समाचारं

बीजिंग औद्योगिक रोबोट प्रणाली संचालन प्रतियोगिता अन्तिम प्रारम्भ

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:37
मूल शीर्षकम् : बीजिंग औद्योगिक रोबोट प्रणाली संचालन प्रतियोगिता अन्तिम प्रारम्भ
श्रमिक दैनिक-चीन उद्योग संजाल संवाददाता लाई झीकाई
२० सितम्बर् दिनाङ्के षष्ठी बीजिंगव्यावसायिककौशलप्रतियोगिता तथा २०२४ बीजिंगकर्मचारिव्यावसायिककौशलप्रतियोगिता औद्योगिकरोबोट्प्रणालीसञ्चालनप्रतियोगिता च बीजिंगबेन्ज् ऑटोमोबाइलकम्पनी लिमिटेड् इत्यत्र उद्घाटिता ३० प्रतियोगिनः सर्वाणि परीक्षणानि उत्तीर्णाः अभवन्, उत्कृष्टप्रदर्शनेन च अन्तिमपक्षे उपस्थिताः बीजिंग-व्यापारसङ्घस्य तथा आर्थिक-प्रौद्योगिकी-विकास-क्षेत्रस्य श्रमिक-सङ्घ-सङ्घस्य प्रभारी प्रासंगिकाः व्यक्तिः, प्रतियोगिता-विशेषज्ञ-समूहस्य सदस्याः, मुख्य-निर्णायकाः, निर्णायकाः, तथा च तृणमूल-व्यापार-सङ्घस्य प्रतिनिधिः, येषु प्रतियोगिनः सन्ति, तेषां उद्घाटने उपस्थिताः आसन् उत्सव।
यथा यथा प्रारम्भबटनं दबावत् तथा तथा आर्थिकविकासक्षेत्रे षष्ठी बीजिंगकर्मचारिकौशलप्रतियोगिता औद्योगिकरोबोट्प्रतियोगिता आधिकारिकतया आरब्धा। प्रारम्भिकसमारोहे आर्थिकप्रौद्योगिकीविकासक्षेत्रस्य श्रमिकसङ्घस्य अध्यक्षा एन् चुनलिंग् इत्यनेन प्रतियोगितायाः पृष्ठभूमिः उद्देश्यं च परिचयः कृतः तथा च आर्थिकप्रौद्योगिकीविकासक्षेत्रे बुद्धिमान् विनिर्माणउद्योगस्य विकासावलोकनं कृतम् इति सा आशां कृतवती यत् प्रतियोगिनः प्रतियोगितायां स्वस्य व्यावसायिककौशलं नवीनचिन्तनं च पूर्णं क्रीडां दास्यन्ति, तथा च नूतनयुगे औद्योगिककर्मचारिणां शैलीं सामर्थ्यं च प्रदर्शयिष्यन्ति।
अस्याः प्रतियोगितायाः विषयः "नवयुगे चातुर्येन सह प्रतिभानां संवर्धनं स्वप्नानां निर्माणं च" अस्ति प्रारम्भिकस्पर्धायाः सेमीफाइनल्-क्रीडायाः च तुलने । परीक्षाकक्षे प्रतियोगिनः केन्द्रीकृताः, भ्रूभङ्गं च कृतवन्तः, व्यावहारिकसत्रे वास्तविककार्यस्य समीपे अधिकजटिलदृश्यानि योजिताः, कीबोर्डस्य टैपिंग्, मूषकस्य गतिः च , , सङ्गणकपट्टिकायां दत्तांशसमूहाः निरन्तरं ताजगीकृताः भवन्ति, तथा च रोबोट् क्रीडकानां कार्याणां समये एकैकं "निर्दिष्टक्रियाः" सम्पन्नं करोति, खिलाडयः व्यावसायिककौशलस्य व्यापकगुणानां च सर्वतोमुखेन बहुकोणेन च परीक्षणं करोति
समाचारानुसारं एषा स्पर्धा व्यक्तिगतप्रतियोगितायाः रूपेण क्रियते यतः जूनमासे प्रारम्भात् आरभ्य बीजिंगनगरस्य विभिन्नजिल्हेभ्यः ४११ उत्कृष्टाः खिलाडयः सक्रियरूपेण भागं ग्रहीतुं आकृष्टाः सन्ति अन्तिमपक्षे विजेतारः प्रथम-, द्वितीय-, तृतीय-स्तरीय-व्यावसायिक-कौशल-प्रमाणपत्राणि प्राप्तुं अतिरिक्तं, बीजिंग-फेडरेशन आफ् ट्रेड यूनियन्स् इत्यस्य सेवा-अन्तर्गत-कार्यकर्तृणां करियर-विकास-वर्धन-योजनायां च समाविष्टस्य अवसरं प्राप्नुयुः तथा च बीजिंग-कर्मचारि-तकनीकी-सङ्घस्य कौशल-प्रतिभा-पूलः, प्राथमिकता-सहितः "बेजिंग-नगरस्य उत्कृष्ट-योगदान-सहिताः अत्यन्तं कुशल-प्रतिभाः", "ये बीजिंग-नगरपालिका-सर्वकारस्य प्राविधिकानां कृते विशेष-भत्तेः आनन्दं लभन्ते", "बीजिंग-नगरस्य" इत्यादिषु मान्यता-चयन-परियोजनासु भागं ग्रहीतुं अनुशंसितम् अस्ति ८ मार्च लालध्वजपदकं", इत्यादि, तेषां करियरविकासाय अधिकं ठोसमूलं स्थापयितुं।
"एकस्य उत्तमस्य औद्योगिकरोबोट् प्रणालीसञ्चालकस्य उत्तमं परिणामं प्राप्तुं प्रत्येकं प्रोग्रामिंगनिर्देशं प्रत्येकं डिबगिंग् ऑपरेशनं च सावधानीपूर्वकं शिल्पं कर्तुं आवश्यकम्। अस्याः प्रतियोगितायाः पूर्वं वयं उद्योगविशेषज्ञान् प्रतियोगिनां विषये सैद्धान्तिकज्ञानं विश्लेषणं च कर्तुं आमन्त्रितवन्तः। व्यावहारिकदृश्यसिमुलेशनविषये व्यावसायिकमार्गदर्शनं भविष्यति प्रतियोगितायाः लयस्य सामग्रीयाश्च अनुकूलतां कृत्वा सर्वोत्तमरूपेण प्रदर्शनं कर्तुं सर्वेषां सहायतायै प्रदत्तम्" इति बीजिंग-व्यापारसङ्घस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत्। "अस्माकं आशास्ति यत् अस्याः स्पर्धायाः माध्यमेन वयं कर्मचारिणः प्रौद्योगिकी-शिक्षणार्थं अधिकं प्रेरयितुं शक्नुमः तथा तेषां कौशलं वर्धयति "।
स्रोतः : श्रमिकाः दैनिकग्राहकाः
प्रतिवेदन/प्रतिक्रिया