समाचारं

रियाद् ३-० इति स्कोरेन विजयं प्राप्तवान्, रोनाल्डो ८ क्रीडासु ७ गोलानि २ सहायतानि च कृतवान्! नूतनं आश्चर्यजनकं अभिलेखं स्थापयित्वा एमवीपी पुरस्कारं जितुम्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सऊदी अरबलीगस्य विशालदलस्य रूपेण रियाद्विक्ट्री इत्यस्य हाले एव एएफसी चॅम्पियन्स् लीग्-क्रीडायां लीग्-क्रीडायां च अस्य दलस्य प्रदर्शनं अत्यन्तं मन्दं जातम् दलस्य प्रशिक्षकः कास्त्रो अपि तत्क्षणमेव वर्गात् बहिः गन्तुं त्यक्तवान्। दमनकोपरेशनविरुद्धे अस्मिन् क्रीडने रोनाल्डो अपि अतीव उत्तमं अवस्थां दर्शितवान् ।

क्रीडायाः केवलं ३२ मिनिट् यावत् रियाद्विक्ट्री-क्लबस्य पेनाल्टी-किक्-अवसरः प्राप्तः । प्रथमः पेनाल्टी किकरः इति नाम्ना रोनाल्डो विना किमपि संकोचम् अग्रे गत्वा दण्डं निरन्तरं गृहीतवान् अन्ते तस्य सङ्गणकस्य सहचराः पुनः क्रीडायाः उत्तरार्धे गोलद्वयं कृतवन्तः क्रीडायाः अन्ते रियाद्-क्लबः प्रतिद्वन्द्वी दम्मम्-सहकारं ३-० इति स्कोरेन पराजयित्वा बहुमूल्यं विजयं प्राप्तवान् । अस्मिन् क्रीडने रोनाल्डो पुनः आश्चर्यजनकं अभिलेखं स्थापितवान् ।

अर्थात् सः क्रमशः १५ पेनाल्टी किक्स् अपि मारितवान् यद्यपि शारीरिकक्षमतायाः न्यूनतायाः अनन्तरं रोनाल्डो इत्यस्य शिखरकालस्य असाधारणं कौशलं शारीरिकसुष्ठुता च नास्ति परन्तु यदा पेनाल्टी-किक्-ग्रहणस्य विषयः आगच्छति तदा रोनाल्डो अद्यापि फुटबॉल-क्रीडायां शीर्ष-स्तरस्य अस्ति । प्रतिभाभिः परिपूर्णे पुर्तगालीराष्ट्रदलक्रीडायां रोनाल्डो अद्यापि पेनाल्टीकिक् गृह्णाति इति खिलाडी अस्ति । अन्ततः क्रिस्टियानो रोनाल्डो अस्मिन् क्रीडने mvp सम्मानं प्राप्तवान्, न्यायालये स्वस्य सामर्थ्यं सिद्धं कृतवान् । सः भागं गृहीतवान् अन्तिमेषु ८ क्रीडासु रोनाल्डो ७ गोलानि २ सहायतानि च सम्यक् कृतवान् ।