समाचारं

मार्शल ये जियानिङ्ग् इत्यस्य ज्येष्ठा पुत्री ये चुमेई इत्यस्याः ९६ वर्षे निधनम् अभवत्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेपर-रिपोर्टर् इत्यनेन सहकर्मी ये चुमेई इत्यस्य ज्ञातिभ्यः मित्रेभ्यः च ज्ञातं यत् मार्शल ये जियानिङ्ग् इत्यस्य ज्येष्ठा पुत्री सुश्री ये चुमेई इत्यस्याः अप्रभाविचिकित्सायाः कारणेन २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १८ दिनाङ्के बीजिंग-नगरे मृत्यौ अभवत्

सार्वजनिकसूचनाः दर्शयन्ति यत् ये जियानिङ्गस्य ज्येष्ठा पुत्री ये चुमेई इत्यस्याः जन्म १९२८ तमे वर्षे हाङ्गकाङ्ग-नगरे अभवत् ।तस्याः जन्मतः १९३७ पर्यन्तं नववर्षपर्यन्तं सा ये जियानिङ्ग् च सर्वदा परस्परं विरक्तौ आस्ताम्, परस्परं मिलितुं न शक्तवन्तौ

१९४५ तमे वर्षे १७ वर्षीयः ये चुमेई केवलं एकमासपर्यन्तं ये जियानिङ्ग इत्यनेन सह पुनः मिलित्वा प्रशिक्षणार्थं पूर्वोत्तरस्य हिमस्य हिमस्य च प्रेषणं कृत्वा ईशान्य-लोकतान्त्रिकगठबन्धनस्य सैनिका अभवत् सैन्यदल। १९४८ तमे वर्षे ये चुमेइ इत्ययं दलसङ्गठनेन अध्ययनार्थं सोवियतसङ्घं प्रति प्रेषितः ।

चीनदेशं प्रत्यागत्य ये चुमेई पूर्वस्य यन्त्रउद्योगमन्त्रालयस्य यन्त्रसाधनब्यूरो इत्यस्य उपनिदेशकरूपेण कार्यं कृतवान् । ये चुमेई इत्यस्य पतिः राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः पूर्वउपाध्यक्षः राज्यपरिषदः पूर्वउपप्रधानमन्त्री च कामरेड् ज़ौ जियाहुआ अस्ति

चीन-अनुशासननिरीक्षण-पर्यवेक्षण-समाचार-पत्रिकायाः ​​पूर्वप्रतिवेदनानुसारं ये जियानिङ्ग्-इत्यनेन १९४६ तमे वर्षे डिसेम्बर्-मासस्य ६ दिनाङ्के स्वपुत्री ये चुमेइ-इत्यस्मै पत्रेण काव्यं प्रेषितम् यत् "स्वशक्तिं सङ्गृह्य दीर्घमार्गे प्रविशतु" इति तस्मिन् समये ये चुमेई मास्को वित्त-अर्थशास्त्र-संस्थायाः अध्ययनं कुर्वन् आसीत्, ये जियानिङ्गः सैन्यसमन्वय-कार्यन्वयनविभागस्य सीसीपी-प्रतिनिधिरूपेण कार्यं कृतवान्

१९४६ तमे वर्षे जनवरीमासे कुओमिन्टाङ्ग-सङ्घः साम्यवादीदलेन च वार्तायां औपचारिकरूपेण युद्धविरामसम्झौते हस्ताक्षरं कृतवन्तौ तदनन्तरं कुओमिन्टाङ्ग-कम्युनिस्ट्-दलेन, अमेरिका-देशयोः च सैन्यमध्यस्थता-निष्पादनविभागः स्थापितः उभयपक्षेण युद्धविरामसम्झौतेः कार्यान्वयनस्य पर्यवेक्षणं च कुर्वन्ति तथापि जूनमासे चियाङ्ग काई-शेक् इत्यनेन युद्धविरामस्य पूर्णपरिमाणेन युद्धं प्रारब्धम् पेकिङ्ग सैन्यसमन्वयन कार्यान्वयनविभागात् सीसीपी-कर्मचारिणां बैचः यान'आन्-नगरं प्रति प्रत्यागन्तुं, सैन्यसमन्वय-कार्यन्वयनविभागस्य च समाप्तिः अभवत्

यद्यपि पूर्णपरिमाणस्य गृहयुद्धस्य आरम्भात् केवलं अर्धवर्षं यावत् आसीत्, तथापि वयं सामरिकरक्षापदे एव आसन्, तथापि ये जियानिङ्गः अस्माकं विजये स्वस्य विश्वासं, उज्ज्वलभविष्यस्य आकांक्षा च उत्साहेन स्वस्य पत्रे प्रकटितवान् आशास्ति यत् अग्रिमपीढीयाः कृते "अस्मिन् पृथिवीकम्पनसङ्घर्षे" भागं ग्रहीतुं शक्नुवन् अहं प्रसन्नः अस्मि तथा च आशासे यत् ते स्वकीयं योगदानं दातुं शक्नुवन्ति।

१९४९ तमे वर्षे मेमासस्य २७ दिनाङ्के ये जियानिङ्गः पुनः ये चुमेइ इत्यस्मै पत्रे भावुकतया लिखितवान् यत् "पुत्री! पितरः नूतनप्रजातन्त्रस्य आधारं एकस्तरं यावत् फाल्तुम् आकर्षयन्तु, अग्रिमपीढी च अस्मान् संसाधयन्तु। स्वतन्त्रस्य, सुखी, सभ्यस्य निर्माणार्थम् , अस्माकं मातृभूमिस्य कृते प्रगतिशीलः, भव्यः च जगत् भवन्तः एतस्मात् उत्तरदायित्वात् पलायितुं न शक्नुवन्ति अतः भवन्तः अद्यापि शिक्षमाणाः सन्ति !”