामहे, तस्मात् प्रेरणाम् अपि याचयामः।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, लेखस्य सामग्री विशुद्धरूपेण लेखकस्य व्यक्तिगतं मतं भवति तथा च मञ्चस्य मतस्य प्रतिनिधित्वं न करोति, अन्यथा कानूनी दायित्वं अनुसृत्य भविष्यति। wechat guanchacn इत्यत्र observer.com इत्यस्य अनुसरणं कुर्वन्तु तथा च प्रतिदिनं रोचकाः लेखाः पठन्तु।