समाचारं

मासत्रयस्य नवपुनरावृत्तीनां च अनन्तरं कुआइशौ केलिंग् एआइ वैश्विकरूपेण १.५ मॉडल् विमोचयति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के केलिंग् एआइ इत्यनेन प्रमुखं उन्नयनं कृतम् । तस्मिन् एव काले केलिंग् एआइ इत्यनेन नूतनं "मोशन ब्रश" इति कार्यं अपि प्रवर्तयितम् यत् विडियोजननस्य सटीकनियन्त्रणक्षमतां अधिकं सुधारयितुम् ।
प्रथमं, आधारप्रतिरूपं पुनः उन्नयनं कृतम्, केलिंग् १.५ मॉडलस्य योजनेन सह, यत् उच्चगुणवत्तायुक्ते 1080p उच्चपरिभाषा-वीडियो-प्रत्यक्ष-निर्गमं समर्थयति, यत् बृहत्-पर्दे स्पष्टतां, बनावटं च चुनौतीं ददाति केलिंग् १.० मॉडल् इत्यस्य तुलने १.५ मॉडल् इत्यस्य चित्रगुणवत्ता, गतिशीलगुणवत्ता, पाठप्रतिसादः इत्यादिषु महत्त्वपूर्णः सुधारः अस्ति, तस्य समग्ररूपेण आन्तरिकमूल्यांकनप्रभावः ९५% वर्धितः अस्ति
पूर्वं केलिंग् १.० मॉडल् उच्चगुणवत्तायुक्ते 720p विडियो जनयितुं शक्नोति स्म अस्य उन्नयनस्य अनन्तरं 1.5 मॉडल् प्रत्यक्षतया उच्चगुणवत्तायुक्ते 1080p उच्चपरिभाषा विडियो जनयितुं शक्नोति स्म । "कारस्य खिडकीं पश्यन्ती बालिका" इति प्रॉम्प्ट् शब्दं निवेश्य वामदक्षिणयोः विडियोस्य संस्करणद्वयेन उत्पन्नप्रभावानाम् तुलनां कृत्वा केलिंग् १.५ इत्यस्य नूतनस्य मॉडलस्य चित्रगुणवत्तायां महत्त्वपूर्णं सुधारः कृतः इति ज्ञातुं शक्यते : चित्रस्य स्पष्टता सहजं बोधगम्यं च भवति, चित्रस्य दक्षिणभागे बालिकायाः ​​मुखं च विवरणं स्पष्टतरं समृद्धतरं च भवति, खिडकीषु जलकुहरणं समग्रं प्रकाशं छाया च प्रदर्शनमपि श्रेष्ठम् अस्ति। तस्मिन् एव काले नूतनप्रतिरूपस्य अन्तर्गतं चित्रस्य समग्ररचना अधिकं अनुकूलितं कृत्वा चित्रं अधिकं सुन्दरं जातम् ।
गतिशीलगुणवत्तायाः दृष्ट्या अपि नूतनप्रतिरूपे महत्त्वपूर्णं सुधारः कृतः अस्ति । यथा, पूर्वं केलिंग् एआइ इत्यस्य लोकप्रियस्य नूडल-भक्षणस्य प्रकरणस्य तुलने “नूडल्स् खादन् लघुः बालकः” इति शीघ्रशब्दं प्रविशतु clamped to the entrance तर्कशीलता बहु वर्धिता भवति।
तुशेङ्ग-वीडियो-विषये केलिंग्-इत्यस्य नूतनं १.५-प्रतिरूपं अधिकजटिल-पाठ-वर्णन-आवश्यकतानां प्रतिक्रियां दातुं शक्नोति । यथा, जनानां विना भोजनस्य फोटोद्वारा "कॅमेरा जूम आउट् करोति, एकः बालकः मेजं प्रति गच्छति, चम्मचम् उद्धृत्य भोजनं आरभते" इति प्रॉम्प्ट् शब्दस्य माध्यमेन। उत्पन्ने भिडियोमध्ये यथा यथा कॅमेरा किञ्चित् कम्पते तथा तथा चम्मचः "प्रविशति", ततः पर्दा चम्मचं धारयन्तं बालकं प्रति केन्द्रितं भवति, तस्य मुखस्य अन्तः चम्मचम् अन्नं स्थापयति इति पश्यति, चम्मचः च तण्डुलकणिकाः मध्ये चालयति bowl.विवरणानि अपि विस्तरेण प्रस्तुतानि सन्ति, चित्राणि, भिडियो च अवगन्तुं प्रबलक्षमता दर्शयति।
अस्मिन् उन्नयनस्य मध्ये केलिंग् एआइ एकं शक्तिशालीं "मोशन ब्रश" कार्यम् अपि आनयति, यत् निर्मातुः विडियो निर्माय गतिप्रभावं नियन्त्रयितुं क्षमतायां बहु सुधारं करोति । "motion brush" फंक्शन् चित्रे तत्त्वानां कृते गतिप्रक्षेपवक्रतां निर्दिष्टुं समर्थयति (जनाः वा वस्तुनाम् इत्यादयः) उपयोक्तृभ्यः केवलं चित्रस्य तेषां भागानां रूपरेखां कर्तुं आवश्यकं भवति येषां गतिदिशां नियन्त्रयितुं आवश्यकं भवति, ततः च सटीकं नियन्त्रणं प्राप्तुं गतिदिशा। इदं कार्यं चित्रं अपलोड् कृत्वा चित्रे 6 तत्त्वानां (जनाः वा वस्तुनाम् इत्यादीनां) यावत् गतिप्रक्षेपवक्रतां निर्दिष्टुं समर्थयति । तदतिरिक्तं, भवान् कतिपयानां तत्त्वानां कृते अतिरिक्तानि स्थिरक्षेत्राणि अपि निर्दिष्टुं शक्नोति, येन विडियो सामग्रीं उत्तमं गतिनियन्त्रणं कार्यक्षमतां च प्राप्तुं शक्नोति ।
सम्प्रति, क्षैतिज-पर्दे (१६:९, ४:३), ऊर्ध्वाधर-पर्दे (९:१६, ३:४), वर्ग-पर्दे (१:१) इत्यादिषु विविध-आकार-स्वरूपेषु चित्राणि " motion brush" video, उत्पन्नं विडियो अवधिः ५ सेकेण्ड् अस्ति । बहुसंख्याकानां उपयोक्तृणां मीडियानां च मूल्याङ्कनं दर्शयति यत् केलिंग् एआइ इत्यस्य गतिब्रशकार्यं उपयोगस्य सुगमतायाः कार्यक्षमतायाः च दृष्ट्या उद्योगस्य अग्रणी अस्ति
वस्तुतः, केलिंग् एआइ इत्यनेन अद्यतने अन्येषां कार्यात्मकानां उन्नयनानाम् एकां श्रृङ्खला कृता, यथा एकस्मिन् समये ४ पर्यन्तं विडियोनां जननस्य समर्थनं, यत् निर्मातृभ्यः इष्टतमजननपरिणामानां शीघ्रं चयनं कर्तुं सुविधां ददाति 10-सेकेण्ड् अवधिपर्यन्तं तथा मानकविधाने, "ai चित्रम्" कार्यं "प्रतिबिम्बगुणवत्तावर्धनम्" समर्थयति; तदतिरिक्तं केलिंग् एआइ इत्यस्य नियन्त्रणे उपयोक्तृभ्यः सहायतार्थं उपयोक्तृमार्गदर्शिका अपि अधिकारीणा प्रारब्धा अस्ति ।
अस्मिन् वर्षे जूनमासे प्रदर्शितस्य अनन्तरं केलिंग् एआइ इत्यस्य नवमः पुनरावर्तनीयः उन्नयनः अस्ति । एतत् उन्नयनं वैश्विकरूपेण अपि युगपत् प्रारब्धं भविष्यति अस्मिन् वर्षे जुलैमासे केलिंग् एआइ इत्यनेन अन्तर्राष्ट्रीयसंस्करणं १.० आधिकारिकतया प्रारब्धं वैश्विकप्रयोक्तृभ्यः आधिकारिकतया च उद्घाटितम् इति घोषितम्, तदनन्तरं वैश्विकसदस्यताप्रणालीं प्रारब्धम् वर्तमान समये केलिंग एआइ इत्यनेन कुआइशौ इत्यस्य वरिष्ठोपाध्यक्षः मुख्यजालस्थलव्यापारसामुदायिकविज्ञानरेखायाः प्रमुखः च गै कुन् इत्यनेन पूर्वं कुआइशौ निवेशकदिने प्रकटितं यत् २६ लक्षाधिकाः जनाः तस्य उपयोगं कृतवन्तः केलिंग् एआइ इत्यनेन २७ मिलियनतः अधिकाः विडियो ५३ मिलियनं चित्राणि च निर्मिताः । (लेखकः लियू जिया) २.
प्रतिवेदन/प्रतिक्रिया