समाचारं

समाचारलेखनं, पृष्ठसम्पादनस्य मूलभूतकौशलम्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ज़ी दाओयी
संक्षेपः:पृष्ठसम्पादकाः वार्ता-उत्पादानाम् उत्पादकाः सन्ति, विन्यासकार्यं च वार्ता-निर्माण-क्रियाकलापः अस्ति, लिखित-वार्ता-लेखानाम् आधारेण एकप्रकारस्य "पुनः-निर्माणम्" ।
पृष्ठसम्पादकानां प्रथमं "पुनर्निर्माणस्य" आधारं स्थापयितुं वार्तायां व्यक्तानि शब्दानि "अवगन्तुं" आवश्यकम् ।
लेआउट् सम्पादकैः लेआउट्-तत्त्वानां उपयोगः, भवेत् तत् लेआउट् विषये पाठ्यवार्तालेखान् रचनात्मकरूपेण मूर्तरूपं ददाति वा "वार्ताबिन्दून्" प्रकाशयति, अतः वार्तालेखनं लेआउट् सम्पादनस्य मूलभूतकौशलम् अस्ति
पृष्ठसम्पादकानां कृते मूलभूतवार्तालेखनकौशलस्य विकासस्य मार्गः समाचारसिद्धान्तानां अध्ययनं, समाचारजागरूकतायाः परिष्कारः, लेखनकौशलस्य सुधारः च अस्ति ।
विषयशब्दाः : १.समाचारलेखनस्य विन्याससम्पादनस्य च मूलभूतकौशलम्
उच्चगुणवत्तायुक्तस्य वृत्तपत्रस्य विमोचनं न केवलं पत्रकारानां सम्पादकीयकार्यस्य, समाचारसङ्ग्रहस्य च परिणामाः सन्ति, अपितु पृष्ठसम्पादकानां सृजनात्मककार्यस्य परिणामाः अपि सन्ति। अध्ययनेन ज्ञातं यत् यदा वृत्तपत्रं हस्ते भवति तदा प्रथमं जनानां नेत्राणां सम्पर्कं पृष्ठस्य समग्रदृश्यशैली अर्थात् वार्ताविवरणं न अपितु वार्ताविशेषतां व्यञ्जयति इति विषयविन्यासः भवति विषयः। विन्यासः अदृश्यहस्तः इव भवति, प्रेक्षकाणां ध्यानं आकर्षयति, प्रेक्षकाणां वार्तासूचनाः प्राप्तुं, वृत्तपत्रस्य सम्पादकीयविचाराः अवगन्तुं, वृत्तपत्रस्य चरित्रं लक्षणं च प्रशंसितुं च शक्यते
लेखनप्रक्रियायां संवाददातारः सम्पादकाः च इव पृष्ठसम्पादकाः न केवलं वार्ताउत्पादानाम् उत्पादकाः सन्ति, अपितु तेषां विन्यासकार्यं वार्तानिर्माणक्रियाकलापः अपि भवति, अथवा वार्तानां "पुनर्निर्माणम्" अपि भवति लेआउट सम्पादकाः न केवलं विन्यासस्य व्यवस्थां स्पष्टतया, नेत्रयोः आकर्षकरूपेण, सुव्यवस्थिततया, उदारतया च अवश्यं कुर्वन्ति, अपितु पाठसञ्चारकर्तृणां सम्पादकानां च अभिप्रायं पुनः सृजितुं विन्यासतत्त्वानां उपयोगं कर्तुं शक्नुवन्ति - समाचारप्रभावं वर्धयितुं सुदृढं, प्रकाशं, एकाग्रतां इत्यादीनि। विशेषतः आधुनिकपत्रस्य संचालनप्रक्रियायां "बृहत्साक्षात्कारविभागस्य लघुसम्पादकीयविभागस्य च संस्थागतव्यवस्थापनं", "प्रतिबिम्बपठनयुगस्य" प्रेक्षकविपण्यवातावरणं, इलेक्ट्रॉनिकमाध्यमेन सह तुलने कागदमाध्यमानां दोषाः च, स्थितिः पृष्ठसम्पादकः स्पष्टतया महत्त्वपूर्णः भवति।
परन्तु आधुनिकपत्रनिर्माणे पृष्ठसम्पादकाः यत् महत्त्वपूर्णं स्थानं निर्वहन्ति, अथवा तेषां कार्यं "पत्रकारात्मकसृजनात्मकश्रमस्य" अस्ति वा इति न कृत्वा, ते सर्वे लिखितवार्ताविषयेषु आधारिताः सन्ति "प्रथमपाठक" सम्पादकत्वेन "पुनर्निर्माणस्य" आधारं स्थापयितुं प्रथमं वार्तायां व्यक्तानि शब्दानि "अवगन्तुं" अर्हन्ति । अर्थात् विन्याससम्पादकस्य सृजनात्मकं कार्यं पाठ्यपाण्डुलिप्याः आधारेण भवति। "मूलभूतानाम्" "परिसरस्य" च बाध्यतायाः कारणात् एव आधुनिकपत्रनिर्माणे पृष्ठसम्पादकानां आवश्यकता वर्तते यत् ते "अवगमनस्य" अवस्थां प्राप्तुं शक्नुवन्ति अतः पृष्ठसम्पादकानां कृते वार्तालेखनस्य मूलभूतकौशलं अतीव महत्त्वपूर्णं यत् तेषां वार्ताकार्याणां व्यापकगुणवत्तायां "मूलकौशलस्य" स्थानं धारयति। एतादृशस्य "मूलभूतकौशलस्य" संवर्धनस्य अन्यः कोऽपि उपायः नास्ति, अपितु "शरीरे निमग्नः" "हृदये" च, कुशलवार्तालेखनकौशलस्य निपुणतां प्राप्तुं, व्यावसायिकलेखनसम्पादनकर्मचारिणां स्तरं प्राप्तुं च अवश्यं भवति
1. विन्याससम्पादकः केवलं विन्यासनिर्माता एव नास्ति
चिरकालात् वृत्तपत्राणां सम्पादकीयकार्यं पर्याप्तं ध्यानं न प्राप्तम् । अनेकाः जनाः मन्यन्ते यत् एतादृशं कार्यं पृष्ठं पूरयितुं सुन्दरं च अलङ्कर्तुं अन्येषां श्रमपरिणामानां (लिखितपाण्डुलिपिनां) विलोपनं, परिवर्तनं, टिङ्करिंग् च इत्यस्मात् अधिकं किमपि नास्ति सर्वे।सृजनशीलता सर्वथा नास्ति। वस्तुतः पृष्ठसम्पादनस्य सृजनशीलता वृत्तपत्रप्रकाशनस्य सर्वेषु पक्षेषु प्रतिबिम्बिता भवति, प्रकाशनस्य प्रत्येकं कडिं च व्याप्तं भवति ।
1. प्रकाशनं वार्तानिर्माणस्य अनिवार्यः भागः अस्ति
यथा वयं सर्वे जानीमः, वृत्तपत्रस्य निर्माणप्रक्रिया सम्पादनं, प्रकाशनं, मुद्रणं च इति त्रयः प्रक्रियाः विभक्ताः भवन्ति । तेषु सम्पादनं (पाठं, छायाचित्रं च सहितम्) सर्वाधिकं मूलभूतं उत्पादनम् अस्ति । प्रकाशनं प्रतिवेदनस्य सामग्रीं पृष्ठे "स्थापनं" भवति, यत् सम्पादनस्य मुद्रणस्य च कडिः वैचारिक-उत्पादानाम् मूर्तरूपं भवति; सम्पादनं प्रकाशनं च यत् उत्पादयति तत् पाण्डुलिप्याः पाण्डुलिपिनां वाहकः च - विन्यासः, ये सर्वे बौद्धिकक्रियाकलापाः सन्ति, मुद्रणं तु यन्त्रेषु मानवबुद्धिं "जोडयति" तथा च वार्ता "समाचारपत्रे" मूर्तरूपं ददाति
सम्पादनस्य, सम्पादनस्य, मुद्रणस्य च मध्ये कडिः प्रकाशनस्य उत्तरदायी भवति, एतयोः लिङ्कयोः संयोजनं कुर्वन् विशिष्टः संचालकः विन्याससम्पादकः भवति । आधुनिकपत्रिकाणां निर्माणप्रक्रियायां प्रकाशनस्य महत्त्वं अधिकाधिकं भवति, पृष्ठसम्पादकानां स्थितिः अपि वर्धिता अस्ति अत एव अधुना बहवः वृत्तपत्राणि "दृश्यनिर्देशक" इति पदं प्राप्नुवन्ति
2. पृष्ठसम्पादकाः समाचारोत्पादानाम् महत्त्वपूर्णनिर्मातारः भवन्ति
पाठचित्रादिकं विन्यासरूपेण करणप्रक्रियायां विन्याससम्पादकस्य श्रमस्य सृजनात्मकं चरित्रं भवति । यतः विन्यासस्य परिकल्पना, निर्माणकार्यं च कथमपि केवलं लिखितवार्तानां खण्डीकरणस्य निष्क्रियः भागः नास्ति, अपितु पाण्डुलिप्याः लक्षणं, वृत्तपत्रस्य लक्षणं, समग्रशैल्याः च आधारेण, स्वस्य अवगमनानुसारं च वार्तासूचना, व्यक्तविचाराः लिखितपाण्डुलिप्याः अन्यतत्त्वानि च लेआउटभाषायाः माध्यमेन संयोजिताः भवन्ति, यथा विन्यासस्य स्थितिः, स्थानस्य आकारः, फ़ॉन्ट्, फ़ॉन्टस्य आकारः, वर्णः, चित्राणि इत्यादयः, प्रत्यक्षतया वा परोक्षतया वा पाठकेभ्यः प्रसारिताः भवन्ति, येन पाठकाः स्पष्टतया अवगन्तुं शक्नुवन्ति यत् किं... पाण्डुलिपिः व्यक्तं कर्तुम् इच्छति। एतत् यथा निर्देशकः नाटकस्य अभ्यासं करोति तथा निर्देशकः नायकस्य सहायकपात्राणां च सम्बन्धं स्वस्य दृश्यस्य निबन्धनेन, कलात्मकसंकल्पनायाः प्रतिपादनेन, विवरणानां चरित्रचित्रणेन च संक्षिप्तं स्पष्टं च कर्तव्यम्, येन प्रेक्षकाः शक्नुवन्ति एकदृष्ट्या पश्यन्तु, येन यस्य विषयस्य व्याख्यानस्य आवश्यकता नास्ति, सा सूक्ष्मतया प्रेक्षकाणां कृते प्रसारयितुं शक्यते । अस्मिन् अर्थे पृष्ठसम्पादकाः वार्ता-उत्पादानाम् महत्त्वपूर्णाः उत्पादकाः भवन्ति ।
3. पृष्ठसम्पादकस्य कार्यं "अर्धसमाप्त" वार्ता पुनः सृजति
आधुनिकवार्ताउत्पादानाम् उत्पादनप्रक्रियायां विन्यासनिर्माणं उत्पादनं च मूल्यवर्धितं कलात्मकं निर्माणं जातम् । निःसंदेहं विन्याससम्पादनं पाठ्यवार्तालेखानाम् आधारेण "मूल्यवर्धितं कलात्मकं निर्माणम्" अस्ति । लेखनम् मानवसमाजस्य विकासेन सह निर्मितं नियतं प्रतीकम् अस्ति । यथा यथा मानवसमाजस्य विकासः भवति तथा तथा एतादृशाः नियतप्रतीकाः अधिकाधिकं अमूर्ताः अभवन्, तेषां अभिप्रायः अधिकाधिकं समृद्धाः अभवन्, मानवीयक्रियाकलापानाम् अभिलेखनस्य, सभ्यतायाः निर्माणस्य उत्तराधिकारस्य च कार्याणि अधिकाधिकं जटिलानि अभवन् आधुनिकसमाजस्य जीवनस्य गतिः द्रुतगतिः अस्ति, आधुनिकजनानाम् सूचनास्वीकारः "प्रतिबिम्बपठनयुगे" प्रविष्टः अस्ति अतः अतिशयेन अमूर्ताः अथवा जटिलाः पाठ्यसूचनाव्यञ्जनाः तेषां कृते तान् "स्पष्टतया अवगन्तुं" दुष्करं कुर्वन्ति, यत् पाठः अस्ति -based carrier, also प्रेक्षकाणां कृते तस्य "गुप्त" महत्त्वपूर्णसूचनाः सहजतया आविष्कारः असम्भवः, अतः तस्य मूल्यं दुर्बलं भवति । पृष्ठसम्पादनस्य मूल्यं "प्रतिबिम्बपठनयुगे" अमूर्तचिह्नानि अधिकव्यञ्जकप्रतीकरूपेण "निर्माणं" तथा च वार्तानां ठोसीकरणं अर्थात् अमूर्तशब्दानां आलंकारिकचिह्नरूपेण "पुनर्स्थापन" तदेव आधुनिकसम्पादकीयसंकल्पना प्रस्तावितं यत् "अलेखन" पद्धत्या "पाठकानां" कृते "अलेखन" प्रतिवेदनानि प्रदातुं एतत् वाक्यं विन्याससम्पादनस्य मूल्यवर्धितकार्यस्य सर्वोत्तमः सारांशः अस्ति ।
"अलेखनम्" इति विन्यासस्य डिजाइनस्य अभिव्यक्तिविधिं निर्दिशति, या पाठलेखनात् भिन्ना भवति तथा च विन्याससामग्रीम् अभिव्यञ्जयितुं चित्राणि, वर्णाः अन्ये च चित्रकाराः अन्तरिक्षभाषाः उपयुज्यन्ते "अपाठः" इति पाठकस्य चित्रपठनस्य आवश्यकतां निर्दिशति । विन्यासस्य डिजाइनं वृत्तपत्रस्य विन्यासस्य दृश्यभाषां अभिव्यक्तुं रेखाचित्रं, चार्ट्, रेखा, वर्णं, रिक्तस्थानम् इत्यादीनां विन्यासतत्त्वानां उपयोगं करोति, तस्मात् वृत्तपत्रं "सुलभपठनीयम्" भवति तथा च "दृश्य" सूचनासञ्चारद्वारा प्रेक्षकाणां कृते प्रभावीरूपेण प्रसारितं भवति
सर्वेषु सर्वेषु आधुनिकपत्रसम्पादनस्य अवधारणायां पृष्ठसम्पादकस्य कार्यं एकप्रकारस्य सृजनात्मकमूल्यवर्धितश्रमः भवति, तथा च यत् कार्यं करोति तत् पाठ्यवार्तानां सूचनाव्यञ्जनस्य प्रतिबिम्बरूपेण "कमीकरणस्य" कार्यम्, and all of this is इदं लिखितपाण्डुलिपिषु आधारितम् अस्ति।
2. पृष्ठसङ्गठनकार्य्ये समाचारलेखनस्य स्तरं सुधारयितुम् पृष्ठसम्पादकानां महत्त्वम्
यतः विन्याससम्पादकानां कार्यं लिखितपाण्डुलिपिषु आधारितं भवति, तेषां सृजनात्मकं कार्यं "पठनं स्पष्टीकरणं च" आधारितं भवति । तथाकथितस्य "पठनं अवगमनं च" इत्यस्य अर्थः "पठनस्य" माध्यमेन लिखितपाण्डुलिपिनां सूचनामूल्यसामग्रीमापनं लेखकस्य अभिप्रायं च अवगन्तुं, येन पाण्डुलिप्यां निहितसूचनायाः सामाजिकमहत्त्वं गृह्णीयात्
1. पाण्डुलिप्याः सूचनासामग्री “पठतु”
विन्याससम्पादकेन प्रथमं पाण्डुलिप्याः भारं तौलनीयं भवति । प्रत्येकं पाण्डुलिप्यां सूचनासामग्री भवति, परन्तु तस्मिन् यत् "राशिः" अस्ति तस्य स्वकीयः आकारः भवति । तथा च यथा यथा सामाजिकं ध्यानं परिवर्तते तथा तथा एषा सामग्री अपि तदनुसारं परिवर्तते। वृत्तपत्रपृष्ठस्य "आनन्द"-स्थितौ प्रतिबिम्बितस्य अस्य "मात्रायाः" आकारः परिवर्तनं च अवश्यमेव भिन्नं भवति, तस्य ध्यानं च उत्तेजितं भवति, अतः पृष्ठसम्पादकानां कृते तस्य निवारणस्य साधनानि अपि भिन्नानि सन्ति एतत् सर्वं विन्याससम्पादकः पाठ्यपाण्डुलिपिं "अवगन्तुं" शक्नोति इति आधारेण भवितुमर्हति । एकः निष्क्रियः यांत्रिकः च "प्रतिलेखकः" यः वार्तालेखनं न अवगच्छति, तथा च एकः सक्रियः रचनात्मकः च प्रतिलिपिसम्पादकः यः समाचारलेखने सुपरिचितः अस्ति, सः एकमेव पाण्डुलिपिं भिन्नरूपेण सम्पादयति, यत् वृत्तपत्रे प्रतिबिम्बितम् अस्ति भिन्नः। शीर्षकनिर्माणस्य दृष्ट्या केचन पाण्डुलिप्याः अतीव महत्त्वपूर्णाः सन्ति, परन्तु सूचना एकलः भवति, मुख्यशीर्षकस्य एकपङ्क्तिः एव उपयुज्यते, परन्तु प्रेक्षकाणां ध्यानं आकर्षयितुं शीर्षकस्य फन्टस्य आकारः अत्यन्तं विशालः भविष्यति "घन" "देशी", परिचयः उपशीर्षकश्च अतीव दीर्घः भवितुम् अर्हति, पृष्ठसम्पादकः च तस्य संसाधनार्थं "बण्डलिंग्" पद्धतेः उपयोगं कर्तुं शक्नोति, येन प्रेक्षकाः अल्पकाले एव वार्तानां मूलभूतसामग्रीम् आकर्षयितुं शक्नुवन्ति
2. "पठन्तु" पाण्डुलिप्याः सम्पादकस्य अभिप्रायं अवगच्छन्तु
"पठनस्य" माध्यमेन पृष्ठसम्पादकः न केवलं पाण्डुलिप्यां वार्तासामग्रीणां तौलनं करोति, अपितु पाठस्य चित्रस्य च पाण्डुलिप्याः सम्पादकस्य अभिप्रायं अपि अवगच्छति, येन पृष्ठे पाठस्य चित्रलेखकस्य च प्रतिवेदनप्रयोजनं पूर्णं भवति
पाठव्यञ्जनस्य अमूर्तत्वात् सम्पादकस्य लेखनार्थः तस्मिन् निगूढः भवति । सम्पादकः यत् प्रकाशयितुम् इच्छति, बोधयितुम् इच्छति, आलोचनां कर्तुम् इच्छति, स्मरणं कर्तुम् इच्छति इत्यादीनि सर्वाणि वार्तानां "उद्देश्यव्यञ्जने" "अन्तर्निहिताः" सन्ति अस्य कृते पृष्ठसम्पादकस्य पृष्ठभाषायाः माध्यमेन अर्थात् तस्य माध्यमेन "प्रवेशः" आवश्यकः पृष्ठस्य भाषा।रचनायाः "व्याख्या" चरणे एव अभिव्यक्तिसम्पादकस्य लक्ष्यं प्राप्तुं शक्नुमः।
संस्करणस्य व्यवस्थापनस्य अभ्यासे सम्पादकाः प्रायः पाठपाण्डुलिप्याः अभिप्रायं प्रतिबिम्बयितुं प्रकाशनं, संग्रहणं, विभाजनं, योजनं च इत्यादीनां साधनानां उपयोगं कुर्वन्ति तथाकथितस्य "प्रमुखता" इत्यस्य अर्थः अस्ति यत् उच्चवार्तामूल्यं सघनवार्तासूचनायुक्तानि पाण्डुलिप्याः महत्त्वपूर्णविन्यासस्थानेषु स्थापनं, अथवा पाण्डुलिप्याः प्रेक्षकाणां ध्यानं आकर्षयितुं विन्यासभाषायाः उपयोगः तथाकथितस्य "सङ्ग्रहः" इत्यस्य अर्थः अस्ति यत् एकस्मिन् विषये द्वौ वा अधिकौ पाण्डुलिपौ जैविकरूपेण "सङ्ग्रहणं" करणीयम् परन्तु भिन्न-भिन्न-बोधैः, कोणैः, स्तरैः च एकत्र कृत्वा तत् अधिकं पूर्णं व्यवस्थितं च कर्तुं, तथा च बहुपक्षेभ्यः कस्यापि घटनायाः विस्तारं कर्तुं तथा च angles. तथाकथितं "विपथनम्" एकं महत्त्वपूर्णं सामग्रीवार्ताविमोचनं अन्यपृष्ठेषु प्रेषयितुं भवति यदा पृष्ठक्षमता तस्य अनुमतिं न ददाति सामान्यविधिषु "पृष्ठे x इत्यत्र प्रासंगिकानि प्रतिवेदनानि पश्यन्तु" इत्यादीनि सन्ति सीमितपृष्ठक्षमता . तथाकथितस्य "जोडनम्" इत्यस्य अर्थः अस्ति यत् पृष्ठसम्पादकः यदा तस्य कर्तव्यं अनुमन्यते तदा पाण्डुलिप्याः महत्त्वपूर्णसूचनाः अर्थः च अधिकं वर्धयितुं "लिङ्किंग्" "सारांशः" इत्यादीनां साधनानां उपयोगं करिष्यति
3. "वार्ताबिन्दवः" "पठन्तु" ।
यतो हि प्रत्येकस्मिन् पाण्डुलिप्याः "वार्ताबिन्दवः" सन्ति, अर्थात् पाठकानां ध्यानं आकर्षयितुं सामाजिकप्रतिकूलतां च उत्तेजितुं शक्नुवन्ति सामग्रीः, पृष्ठसम्पादकः पृष्ठभाषायाः माध्यमेन एतां सामग्रीं प्रकाशयितुं समर्थः भवितुमर्हति अस्याः प्रक्रियायाः पूर्वं पृष्ठसम्पादकेन अमूर्तपाठात् "वार्ताबिन्दवः" "पठितव्याः" । अद्यतनं वृत्तपत्रपाठं "द्रुतगतिना, अतल्लीनपठनस्य" युगे प्रविष्टा अस्ति अद्यत्वे बहवः मुद्रितमाध्यमाः विशेषतः दलसमित्याः अङ्गाः सन्ति इति वृत्तपत्रेषु वार्तावातावरणस्य बाध्यतायाः अन्यकारकाणां च कारणेन सामाजिकचिन्ताया: समाचारसूचना: बृहत्प्रमाणेन दफना: सन्ति अतः "अस्थीनां क्षतिं न कर्तव्यम्" इति the original manuscript" while "converting it" पृष्ठसम्पादनस्य स्तरस्य विचारे "वार्ताबिन्दवः" इत्यस्य प्रमुखता महत्त्वपूर्णः पक्षः अस्ति । सम्प्रति अनेके वृत्तपत्रेषु "परिचयः" प्रकाशयितुं प्रथमपृष्ठे विशेषक्षेत्रं विनियोजितम्, "परिचयः" इति शीर्षकम् अस्ति । परिचयं च करणं समूहसम्पादकस्य मूलभूतकौशलं भवति। अस्य मूलभूतकौशलस्य पूर्वापेक्षा मूलपाण्डुलिप्याः समीचीनव्याख्यां कर्तुं शक्नुवन् "वार्ताबिन्दून्" समीचीनतया चिन्वितुं शक्नुवन् ।
3. पृष्ठसम्पादकस्य वार्तालेखनस्य च क्षमता आत्मसंवर्धनस्य मध्ये एव निहितम् अस्ति
एकः विन्याससम्पादकः इति नाम्ना, भवान् विन्यासे पाठ्यप्रेसविज्ञप्तिम् रचनात्मकरूपेण मूर्तरूपं दातुं विन्यासतत्त्वानां उपयोगं करोति वा, अथवा "वार्ताबिन्दून्" एकीकृत्य विन्यासतत्त्वानां उपयोगं करोति वा, सर्वे कुशलवार्तालेखनकौशलस्य उपरि आधारिताः सन्ति, अर्थात् समाचारलेखनं भवति सम्पादनार्थं मूलभूतं कौशलम् । एतत् मूलभूतं कौशलं न किमपि यत् रात्रौ एव साधयितुं शक्यते, तदर्थं परिश्रमस्य आवश्यकता वर्तते। एतस्य मूलभूतकौशलस्य विकासः भावनानां वा चतुरतायाम् अवलम्ब्य न शक्यते ।
1. पत्रकारिता सिद्धान्त का अध्ययन करें
सामान्यतया बहवः वृत्तपत्रपृष्ठसम्पादकाः विश्वविद्यालयस्य कलाविद्यालयानाम् स्नातकाः सन्ति । पारम्परिकपत्रनिर्माणकाले एतस्याः पृष्ठभूमिः "व्यावसायिकसमकक्षः" इति वर्णयितुं शक्यते, यतः पारम्परिकपत्राणि स्वपृष्ठेषु अलङ्कारिककार्यं प्रति अधिकं ध्यानं ददति, आधुनिकपत्रिकाः तु न केवलं स्वपृष्ठेषु अलङ्कारिककार्यं प्रति ध्यानं ददति, अपितु अपि च दृश्यप्रभावे अधिकं ध्यानं ददातु, अर्थात् पृष्ठस्य भाषायाः माध्यमेन वार्तानां अभिप्रायं प्रकाशयतु। विन्यासतत्त्वेषु अलङ्कारिकतत्त्वानां कुशलतया उपयोगस्य अतिरिक्तं आधुनिकपत्रपृष्ठसम्पादकाः वार्तानां अभिप्रायं प्रकाशयितुं अन्येषां पृष्ठतत्त्वानां अपि उपयोगं कुर्वन्तु अतः पृष्ठसम्पादकानां कलासिद्धान्तसिद्धिः भवितुं अतिरिक्तं मूलभूतपत्रकारितासिद्धान्ते, वृत्तपत्रसम्पादनसिद्धान्ते, समाचारलेखनसिद्धान्ते, विज्ञापनप्रकाशनसिद्धान्ते अपि उपलब्धयः भवितुमर्हन्ति एतेषु सिद्धान्तेषु महत्त्वपूर्णः सिद्धान्तः वार्तालेखनस्य सिद्धान्तः अस्ति, यतः केवलं वार्तालेखनस्य सिद्धान्ते निपुणतां प्राप्त्वा एव अन्येषां वार्ताकृतीनां "व्याख्यां" कर्तुं, अन्येषां लेखनस्य अभिप्रायं अवगन्तुं, अन्येषां लिखितवार्तानां समीचीनतया व्याख्यां कर्तुं च शक्यते the connotation कार्यस्य पृष्ठस्य भाषायाः उपयोगेन पृष्ठे सृजनात्मकरूपेण प्रतिबिम्बितम् अस्ति।
2. समाचारजागरूकतायाः उन्नयनम्
तथाकथित "वार्ताचेतना" इति वार्तासुरागाणां संवेदनशीलतया आविष्कारः, समाचारमूल्यानां समीचीनतया न्यायः, समाचारसामग्रीणां सक्रियरूपेण संग्रहणं च इति व्यावसायिकाभ्यासः निर्दिश्यते वृत्तपत्रपृष्ठसम्पादकानां कृते न केवलं वार्तालेखनस्य पूर्वापेक्षा, अपितु पृष्ठसंयोजनप्रक्रियायां वार्तापाठपाण्डुलिपिनां मूल्यवर्धितनिर्माणस्य अपरिहार्यशर्तः अपि अस्ति पूर्वं यदा भवतः वार्तालेखने रुचिः भवति तदा भवतः किमपि लेखनीयं भवति, भवतः लेखनं कर्तुं शक्यते, भवतः लेखनं योग्यं वा उच्चगुणवत्ता वा भवति इति सुनिश्चितं कर्तुं उत्तरं पृष्ठे पाठ्यपाण्डुलिपिनां मूल्यवर्धितं निर्माणं सम्यक्, सावधानीपूर्वकं, सम्यक् च भवतु इति सुनिश्चितं कर्तुं
समाचारजागरूकतायाः अतीव विशिष्टं "सक्रिय" विशेषता अस्ति । अस्मिन् पत्रकाराः सक्रियरूपेण वार्तासूचनाः प्राप्तुं, समाचारसामग्रीणां सक्रियरूपेण संग्रहणं, समाचारलेखने (निर्माणे) सक्रियरूपेण संलग्नाः भवितुम् आवश्यकाः सन्ति । "वार्ता भंगुरः अस्ति", न केवलं वार्ताकार्यस्य कृते, अपितु वार्तासूचनायाः कृते अपि, यतः वार्ताखण्डः समये निवेदितः भवति चेत् बहुमूल्यं वार्ता भवति, परन्तु कालस्य व्यतीतस्य अनन्तरं सूचनाकचरः भवति अतः केवलं पृष्ठसम्पादकः स्वस्य वार्ताचेतनायाः संयमीकरणेन एव संवेदनशीलतया वार्तासूचनानि "ग्रहणं" कर्तुं, वार्तासामग्रीः समये प्राप्तुं, वार्तालेखनस्य प्रबलं आवेगं जनयितुं, बहुमूल्यं वार्ताकृतीनां लेखनं च कर्तुं शक्नोति किं महत्त्वपूर्णं यत् पृष्ठे पाण्डुलिप्याः व्यवस्थां निर्धारयितुं प्रत्येकस्य पाठपाण्डुलिप्याः वार्तासामग्रीणां "मापनार्थं" वार्तामूल्यानां मानदण्डस्य उपयोगः करणीयः
3. लेखनकौशलं सुदृढं कुर्वन्तु
निःसंदेहं पृष्ठसम्पादकाः सामान्यतया वार्ता "पठन्ति" "मूल्यांकनं" च कुर्वन्ति । "दर्शनं" "मूल्यांकनं" च, वार्तानियमानां नियमानुसारं मापितस्य अतिरिक्तं व्यक्तिगतप्राथमिकताकारकैः सह अपि मिश्रितं भवितुम् अर्हति अस्य अर्थः अस्ति यत् वस्तुनिष्ठतायाः न्याय्यतायाः च सामान्यपरिस्थितौ कदाचित् गलतः भवितुं अपरिहार्यः भवति, तथा च उच्चदृष्टिः नीचहस्तः च भवति । एतासां परिस्थितीनां परिहारस्य सर्वाधिकं प्रभावी उपायः अस्ति यत् स्वयमेव वार्ता लिखित्वा वार्ता उत्पादानाम् पूर्वनिर्माणस्य "त्रयः स्वादाः" अवगन्तुं शक्नुवन्ति । एवं एव वयं पाठसम्पादकैः सह सहानुभूतिम् अनुभवितुं शक्नुमः, पूर्वसम्बद्धानां दोषाणां पूर्तिं च स्वस्य सञ्चयेन, आविष्कारेण, दृष्टिकोणेन च कर्तुं शक्नुमः
सामान्यतया वार्ताविशेषशैल्याः कृते पृष्ठसम्पादकाः न केवलं ग्रहणं कुर्वन्तु (अर्थात् वार्तासूचनाः समीचीनतया गृहीतुं समर्थाः भवेयुः), अधिग्रहणं कुर्वन्तु (अर्थात् वार्तासाक्षात्कारं सन्तोषजनकरूपेण सम्पन्नं कर्तुं समर्थाः भवेयुः), लेखनं च कुर्वन्तु (अर्थात् भवेयुः able to skillfully process news materials).
प्रथमं प्रामाणिकता, सटीकता च । यद्यपि प्रत्येकः पत्रकारः जानाति यत् "सत्यं वार्तानां जीवनम्" इति, तत् व्यवसायस्य मार्गदर्शिकारूपेण च मन्यते तथापि अचेतनाः अशुद्धयः, आंशिकाः अशुद्धयः, विस्तरेषु अशुद्धयः च पूर्णतया परिहर्तुं न शक्यन्ते, पृष्ठसम्पादकस्य च अन्तिमः वृत्तपत्रसम्पादकः इव अस्ति अन्तिमदायित्वं यदि प्रक्रियासञ्चालकः वार्तालेखने कुशलः भवति तर्हि सः "द्वारपालस्य" भूमिकां कर्तुं शक्नोति ।
द्वितीयः उज्ज्वलः सजीवः पक्षः । वार्तालेखने कुशलः पृष्ठसम्पादकः पाठपाण्डुलिप्याः व्याख्यां कृत्वा पाण्डुलिपिं अधिकं सजीवं, सजीवं, सजीवं च कर्तुं "पुनः संसाधितुं" विन्यासभाषां संयोजयितुं शक्नोति, येन पाठकानां ध्यानं आकर्षयति, तस्य भूमिकां च निर्वहति एकः "मेकअप कलाकारः" ।
तृतीयः स्पष्टता सरलता च । यः पृष्ठसम्पादकः वार्तालेखने कुशलः अस्ति सः मूलपाठं पठित्वा जटिलं कटयित्वा पाण्डुलिपिं संक्षिप्तं स्पष्टं च कर्तुं सरलीकरोति, अतः "स्वच्छतरः" इति कार्यं कर्तुं शक्नोति
चतुर्थः स्पष्टता क्रमश्च । वार्तालेखने कुशलः विन्याससम्पादकः पाठ्यपाण्डुलिपिं पठित्वा पाण्डुलिप्याः वाक्यानि, अनुच्छेदानि इत्यादीनि समायोजयितुं शक्नोति यत् सा अधिकं तार्किकं भवति तथा च "स्निग्धहस्तस्य" भूमिकां निर्वहति
लेखक इकाई : हुनान दैनिक
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया