समाचारं

विदेशीयमाध्यमाः : जेलेन्स्की अमेरिकादेशम् आगत्य बाइडेन् इत्यस्मै युक्रेनदेशस्य "विजययोजनां" प्रस्तौति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सितम्बर् २३.एजेन्सी फ्रांस्-प्रेस् इत्यस्य अनुसारं २२ तमे स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की "महत्त्वपूर्णं भ्रमणं" कर्तुं अमेरिकादेशस्य पेन्सिल्वेनियानगरम् आगतः बाइडेन् कीवस्य "युक्रेनसंकटस्य समाप्त्यर्थं उपायाः।"

समाचारानुसारं तस्मिन् एव दिने अमेरिकादेशस्य भ्रमणस्य प्रथमविरामस्थानरूपेण ज़ेलेन्स्की पेन्सिल्वेनिया-नगरस्य १५५ मि.मी.

पश्चात् सामाजिकमाध्यमेषु प्रकाशितः ज़ेलेन्स्की उत्पादनं वर्धितम् अस्ति।

डेटा मानचित्रः यूक्रेनस्य राष्ट्रपतिः जेलेन्स्की।

ततः जेलेन्स्की न्यूयॉर्कं वाशिङ्गटनं च गमिष्यति इति समाचाराः सूचयन्ति । सः अमेरिकी-काङ्ग्रेस-पक्षस्य, अमेरिकी-राष्ट्रपतिस्य बाइडेन्-महोदयस्य, उपराष्ट्रपतिस्य डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य च हैरिस्, रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य ट्रम्पस्य च कृते युक्रेन-देशस्य "विजययोजना" व्याख्यास्यति

व्हाइट हाउस् इत्यनेन उक्तं यत् जेलेन्स्की बाइडेन्, हैरिस् च पृथक् पृथक् मिलति। ज़ेलेन्स्की इत्यनेन उक्तं यत् सः २६ वा २७ दिनाङ्के ट्रम्पेन सह मिलितुं शक्नोति इति।

ज़ेलेन्स्की इत्यनेन उक्तं यत् बाइडेन् प्रथमः विदेशीयः नेता भविष्यति यः "विजययोजनायाः" सम्पूर्णं विषयवस्तुं पश्यति, यत् ततः "युक्रेनस्य सर्वेषां भागीदारदेशानां नेतारणाम्" समक्षं प्रस्तूय भविष्यति।

बाइडेन् इत्यस्य एकः निकटसल्लाहकारः अस्मिन् मासे अवदत् यत् अमेरिकीनेता स्वस्य कार्यकालस्य अवशिष्टं समयं "युक्रेनदेशं विजयाय सर्वोत्तमस्थाने स्थापयितुं" उपयुज्यते इति।

अधुना यावत् युक्रेनस्य “विजययोजनायाः” विवरणं सार्वजनिकं न कृतम् ।