समाचारं

ज़ेलेन्स्की - युक्रेनदेशः शस्त्रनिर्माणं शीघ्रं करिष्यति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २१ सितम्बर् दिनाङ्के वृत्तान्तः २० सितम्बर् दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं युक्रेन-राष्ट्रपतिः जेलेन्स्की-इत्यनेन २० दिनाङ्के उक्तं यत् युक्रेन-देशस्य वरिष्ठाः अधिकारिणः "भावनात्मक-प्रवृत्तानां" चर्चायाः समये सहमताः यत् देशे अधिकानि शस्त्राणि आन्तरिकरूपेण उत्पादयितुं उत्पादनं च त्वरितुं आवश्यकम् इति।
ज़ेलेन्स्की इत्यनेन उक्तं यत् रक्षामन्त्री, विदेशमन्त्री, वरिष्ठसैन्यसेनापतिभिः सह शीर्षाधिकारिभिः सह मिलनेषु शस्त्रनिर्माणं चर्चायाः केन्द्रम् आसीत्।
सायंकाले विडियो-सम्बोधने सः अवदत् यत् वयं विस्तरेण भावनात्मकतया अपि ड्रोन्-उत्पादनस्य विषये चर्चां कृतवन्तः, रक्षा-सुरक्षाबलस्य विभिन्नशाखानां कृते ड्रोन्-आपूर्तिविषये च चर्चां कृतवन्तः
"अद्य वयं क्षेपणास्त्रनिर्माणस्य, इलेक्ट्रॉनिकयुद्धव्यवस्थायाः, भागिनैः सह सहकार्यस्य च चर्चां कृतवन्तः... सर्वाधिकं महत्त्वपूर्णं वस्तु न केवलं अनुबन्धेषु हस्ताक्षरं कृत्वा वित्तपोषणं प्रदातुं, अपितु वास्तविकस्य उत्पादनस्य, वास्तविकस्य आपूर्तिस्य च गतिं वर्धयितुं अपि" इति सः अवदत्।
प्रतिवेदनानुसारं ज़ेलेन्स्की प्रायः प्रतिदिनं युक्रेनस्य पाश्चात्यसहयोगिनः अधिकसैन्यसहायतां मुख्यतया दीर्घदूरपर्यन्तं शस्त्राणि वायुरक्षाव्यवस्थाः च दातुं आह्वयति स्म, आन्तरिकनिर्माणं वर्धयितुं अपि बलं ददाति स्म
ज़ेलेन्स्की इत्यनेन गतवर्षस्य अन्ते उक्तं यत् युक्रेनदेशे २०२४ तमे वर्षे १० लक्षं ड्रोन्-विमानानाम् उत्पादनस्य योजना अस्ति । युक्रेनदेशस्य एकः मन्त्री मार्चमासे अवदत् यत् अमेरिकादेशस्य अतिरिक्तवित्तीयसमर्थनेन एषा संख्या दुगुणा भवितुम् अर्हति। (लियू जिओयन् इत्यनेन संकलितम्)
प्रतिवेदन/प्रतिक्रिया