समाचारं

wuxi xin'an: सेवानिवृत्तिः फीकी न भविष्यति तथा च वस्त्रं परिवर्तयितुं हृदयं न परिवर्तयिष्यति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०१३ तमे वर्षे अहं सैन्यसेवायां सम्मिलितः भूत्वा इलेक्ट्रॉनिकयुद्धसैनिकः अभवम् । एषः अनुभवः मम यौवनकाले दृढतां, उत्तरदायित्वं, उत्तरदायित्वं च उत्कीर्णं कृत्वा उत्कीर्णनछुरी इव आसीत् ।
यदा प्रथमवारं सैन्यशिबिरे प्रविष्टवान् तदा कठोर-अनुशासनं, उच्च-तीव्रता-प्रशिक्षणं, अपरिचितं वातावरणं च मम तनावम् अनुभवति स्म । प्रतिदिनं प्रातःकाले जागरणं न केवलं शरीरं, अपितु मिशनस्य आन्तरिकबोधमपि जागृयति। दिने दिने शारीरिकप्रशिक्षणेन न केवलं जूतानां तलवः, अपितु पूर्वकालस्य कोमलता, भंगुरता च जीर्णा अभवत् परन्तु एतत् क्रूरप्रतीतं प्रशिक्षणमेव क्रमेण अवगच्छामि यत् सैनिकस्य महिमा आरामात्, सहजतायाः च न भवति, अपितु स्वेदेन, कष्टेन च निर्मितस्य लोहस्य इच्छायाः एव भवति।
अहं स्मरामि यत् सैनिकाः प्रतिवर्षं बाह्यप्रशिक्षणार्थं गोलमुड्-नगरं गच्छन्ति, अस्मिन् काले तेषां न केवलं जटिल-भूभागस्य, कठोर-मौसमस्य च सामना कर्तव्यः भवति, अपितु इलेक्ट्रॉनिक-उपकरणानाम् सामान्य-सञ्चालनम् अपि सुनिश्चितं कर्तव्यम् |. विदेशे प्रशिक्षणकाले अहं गुरुसामग्रीम् आदाय पर्वतवनानि, नद्यः च लङ्घितवान् । तीव्रपर्वतानां सम्मुखीभवने सर्वे मिलित्वा परस्परं साहाय्यं कुर्वन्ति स्म, उपकरणानि सुरक्षिततया गन्तव्यस्थानं प्रति परिवहनं कुर्वन्ति स्म । शिविरं कुर्वन् मया सह मम सहचराः च अस्थायी रक्षासुविधाः निर्मातव्याः आसन् येन उपकरणानां क्षतिः न भवेत् । तत्सह वयं विश्रामसमयस्य उपयोगं उपकरणानां परिपालनाय, परिपालनाय च कुर्मः । सैन्यशिबिरे न केवलं शारीरिकप्रशिक्षणं भवति, अपितु आध्यात्मिकमज्जनमपि भवति । अस्माकं सहचराः विश्वस्य सर्वेभ्यः भागेभ्यः आगच्छन्ति, सर्वेषां पृष्ठभूमिः कथा च भिन्ना अस्ति, परन्तु अस्माकं साधारणं लक्ष्यं वर्तते - अस्माकं देशस्य रक्षणम् | आदानप्रदानं धावनं च अहं अवगमनं सहिष्णुतां च ज्ञातवान्, एकतायाः सहकार्यस्य च यथार्थः अर्थः च ज्ञातवान्। वयं प्रशिक्षणक्षेत्रे आरुह्य, लुठितवन्तः, ताराणाम् अधः अस्माकं आदर्शानां विषये च चर्चां कृतवन्तः यत् सा निष्कपटसहचरता मम जीवनस्य बहुमूल्यं सम्पत्तिं जातम्।
यदा अहं सेनायाः सदस्यः अभवम्, तेषु दिनेषु अहं उत्तरदायित्वस्य भारं अवगच्छामि स्म । सेनायाः निवृत्तेः अनन्तरं अहं सामुदायिककार्यं प्रति समर्पितवान् । एतेन अनुभवेन जीवनस्य मूल्यस्य अर्थस्य च नूतना अवगमनं जातम्, मम नूतनस्थाने निरन्तरं प्रकाशितुं च शक्यते स्म ।
सामुदायिककार्यं साधारणं तुच्छं च प्रतीयते, परन्तु तदर्थं उच्चदायित्वस्य, मिशनस्य च भावः अपि आवश्यकः भवति । यदा प्रथमवारं समुदायं प्रविष्टवान् तदा निवासिनः जटिलविविधाः आवश्यकताः, असंख्यकार्यविषयाश्च सम्मुखीकृत्य अहं भ्रमितः भ्रमितः च अभवम् परन्तु सैनिकानाम् दृढता, दृढता च मम मानसिकतां शीघ्रं समायोजयितुं, नूतनकार्यवातावरणे सक्रियरूपेण अनुकूलतां च प्राप्तुं शक्नोति स्म । अहं जानामि यत् सामुदायिककार्यं दलस्य सर्वकारस्य च जनानां मध्ये सेतुः, कडिः च अस्ति। वयं यत् किमपि कार्यं कुर्मः तत् प्रत्यक्षतया निवासिनः महत्त्वपूर्णहितैः सह सम्बद्धं भवति। निवासिनः गृहेषु आसपासविवादानाम् मध्यस्थतातः आरभ्य केवलं वृद्धानां नियमितपरिचर्यातः आरभ्य नीतिव्याख्यानानां प्रचारस्य च कार्यान्वयनपर्यन्तं प्रत्येकं तुच्छप्रतीतं कार्यं हृदयेन भावेन च कर्तुं आवश्यकम् अस्ति
न क्षीणं भवति निवृत्ते, वस्त्रान्तरे च हृदयं न परिवर्तते । अहं सामुदायिककार्य्ये एकस्य सैनिकस्य लाभाय पूर्णं क्रीडां दास्यामि, समुदायस्य विकासे निवासिनः सुखे च योगदानं दास्यामि, सेवानिवृत्तसैनिकानाम् कृते नूतनं अध्यायं लिखिष्यामि च। (लेखकः लियू क्षियावेई अस्ति, यः ज़िन्'आन जियायुआन, सिन्'आन स्ट्रीट्, सिन्वु जिला, वुक्सी सिटी इत्यस्य द्वितीयसमुदायस्य तैयारीदले एकः समाजसेवकः अस्ति)
प्रतिवेदन/प्रतिक्रिया