समाचारं

पोलस्टारस्य सार्धत्रिवर्षेषु २२.६ अब्जरूप्यकाणां महती हानिः अभवत्! ली शुफुः - केषाञ्चन कम्पनीनां बन्दीकरणं स्थानान्तरणं च आवश्यकम्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जीली होल्डिङ्ग् ग्रुप् इत्यस्य अध्यक्षः ली शुफु इत्यनेन ताइजौ-नगरे "शुफु ओपन क्लास्" इत्यत्र उक्तं यत् - जीली मूलतः सामरिकविस्तारस्य मार्गं अनुसृत्य आसीत्, परन्तु अधुना रणनीतिककेन्द्रीकरणे प्रवेशस्य आवश्यकता वर्तते, अर्थात् रणनीतिकसमायोजने तथा स्थानान्तरितम्, तथा च कम्पनी स्थिरं स्थिरं च भवितुमर्हति प्रगतिम् कर्तुं सर्वेषां कृते आव्हानानां सामना शिरसा कृत्वा आधारं स्थापयित्वा आन्तरिककौशलस्य अभ्यासः करणीयः।

पोलस्टार, जीली होल्डिङ्ग् ग्रुप् इत्यस्य अन्तर्गतं उच्चस्तरीयं शुद्धविद्युत्वाहनब्राण्ड्रूपेण २०२० तमस्य वर्षस्य जुलैमासे घरेलुबाजारे प्रवेशं कृतवान् ।अस्मिन् वर्षे पूर्वं चीनदेशे क्रमशः ३६५ वाहनानि, १२२९ वाहनानि, १७१७ वाहनानि, ९९२ वाहनानि च आसीत् यद्यपि अष्टमासेषु वृद्धिः अभवत् तथापि केवलं २,२२९ यूनिट् विक्रीतम् ।

२०२१ तः २०२४ तमस्य वर्षस्य प्रथमार्धपर्यन्तं पोलस्टारस्य सञ्चितशुद्धहानिः ३.२ अब्ज अमेरिकीडॉलर् (प्रायः २२.५८ अरब आरएमबी) अतिक्रान्तवती ।

ली शुफु, जीली होल्डिंग ग्रुप के अध्यक्ष

यतः पोलस्टारः महतीं हानिम् आकर्षयितुं असमर्थः अस्ति, तस्मात् वोल्वो इत्यनेन तस्मै धनं प्रदातुं त्यक्त्वा स्वस्य अधिकांशं भागं जीली इत्यस्मै स्थानान्तरितम्।