समाचारं

मलाक्कानगरे मत्तः चालकः लोकसेवातः निष्कासितः इति आधिकारिकविवरणेषु प्रकाशितम्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर् दिनाङ्के हेनान् प्रान्ते अनुशासननिरीक्षणनिरीक्षणनिरीक्षणनिरीक्षणनिरीक्षणनिरीक्षणनिरीक्षकनगरपालिकायोगेन दलस्य सदस्यानां कार्यकर्तृणां सार्वजनिकाधिकारिणां च मध्ये नशेन वाहनचालनस्य, मद्यपानस्य च द्वौ विशिष्टौ प्रकरणौ ज्ञातौ।

तेषु टङ्गयिन् काउण्टी इत्यस्मिन् रेङ्गु नगरसर्वकारस्य पूर्वकर्मचारिणः मलाक्का, अन्याङ्गनगरस्य नगरप्रबन्धनब्यूरो इत्यस्य लोङ्ग'आन् ब्रिगेड् (शाखा) इत्यस्य उपकप्तानः (उपनिदेशकः) फैन् क्षियाओडोङ्गः च द्वौ अपि मत्तौ चालकौ आस्ताम् तथापि मलाक्का आसीत् न्यायालयेन मासद्वयस्य निरोधस्य दण्डः प्राप्तः सः सार्वजनिककार्यालयात् निष्कासितः अभवत् तथा च सर्वकारीयकार्येषु प्रमुखदोषैः दण्डितः अभवत्;

केचन नेटिजनाः मत्तवाहनचालनप्रकरणानाम् भिन्नपरिणामानां विषये भ्रमिताः सन्ति।

21 सितम्बर् दिनाङ्के अनुशासननिरीक्षणनिरीक्षणनिरीक्षणनिरीक्षणनिरीक्षणनगरपालिकायोगेन एकः टिप्पणीलेखः प्रकाशितः यत्, "मद्यपानेन वाहनचालनस्य उत्तरदायित्वस्य अपवादाः नास्ति तथा च दलस्य अनुशासनस्य राज्यकानूनस्य च समक्षं सर्वेषां समानरूपेण व्यवहारः क्रियते, तया चत्वारि प्रमुखकारणानि विस्तरेण प्रकटितानि," इति। अर्थात् भिन्नाः मद्यसामग्रीः, भिन्नाः वैधानिकाः परिस्थितयः, भिन्नाः कानूनीपरिणामाः, भिन्नाः दण्डस्य आधारः च ।

लेखे उक्तं यत् दलस्य अनुशासनस्य राज्यकानूनानां च उल्लङ्घनं कुर्वन्तः दलस्य सदस्याः, कार्यकर्तारः, सार्वजनिकाधिकारिणः च दलस्य अनुशासनस्य कठोरतापूर्वकं, न्यायपूर्णतया, समानरूपेण च कार्यान्वितुं नियमानाम् अनुशासनानाञ्च सख्यं व्यवहारं कर्तुं च अर्हन्ति। अस्मिन् न केवलं देशस्य अनुशासनस्य, कानूनप्रवर्तनस्य, न्यायिकविभागस्य, तेषां कर्मचारिणां च उच्चदायित्वस्य, मिशनस्य च भावः मूर्तरूपः अस्ति, अपितु जनानां हृदयेषु न्यायस्य न्यायस्य च सरलसंकल्पनायाः अवगमनं, सम्मानं, सकारात्मकप्रतिक्रिया च समाविष्टा अस्ति

लेखस्य अनुसारं द्वयोः प्रकरणयोः "मत्तवाहनचालनम्" आसीत्, परन्तु परिणामाः बहु भिन्नाः आसन् ।

एकं मद्यसामग्रीभेदः । मलाका-देशस्य रक्ते मद्यस्य मात्रा १९५.३४ मिग्रा/१०० मिलीलीटरः आसीत्, तथा च फैन् क्षियाओडोङ्गस्य रक्ते मद्यस्य मात्रा १०८ मिग्रा/१०० मिलीलीटरः आसीत्, तयोः द्वयोः अपि "मद्यपानेन वाहनचालनस्य आपराधिकप्रकरणानाम् निबन्धनस्य रायाः" (२८ दिसम्बर् २०२३ तः प्रभावी, अतः परं निर्दिष्टः) अनुपालनं कृतम् to as "2023 "opinions") अनुच्छेद 4 "रक्तस्य मद्यसामग्री 80 mg/100 ml वा अधिकं यावत्" इति मत्तवाहनचालनमानकं निर्धारयति। परन्तु fan xiaodong इत्यस्य मद्यस्य मात्रा मतस्य अनुच्छेद 12 मध्ये निर्धारितस्य "150 mg/100 ml इत्यस्मात् न्यूनस्य रक्तस्य मद्यस्य सामग्री" इत्यस्य अनुपालनं करोति, यत् एतादृशी स्थितिः इति गणयितुं शक्यते यत्र "परिस्थितिः स्पष्टतया लघुः अस्ति तथा च हानिः महती नास्ति" इति। , यदा तु मलाक्का १५० मिग्रा/१०० मि.ली.

द्वितीयं, वैधानिकपरिस्थितयः भिन्नाः सन्ति। यदा मलाक्का जप्तः तदा सः पुलिसस्य निर्देशानुसारं स्थगितुं असफलः अभवत्, ततः परं पुलिसैः कर्तव्यनिवृत्तेन यातायातस्य अवरोधकयन्त्रेण सः स्थगितः, यत् वैधानिकरूपेण व्याप्तं परिस्थितिः आसीत् यदा फैन् क्षियाओडोङ्गः जप्तः अभवत् did not evade law enforcement inspection, did not cause social harm, and arrived at प्रकरणस्य अनन्तरं सः सत्यं स्वीकृतवान्, सद्वृत्तिः च आसीत्, अपराधं स्वीकृत्य दण्डं स्वीकृतवान्, वैधानिकशमनकारीपरिस्थितयः च आसीत्

तृतीयम्, कानूनी परिणामाः भिन्नाः सन्ति। मलाक्का २०२३ तमस्य वर्षस्य राये निर्धारितं मापदण्डं न पूरयति यत् प्रकरणं न दाखिलं कर्तुं, प्रकरणं निवृत्तं कर्तुं, दण्डात् मुक्तिं कर्तुं, अभियोगं न कर्तुं वा तस्य स्थानान्तरणं कृत्वा कानूनानुसारं वास्तविककारावासस्य दण्डः दातव्यः। २०२४ तमस्य वर्षस्य जूनमासस्य २८ दिनाङ्के खतरनाकवाहनचालनस्य कारणेन मासद्वयस्य निरोधस्य दण्डः, १०,००० आरएमबी-दण्डः च दत्तः । फैन् क्षियाओडोङ्गस्य रक्ते मद्यस्य मात्रा १५० मिग्रा/१०० मिलीलीटरात् दूरं न्यूना अस्ति, तथा च जनसुरक्षाअङ्गाः प्रकरणं दातुं वा प्रकरणं निवृत्तुं वा नकारयितुं शक्नुवन्ति । २०२४ तमस्य वर्षस्य मे-मासस्य १ दिनाङ्के जनसुरक्षा-अङ्गैः प्रकरणं निवृत्तं कृत्वा कानूनानुसारं तस्य उपरि प्रशासनिकदण्डः अपि कृतः ।

चतुर्थं दण्डस्य आधारः भिन्नः । मलाक्का सार्वजनिकसंस्थानां कृते सेवाकर्मचारिणः नियोजयति, चीनस्य साम्यवादीदलस्य सदस्यः नास्ति च दण्डस्य आधारः "सार्वजनिकसंस्थानां कर्मचारिणां दण्डविषये नियमाः" इति । नियमानाम् अनुच्छेद २३ मध्ये निर्धारितम् अस्ति यत् यः कोऽपि इच्छित-अपराधानां कारणेन सार्वजनिकनिगरानी, ​​आपराधिकनिरोधः, अथवा नियतकालीनकारावासस्य वा ततः अधिकस्य वा (निलम्बितदण्डसहितः) दण्डं प्राप्नोति, सः निष्कासितः भविष्यति। मलाक्का इत्यस्य नियमानुसारं मासद्वयस्य निरोधस्य, १०,००० आरएमबी-दण्डस्य च दण्डः दत्तः । फैन जिओडोङ्गः एकः सार्वजनिकः अधिकारी (उपखण्डस्तरः) अस्ति तथा च चीनस्य साम्यवादीदलस्य सदस्यः अस्ति तस्य व्यवहारः "चीनस्य साम्यवादीपक्षस्य अनुशासनात्मकदण्डविनियमानाम्" तथा च जनगणराज्यस्य सरकारीदण्डकानूनस्य अनुसारं करणीयम् क्रमशः चीनदेशः । "चीनस्य साम्यवादीदलस्य अनुशासनात्मकदण्डविनियमाः" इत्यस्य अनुच्छेदः ३५ निर्धारयति यत् यदि कश्चन दलस्य सदस्यः कानूनानुसारं नियुक्ति-निष्कासन-अधिकारिभिः (इकायैः) आरोपितानां सर्वकारीय-प्रतिबन्धानां, प्रतिबन्धानां, प्रशासनिकदण्डानां वा अधीनः अस्ति, तथा च पक्षानुशासनस्य उत्तरदायी भवितुमर्हति, दलसङ्गठनं प्रभावीप्रतिबन्धानां वा प्रशासनिकदण्डानां वा आधारेण निर्णयं निर्धारयितुं शक्नोति उल्लङ्घनस्य तथ्यानि, प्रकृतिः, परिस्थितयः च सत्यापनानन्तरं नियमानाम् अनुसारं तदनुरूपपक्षानुशासनात्मकप्रतिबन्धानां वा संगठनात्मकनियन्त्रणस्य अधीनाः भविष्यन्ति . "चीनगणराज्यस्य सरकारीप्रतिबन्धकानूनस्य" अनुच्छेदः ४१ निर्धारयति यत् यदि कश्चन सार्वजनिकाधिकारी अन्ये अवैधकार्यं करोति येन सार्वजनिकाधिकारिणः प्रतिबिम्बं प्रभावितं भवति तथा च देशस्य जनानां च हितस्य हानिः भवति तर्हि तदनुरूपाः सर्वकारीयप्रतिबन्धाः आरोपिताः भवितुम् अर्हन्ति प्रकरणस्य तीव्रतानुसारम् । अतः फैन क्षियाओडोङ्गस्य कानूनस्य उल्लङ्घनस्य विशिष्टपरिस्थितिः, सामाजिकहानिः, वैधानिकपरिस्थितिः, तस्य मनोवृत्तिः अन्याः च प्रासंगिकाः परिस्थितिः च गृहीत्वा अनुशासनात्मकनिरीक्षणनिरीक्षणसंस्थाः तस्मै दलस्य अन्तः गम्भीरं चेतावनीम् अपि च गम्भीरं प्रशासनिकं च दास्यन्ति नियमानाम् अनुशासनानाम् अनुसारं अभिलेखं कुर्वन्तु।

अस्मिन् वर्षे जुलै-मासस्य ३१ दिनाङ्के अनुशासननिरीक्षण-पर्यवेक्षण-आयोगेन अन्याङ्ग-नगरपालिकायाः ​​घोषणा कृता यत् मत्त-वाहनचालनस्य पृष्ठतः गुप्त-उल्लङ्घनानां गभीरं खननार्थं "अष्टघण्टाभ्यः परं" पर्यवेक्षणं सुदृढं कर्तुं च अन्याङ्ग-नगरपालिका-अनुशासननिरीक्षण-पर्यवेक्षण-आयोगः, संयोजनेन नगरीयजनसुरक्षाब्यूरो इत्यनेन सह, दलस्य सदस्यानां, कार्यकर्तानां, सार्वजनिकाधिकारिणां च मध्ये मद्यपानेन वाहनचालनसमस्यानां अन्वेषणं निबन्धनं च कर्तुं सार्वजनिकसुरक्षाअङ्गानाम् सहकार्यं सहकार्यं च कर्तुं "अन्याङ्ग नगरपालिका अनुशासननिरीक्षणं पर्यवेक्षणं च एजेन्सी तथा नगरीयजनसुरक्षा ब्यूरो" तन्त्रं स्थापितवान्

विशेषसुधारप्रक्रियायाः कालखण्डे अनुशासननिरीक्षणस्य नगरपालिकाआयोगेन नगरीयजनसुरक्षाब्यूरोयाः यातायातपुलिसदलेन च नशेन वाहनचालनस्य सूचनानां कृते तत्क्षणं अधिसूचनातन्त्रं स्थापितं, तथा च तुलनां सुदृढं कर्तुं नगरपालिकायाः ​​भविष्यनिधिप्रबन्धनकेन्द्रेण अन्यविभागैः सह सहकार्यं सुदृढं कृतम् दलस्य सदस्यानां, कार्यकर्तानां, सार्वजनिकाधिकारिणां च परिचयसूचना सहितं नशेन वाहनचालनकर्मचारिणां विषये सूचनानां कृते।

जुलाईमासपर्यन्तं नगरस्य अनुशासननिरीक्षणनिरीक्षणसंस्थाभिः ६११ दलसदस्यानां, कार्यकर्तृणां, सार्वजनिकाधिकारिणां च मद्यपानेन वाहनचालनस्य अन्वेषणं कृत्वा दण्डः दत्तः आसीत् विशेषाभियानात् आरभ्य नगरे मत्तवाहनचालनस्य अन्वेषणं क्रियमाणानां दलस्य सदस्यानां, कार्यकर्तानां, सार्वजनिकाधिकारिणां च संख्यायां निरन्तरं न्यूनता अभवत् अस्मिन् वर्षे प्रथमार्धे अन्वेषणं कृत्वा अभियोगं कृतानां जनानां संख्या गतवर्षस्य समानकालस्य तुलने ६०.४% न्यूनीभूता, दलस्य सदस्येषु, कार्यकर्तृषु, सार्वजनिकाधिकारिषु च मत्तवाहनचालनस्य समस्या प्रभावीरूपेण नियन्त्रिता अस्ति।