समाचारं

चीन-यूरोपीयसङ्घस्य शुल्कवार्तालापेषु नूतनाः प्रवृत्तयः उद्भवन्ति, विदेशीयमाध्यमाः: यूरोपीयसङ्घः "मूल्यप्रतिबद्धतायाः" समीक्षां कर्तुं शक्नोति।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[जर्मनीदेशे ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददाता नी हाओ ग्लोबल टाइम्स्-पत्रिकायाः ​​विशेषसम्वादकः आओकी] चीन-यूरोपीयसङ्घयोः विद्युत्वाहनशुल्कवार्तालापेषु नवीनाः प्रवृत्तयः सन्ति। २० दिनाङ्के जर्मनीदेशस्य "प्रबन्धकपत्रिका" १९ तमे दिनाङ्के चीनदेशस्य वाणिज्यमन्त्री वाङ्ग वेण्टाओ इत्यस्य यूरोपीयआयोगस्य कार्यकारी उपाध्यक्षस्य व्यापारायुक्तस्य च डोम्ब्रोव्स्की इत्यस्य नवीनतमवार्तायाः वर्णनार्थं "रचनात्मकसंवादस्य" उपयोगं कृतवती विद्युत्वाहनानां दण्डात्मकशुल्कविषये यूरोपीयसङ्घस्य चीनस्य च विवादस्य समाधानस्य सम्भावनासु सुधारः भवति इति प्रतिवेदनानि वदन्ति: पक्षद्वयस्य प्रारम्भिकचर्चा स्पष्टतया आशाजनकाः सन्ति। रायटर्-पत्रिकायाः ​​२० दिनाङ्के २०१९ तमे वर्षे उक्तम् ।यूरोपीय आयोगतत्र उक्तं यत् यूरोपीयसङ्घः चीनदेशश्च चीननिर्मितविद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य आयातशुल्कं न आरोपयितुं प्रयत्नाः वर्धयितुं सहमतौ अभवताम्, न्यूनतममूल्यप्रतिबद्धतां पुनः परीक्षितुं शक्नुवन्ति यत् पूर्वं यूरोपीयसङ्घेन अङ्गीकृतम् आसीत्।

चीनस्य वाणिज्यमन्त्रालयस्य अनुसारं वाङ्ग वेण्टाओ १९ दिनाङ्के प्रातःकाले यूरोपीयसङ्घस्य मुख्यालये डोम्ब्रोव्स्की इत्यनेन सह मिलित्वा चीनस्य विद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य अनुदानविरोधी प्रकरणस्य विषये व्यापकं, गहनं, रचनात्मकं च परामर्शं कृतवान्। पक्षद्वयं परामर्शद्वारा मतभेदानाम् समाधानार्थं स्वराजनैतिकइच्छा स्पष्टतया प्रकटितवन्तौ, मूल्यप्रतिबद्धतासम्झौते वार्तायां निरन्तरं प्रवर्तयितुं सहमतौ, मैत्रीपूर्णसंवादेन परामर्शेन च उभयपक्षेभ्यः स्वीकार्यं समाधानं प्राप्तुं पूर्णतया प्रतिबद्धौ च।

यूरोन्यूज इत्यनेन १९ दिनाङ्के ज्ञापितं यत् गुरुवासरे यूरोपीयसङ्घ-चीन-वार्तायां "सर्वतोऽपि हड़ताली विकासः" मूल्यप्रतिबद्धतायाः विकल्पानां पुनर्मूल्यांकनार्थं उभयपक्षयोः प्रतिबद्धता अस्ति। प्रतिवेदनानुसारं मूल्यप्रतिबद्धता एकं व्यापारसाधनं भवति यत्र कम्पनयः मूल्यवर्धनं कर्तुं निर्यातस्य परिमाणं च नियन्त्रयितुं शक्नुवन्ति येन प्रतिकारशुल्कं परिहरितुं शक्यते।

अगस्तमासस्य २४ दिनाङ्के चीनीय-उद्योगेन यूरोपीयसङ्घस्य अन्वेषणप्रक्रियायाः समयसीमायाः अन्तः मूल्यप्रतिबद्धतासमाधानं प्रस्तावितं, यत्र यूरोपीयसङ्घस्य माङ्गल्याः पूर्णतया विचारः कृतः, अधिकतमं लचीलतां च प्रदर्शितम् परन्तु यूरोपीय-आयोगस्य प्रवक्ता १२ सितम्बर्-दिनाङ्के अवदत् यत् चीन-वाणिज्यसङ्घेन यन्त्र-इलेक्ट्रॉनिक्स-वाणिज्यसङ्घेन सर्वैः विद्युत्वाहननिर्मातृभिः च प्रस्तुताः मूल्यप्रतिबद्धतासमाधानाः आवश्यकतां न पूरयन्ति, यूरोपीयपक्षेण च प्रासंगिकमूल्यप्रतिबद्धता-अनुरोधानाम् अङ्गीकारस्य योजना कृता .

चीनस्य वाणिज्यमन्त्री अद्यैव यूरोपीयसङ्घेन सह पुनः परामर्शं कर्तुं यूरोपदेशं गतः, येन बहिः जगतः ध्यानं आकर्षितवान्। एजेन्सी फ्रांस्-प्रेस् इत्यस्य अनुसारं चीन-यूरोपीयसङ्घयोः परामर्शानन्तरं डोम्ब्रोव्स्कीस् इत्यनेन सामाजिकमञ्चे उक्तं यत् विद्युत्वाहनस्य विषयस्य समाधानं यत् प्रवर्तनीयं विश्वव्यापारसङ्गठनस्य नियमैः सह सङ्गतं च "यूरोपीयसमाचारटीवी मन्यते यत् चीनदेशः यूरोपश्च सन्ति विद्युत्वाहनव्यापारविवादस्य समाधानार्थं प्रतिबद्धाः, परन्तु स्पष्टभेदानाम् कारणेन सफलतां प्राप्तुं असफलाः अभवन् । अद्यापि आशा वर्तते, उभयपक्षस्य वार्तायां तीव्रीकरणस्य प्रतिबद्धतां दृष्ट्वा। ब्रसेल्स्-नगरे चीनीयकारनिर्मातृभ्यः स्व-उत्पादानाम् न्यूनतम-मूल्यानि निर्धारयितुं नूतनः अवसरः प्रदास्यति ।

पूर्वं ज्ञातं यत् यूरोपीयसङ्घस्य २७ सदस्यराज्यानि २५ सितम्बर् दिनाङ्के मतदानं करिष्यन्ति यत् जुलैमासस्य आरम्भे चीनीयविद्युत्वाहनानां उपरि स्थापितं अस्थायीशुल्कं न्यूनातिन्यूनं पञ्चवर्षपर्यन्तं स्थायिशुल्करूपेण परिवर्तयितव्यं वा इति निर्णयः भविष्यति। परन्तु अमेरिकी "राजनैतिकवार्ताजालस्य" यूरोपीयसंस्करणस्य १८ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यूरोपीयसङ्घस्य त्रयः राजनयिकाः अवदन् यत् यूरोपीयसङ्घस्य मतदानकार्यक्रमः मूलतः २५ तमे दिनाङ्के निर्धारितः आसीत्, सः रद्दः अभवत्, अद्यापि कोऽपि नूतनः मतदानदिवसः निर्धारितः नास्ति।

मशीनरी-इलेक्ट्रॉनिक-उत्पादानाम् आयात-निर्यातस्य चीन-वाणिज्य-सङ्घस्य वाहन-अन्तर्राष्ट्रीयकरण-समितेः महासचिवः सन क्षियाओहोङ्गः २० दिनाङ्के ग्लोबल-टाइम्स्-पत्रिकायाः ​​संवाददातृणा सह साक्षात्कारे अवदत् यत् चीन-देशः सर्वदा सर्वाधिकं निष्कपटतां समर्थितवान् इति तथा पुनः परामर्शार्थं यूरोपदेशं गतः, यूरोपीयसङ्घः पूर्वं चीनेन प्रस्तावितं मूल्यं अङ्गीकुर्वितुं योजनां कृतवान् आसीत्, एषा प्रतिबद्धता वार्तायां निरन्तरं प्रवर्तयितुं सम्झौते परिणता, बहिः जगति केचन सकारात्मकाः संकेताः प्रेषिताः। सन क्षियाओहोङ्ग इत्यस्य मतं यत् चीन-यूरोपीयसङ्घस्य आर्थिकव्यापारसहकार्यस्य सारः परस्परं लाभः, विजय-विजय-परिणामः च अस्ति स्वहितस्य अधिकतमीकरणस्य सिद्धान्तस्य आधारेण यूरोपीय-आयोगः अपि स्वस्य नीति-स्थितेः समायोजने किञ्चित् लचीलतां दर्शयिष्यति ।

परन्तु रायटर्-पत्रिकायाः ​​अनुसारं डोम्ब्रोव्स्कीस् इत्यनेन दावितं यत् यूरोपीयसङ्घस्य प्रतिकारात्मकं अन्वेषणं तथ्याधारितम् अस्ति, तस्य उद्देश्यं च प्रतिस्पर्धायाः, समक्रीडाक्षेत्रस्य च अनुमतिः अस्ति चीनदेशस्य आयातितवस्तूनाम् उपरि यूरोपीयसङ्घस्य करप्रक्रिया अद्यापि प्रचलति इति अपि सः बोधितवान् । चीनस्य वाणिज्यमन्त्रालयेन १९ दिनाङ्के विलम्बेन रात्रौ प्रकाशितेन सन्देशे उक्तं यत् चीनदेशः यूरोपीयसङ्घं आग्रहं करोति यत् चीन-फ्रांस्-यूरोपीयसङ्घयोः नेतारः संवाद-परामर्श-माध्यमेन आर्थिक-व्यापार-घर्षणानां सम्यक् निबन्धनविषये प्राप्तं महत्त्वपूर्णं सहमतिम् गम्भीरतापूर्वकं कार्यान्वितुं, तथा च अर्धमार्गे परस्परं मिलितुं सकारात्मकं कार्यं कुर्वन्तु। यदि यूरोपीयसङ्घः अयुक्तकरपरिहारस्य कार्यान्वयनस्य आग्रहं करोति तर्हि चीनदेशः उद्यमानाम् वैधाधिकारस्य हितस्य च रक्षणार्थं दृढतया आवश्यकप्रतिक्रियाः करिष्यति।

सन क्षियाओहोङ्ग इत्यस्य मतं यत् जलवायुपरिवर्तनस्य वैश्विकप्रतिक्रियायाः दृष्ट्या यूरोपीयसङ्घस्य हरितपरिवर्तनलक्ष्याणां च दृष्ट्या यूरोपीयसङ्घस्य चीनदेशेन सह सहकार्यं न कर्तुं कोऽपि कारणं नास्ति, यत् उभयोः पक्षयोः साधारणहिते अपि अस्ति। चीनदेशः अवश्यमेव आशास्ति यत् संवादपरामर्शद्वारा उभयपक्षेभ्यः स्वीकार्यं समाधानं द्रष्टुं शक्नोति, परन्तु अद्यापि यूरोपीयसङ्घस्य अन्तिमपरिचयस्य न्यायं कर्तुं असमर्थः अस्ति। सन जिओहोङ्गः अवदत् यत् चीनस्य स्थितिः किमपि न भवतु, एकतः सः यूरोपीयसङ्घेन सह सर्वाधिकं निष्कपटतया परामर्शं करिष्यति, यदि यूरोपीयसङ्घः शुल्कं आरोपयितुं आग्रहं करोति तर्हि चीनदेशः दृढतया सर्वाणि आवश्यकानि उपायानि करिष्यति चीनस्य मूलहितस्य निगमवैधतायाः च रक्षणं कुर्वन्तु।