समाचारं

दक्षिणकोरियासेना स्वस्य बृहत्तमं क्षेपणास्त्रं "ह्युन्मू-५" प्रकाशयितुं योजनां करोति।

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उत्तरकोरिया-देशेन नूतनस्य सामरिक-बैलिस्टिक-क्षेपणास्त्रस्य परीक्षणानन्तरं दक्षिणकोरिया-सैन्येन घोषितं यत्, स्वस्य निवारणं प्रदर्शयितुं प्रयत्नरूपेण अक्टोबर्-मासस्य प्रथमे दिने बृहत्तरेण शिरःयुक्तं "ह्युन्मू-५"-बैलिस्टिक-क्षेपणास्त्रं विमोचयितुं विचारयिष्यति इति

"xuanwu-5" इत्यस्य विनाशकारी शक्तिः सामरिकपरमाणुशस्त्रस्य तुल्यम् अस्ति

दक्षिणकोरियादेशस्य ytn टीवी-स्थानकस्य मेजबानः

दक्षिणकोरियायाः सैन्यं अक्टोबर्-मासस्य प्रथमदिनस्य (सेना-दिवसस्य) स्मरणसमये "ह्युन्मू-५" बैलिस्टिक-क्षेपणास्त्रं विमोचयितुं विचारयति इति कथ्यते बृहत्तमं क्षेपणास्त्रं च उत्तरकोरियादेशं लक्ष्यं करिष्यति।


योन्हाप् न्यूज एजेन्सी इत्यस्य अनुसारं दक्षिणकोरियायाः सैन्यं क्षेपणास्त्रं "उच्चशक्तियुक्तं ह्युन्मू क्षेपणास्त्रम्" इति कथयति, परन्तु तस्य आधिकारिकं नाम अद्यावधि न प्रकाशितं बहिः जगत् ह्युन्मू श्रृङ्खलायाः क्षेपणास्त्रस्य विकासक्रमस्य आधारेण अनुमानं करोति, तत् च कथयति "ह्युन्मू-५"। "ह्युन्मू-५" क्षेपणास्त्रं "मॉन्स्टर मिसाइल" इति अपि ज्ञायते अस्य युद्धशिरस्य भारः विद्यमानस्य बैलिस्टिकक्षेपणास्त्रस्य अपेक्षया अधिकः भवति, तस्य विनाशकारीक्षमता च "रणनीतिकपरमाणुशस्त्राणां" बराबरम् अस्ति दक्षिणकोरियाप्रकारस्य त्रिअक्षव्यवस्थायां बृहत्प्रमाणेन दण्डः प्रतिकारः च इति गण्यते ।

"दक्षिणकोरिया-प्रकारस्य त्रि-अक्ष-युद्ध-प्रणाली" उत्तरकोरिया-परमाणु-धमकी-प्रतिक्रियारूपेण दक्षिण-कोरिया-सैन्येन आरब्धा स्वतन्त्र-निरोध-प्रतिक्रिया-अवधारणा अस्ति, एषा पूर्वाग्रही "हत्याशृङ्खला"युक्ता सैन्यशक्तिं निर्दिशति, "दक्षिण कोरिया-प्रकारस्य क्षेपणास्त्ररक्षाप्रणाली" तथा "बृहत्-परिमाणस्य दण्डस्य प्रतिकारस्य च योजना" वर्धनयोजना" इति ।

कोरियादेशस्य मीडिया : "ह्युन्मू-५" प्रथमवारं दृश्यते, उत्तरकोरियादेशाय दृढं चेतावनीम् अयच्छत्

यदि दक्षिणकोरियादेशस्य सैन्यं अस्मिन् समये "ह्युन्मू-५" इति विमानं विमोचयति तर्हि प्रथमवारं बहिः जगति अस्य शस्त्रस्य अनावरणं भविष्यति। कोरियादेशस्य माध्यमैः सूचितं यत् उत्तरकोरियादेशेन अधुना एव "ह्वासोङ्ग कैनन्-११सी-४.५" इति नूतनं सामरिकं बैलिस्टिकं क्षेपणास्त्रं परीक्षणं कृतम् यत् ४.५ टनभारस्य सुपर-बृहत् युद्धशिरः वहितुं शक्नोति यस्य युद्धशिरः अस्ति weighing more than 8 tons. "hyunmoo-5" इत्यस्य प्रकटीकरणं कृतम् अस्ति "उत्तरकोरियादेशाय स्पष्टं संकेतं प्रेषयिष्यति यत् "यदा कष्टं भवति" तदा दक्षिणकोरिया "बृहत्-प्रमाणेन दण्डं प्रतिकारं च" इति दृढतया कार्यान्वितं करिष्यति।

कोरिया-राष्ट्रिय-रणनीतिक-अध्ययन-संस्थायाः एकीकृत-रणनीति-केन्द्रस्य निदेशकः मून-सुङ्ग-मोक्

उत्तरकोरियादेशस्य उच्चतरधमकीनां सन्दर्भे दक्षिणकोरियादेशस्य जनान् आश्वासयितुं दक्षिणकोरियादेशस्य दृढप्रतिक्रियाक्षमतां प्रदर्श्य उत्तरकोरियादेशाय दृढचेतावनी जारीकृता।


यूं सेओक्-युए - वयं एतादृशी व्यवस्था स्थापितवन्तः या परमाणुशस्त्राणि विना उत्तरकोरियादेशस्य परमाणुधमकीं नियन्त्रयितुं प्रतिक्रियां च दातुं शक्नोति

२० दिनाङ्के प्रकाशितस्य अनन्यसाक्षात्कारे दक्षिणकोरियादेशस्य राष्ट्रपतिः यूं सेओक्-युए इत्यनेन उक्तं यत् दक्षिणकोरियादेशेन एतादृशी व्यवस्था स्थापिता यत् उत्तरकोरियादेशस्य परमाणुधमकीं पर्याप्तरूपेण नियन्त्रयितुं प्रतिक्रियां च दातुं शक्नोति, स्वतन्त्रतया परमाणुशस्त्राणि न धारयितुं।

यूं सेओक्-युए इत्यनेन दर्शितं यत् गतवर्षस्य एप्रिलमासे अमेरिकादेशस्य राज्ययात्रायाः समये दक्षिणकोरिया-अमेरिका-देशयोः "वाशिङ्गटनघोषणायां" हस्ताक्षरं कृत्वा दक्षिणकोरिया-अमेरिका-परमाणुपरामर्शसमूहस्य स्थापनायाः निर्णयः कृतः सम्प्रति दक्षिणकोरिया-अमेरिका-देशयोः न केवलं संयुक्तरूपेण परमाणुयुद्धमार्गदर्शिकानां निर्माणं कुर्वतः, अपितु परमाणु-परम्परागत-युद्धबलानाम् एकीकरणेन मार्गदर्शिकानां कार्यान्वयनस्य संयुक्तरूपेण प्रचारः अपि कुर्वन्ति

कोरियादेशस्य मीडिया : उत्तरकोरियादेशस्य परमाणुशस्त्राणि नियन्त्रयितुं बी-२१ मूलशस्त्रं भविष्यति

कोरियादेशस्य मीडिया-माध्यमेन उक्तं यत् बी-२१ बम्ब-विमानं विद्यमानस्य बी-२ "फैन्टम्"-बम्ब-विमानस्य रूपेण सदृशं भवति, परन्तु लघुतरं, अधिकं संकुचितं चपलं च अस्ति । अस्य चोरी-प्रदर्शने बहु उन्नतिः अभवत् यदा शत्रु-रडारेण ज्ञायते तदा रडार-पर्दे गोल्फ-कन्दुक-प्रमाणस्य वस्तुरूपेण एव दृश्यते । अस्य अर्थः अस्ति यत् बम्ब-प्रहारकाः विश्वस्य कस्यापि लक्ष्यस्य गुप्तरूपेण प्रहारं कर्तुं शक्नुवन्ति ।

कोरियादेशस्य मीडियानां मतं यत् बी-२१ बम्बविमानस्य वास्तविकयुद्धे नियोजितस्य अनन्तरं उत्तरकोरियादेशस्य परमाणुक्षमतां नियन्त्रयितुं एतत् मूलं सामरिकं शस्त्रं भविष्यति।

किम जोङ्ग-उन् - उत्तरकोरिया सैन्यशक्तिं निर्वाहयिष्यति, अग्रे विकसितं च करिष्यति

अद्यतनकाले उत्तरकोरियादेशेन सैन्यक्रियाकलापाः सघनरूपेण सार्वजनिकरूपेण प्रदर्शिताः, नूतनानां सामरिकबैलिस्टिकक्षेपणास्त्राणां, सामरिकक्रूजक्षेपणानां च सफलपरीक्षणं कृतम्, तथा च प्रथमवारं सार्वजनिकरूपेण प्रकटितं यत् किम जोङ्ग-उन्-इत्यनेन परमाणुशस्त्रसंशोधनसंस्थायाः, शस्त्रश्रेणीयाश्च निरीक्षणं कृतम् नाभिकीय पदार्थोत्पादन आधार इत्यादि। कोरियादेशस्य श्रमिकदलस्य महासचिवः राज्यपरिषदः अध्यक्षः च किम जोङ्ग-उन् इत्यनेन आत्मरक्षासैन्यशक्तिं सुदृढं करणं उत्तरकोरियादेशस्य सर्वोच्चप्राथमिकता इति बोधयति, तथा च आग्रहं कृतवान् यत् निरन्तरं स्वस्य परमाणुबलं सुदृढं कुर्वन् तस्य परमाणुबलं अपि भवितुमर्हति विश्वस्य सशक्ततमं सैन्यप्रौद्योगिकी तथा पारम्परिकशस्त्राणां दृष्ट्या प्रचण्डा आक्रमणशक्तिः .

उत्तरकोरियादेशस्य राष्ट्रियदिवसस्य ७६ तमे वर्षे ९ सितम्बर् दिनाङ्के किम जोङ्ग-उन् इत्यनेन भाषणं कृतम् यत् अमेरिकी-नेतृत्वेन सैन्यगठबन्धनव्यवस्था प्रकृतौ परमाणु-आधारित-सैन्य-गठबन्धनं जातम्, सैन्यसुरक्षा-वातावरणे प्रमुखं खतराम् उत्पद्यते इति उत्तरकोरियां परितः, उत्तरकोरियादेशः च "सैन्यशक्तिं निर्वाहयितुम्, अग्रे विकसितुं च" प्रमुखाः उपायाः करणीयाः ।

स्रोतः cctv4 "एशिया टुडे"।

प्रतिवेदन/प्रतिक्रिया