समाचारं

चीनदेशस्य प्रतिकारार्थं अमेरिकी-नौसेना नूतनं मार्गदर्शनयोजनां प्रकाशयति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता गुओ युआण्डन
"नौसेनायाः वरिष्ठाः अधिकारिणः चीनेन सह युद्धस्य सज्जतां कथं करिष्यन्ति?" २० तमे दिनाङ्के ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददातृणा साक्षात्कारं कृतवन्तः विशेषज्ञाः अवदन् यत् सामग्रीदृष्ट्या अमेरिकी-नौसेनायाः युद्धमार्गदर्शनयोजनायाः नूतनसंस्करणे महत्त्वपूर्णः परिवर्तनः न अभवत्, परन्तु तस्य युद्धप्रवृत्तिः अधिकाधिकं प्रमुखा अभवत्
१८ तमे दिनाङ्के एसोसिएटेड् प्रेस इत्यनेन सह साक्षात्कारे फ्रांचेट्टी इत्यनेन नूतना योजना प्रवर्तते यस्य उद्देश्यं पञ्चदशपक्षः "मुख्यराष्ट्रीयसुरक्षाचुनौत्यम्" इति कथयति - चीनदेशः - तस्य निवारणं कर्तुं शक्नोति सा अवदत् यत् सा "२०२७ तमस्य वर्षस्य विषये अतीव चिन्तिता अस्ति" तथा च "अस्माकं अधिकतया सज्जता आवश्यकी" इति च अवदत् । अमेरिकी "रक्षा पत्रिका" इत्यस्य अनुसारं फ्रांचेट्टी इत्यनेन २०२४ तमे वर्षे अमेरिकी नौसेनायाः युद्धमार्गदर्शनयोजना २०२७ तमे वर्षे चीनदेशेन सह युद्धं कर्तुं सज्जता, नौसेनायाः लक्ष्यं प्राप्तुं कथं रोबोट्-उपकरणानाम् उपयोगः करणीयः इति च अन्तर्भवति फ्रांचेट्टी इत्यस्य मते नवीनतमा योजना २०२२ तमस्य वर्षस्य योजनायाः तस्याः "परियोजना ३३" इति योजनायाः च संयोजनम् अस्ति । "परियोजना ३३" २०२७ तमवर्षपर्यन्तं फ्रांचेट्टी प्राप्तुं प्रयतमानानां सप्त प्राथमिकतालक्ष्याणां सूचीं ददाति, यत्र नौसैनिकसंरचनायाः सुधारः, नूतनानां भर्तॄणां नियुक्तिः, ड्रोन्-स्वायत्त-प्रणालीनां उपयोगः इत्यादयः सन्ति
एसोसिएटेड् प्रेस इत्यस्य अनुसारं फ्रांचेट्टी इत्यनेन उक्तं यत् नूतनयोजनायाः प्रमुखं आव्हानं अस्ति यत् आवश्यकतायां युद्धे प्रवेशार्थं ८०% सैनिकाः कदापि पूर्णतया सज्जाः भवेयुः। सा स्वीकृतवती यत् एतत् "उच्चं लक्ष्यम्" इति । फ्रांचेट्टी इत्यनेन १९ दिनाङ्के अमेरिकी-चिन्तन-समूहे सेण्टर फ़ॉर् स्ट्रैटेजिक् एण्ड् इन्टरनेशनल् स्टडीज् इत्यस्मिन् कार्यक्रमे उक्तं यत् अमेरिकी-नौसेनायाः लक्ष्यं "चीन-देशेन सह व्यवहारः, यः दृढक्षमतानां निर्माणं कुर्वन् अस्ति" इति
रिपोर्ट्स् दर्शयन्ति यत् युद्धमार्गदर्शनयोजनायाः नवीनतमसंस्करणं फ्रांचेट्टी इत्यस्याः स्पष्टं व्यक्तिगतं लेबलं धारयति तथाकथितस्य “परियोजना ३३” इत्यस्य उत्पत्तिः २०२३ तमस्य वर्षस्य नवम्बरमासे संयुक्तराज्यसंस्थायाः ३३ तमे नौसैनिकसञ्चालनप्रमुखत्वेन तस्याः आधिकारिकनियुक्त्या अभवत् "एतस्य फ्रांचेट्टी इत्यस्य हॉकी-स्वरस्य बहु सम्बन्धः अस्ति।" that the navy should simultaneously response to the 2027 चीनविरुद्धं युद्धं कर्तुं दीर्घकालीनलाभान् च निर्वाहयितुम् इदं प्रतीयते यत् वस्तुतः कार्यभारं स्वीकृत्य सः उत्सुकतापूर्वकं अमेरिकीरणनीत्याः रथस्य समीपे स्वस्य व्यक्तिगतलेबलं संलग्नवान् चीनं समाहितं कर्तुं ।
२०२१ तमस्य वर्षस्य अक्टोबर्-मासे अमेरिकी-नौसेना प्रथमवारं स्वस्य सामरिकमार्गदर्शिकायां स्वीकृतवती यत् "चीन-अमेरिका-देशयोः नौसैनिकाः समानरूपेण मेलिताः सन्ति", ततः परं चीनदेशः महत्त्वपूर्णः आव्हानकर्ता इति सूचीकृतः ज़ुओ हुआ इत्यस्य मतं यत् पूर्वसंस्करणस्य तुलने अमेरिकी-नौसेनायाः युद्धमार्गदर्शनयोजनायाः नूतनसंस्करणस्य सामग्रीयां कोऽपि सारभूतः परिवर्तनः नास्ति, अद्यापि समुद्रीय-आधिपत्यस्य विषये स्वस्य आकर्षणं निरन्तरं वर्तते "किन्तु नवीनतमसंस्करणस्य द्वौ खतरनाकौ प्रमुखौ च परिवर्तनौ स्तः: प्रथमं, एतत् न केवलं स्पष्टतया चीनदेशं प्राथमिकशत्रुरूपेण मन्यते, अपितु प्रत्यक्षतया २०२७ तमे वर्षे चीनदेशस्य विरुद्धं युद्धं कर्तुं समयसूचीं अपि निर्माति, कठोरतरयुद्धात्मकवृत्त्या सह; द्वितीयं, मानवरहितव्यवस्थानां उपयोगः युद्धक्षेत्रे चीनस्य विरुद्धं च चीनस्य वास्तविकं युद्धानुकरणप्रशिक्षणं सुदृढं कृत्वा कार्यान्वितम् अस्ति यत् अमेरिकीसैन्यस्य हास्यास्पदटिप्पण्याभिः सह मिलित्वा ताइवानजलसन्धिं 'कोऽपि मनुष्यस्य नरकं' परिणतुं इच्छति इति द्रष्टुं शक्यते यत्... अमेरिकीसैन्यस्य युद्धप्रतिरूपं निरन्तरं रूढिभङ्गं कृत्वा मानवतायाः युद्धनीतिशास्त्रस्य च तलरेखां भङ्गं करिष्यति।"
झूओ हुआ इत्यस्य मतं यत् एषा योजना प्रमुखशक्तयः मध्ये सैन्यसङ्घर्षस्य नग्नं उत्तेजनं भवति, यत् न केवलं अन्तर्राष्ट्रीयशान्तिं क्षीणं करिष्यति, अपितु अमेरिकीविदेशनीतेः प्रतिकूलप्रभावं जनयिष्यति, अपितु फ्रांचेट्टी इत्यस्य "२०२७" समयसूचना निःसंदेहं अमेरिकीसर्वकारस्य जानी-बुझकर अस्पष्ट-रणनीतिं अधिकं निपीडयिष्यति ताइवान-प्रकरणं चीन-अमेरिका-राजनैतिकसम्बन्धानां स्थिरतायाः प्रभावं अनिवार्यतया करिष्यति। तदतिरिक्तं अस्य सैन्यनौकरशाहीयाः धनदहनयोजना कियत्पर्यन्तं बजटसमर्थनं प्राप्तुं शक्नोति इति विषये अद्यापि संशयाः सन्ति । ▲#百家快播#
प्रतिवेदन/प्रतिक्रिया