समाचारं

२०२४ तमे वर्षे चीनदेशस्य शीर्ष ५०० निर्माणकम्पनयः मुक्ताः सन्ति, शीर्षदशसु त्रीणि कारकम्पनयः च शॉर्टलिस्ट् भवन्ति ।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के हेफेइ-नगरे आयोजिते २०२४ तमे वर्षे विश्वनिर्माणसम्मेलने चीन-उद्यम-सङ्घः, चीन-उद्यमी-सङ्घः च २०२४ तमे वर्षे चीन-देशस्य शीर्ष-५००-निर्माण-कम्पनीनां सूचीं प्रकाशितवन्तः सूचीयाः शीर्षस्थाने वाहनकम्पनयः उत्कृष्टं प्रदर्शनं कृतवन्तः तेषु saic group, china faw, byd च सर्वे सूचीयाः शीर्षदशसु स्थानं प्राप्तवन्तः युआन्, तथा ६०२.३ अरब युआन् क्रमशः , अष्ट, दश।
वाहन-उद्योगस्य विकासः न केवलं देशस्य औद्योगिक-शक्तेः प्रतिबिम्बं भवति, अपितु सम्पूर्णस्य निर्माण-उद्योगस्य उन्नयन-प्रगतेः च महत्त्वपूर्णां भूमिकां निर्वहति अन्तिमेषु वर्षेषु आन्तरिकविपण्ये नूतनानां ऊर्जावाहनानां प्रबलविकासेन स्वतन्त्रब्राण्ड्-समूहानां विपण्यभागः अपि निरन्तरं वर्धमानः अस्ति २०२४ तमस्य वर्षस्य प्रथमार्धे चीनस्य स्वस्य वाहनब्राण्ड्-समूहस्य विपण्यभागः निरन्तरं वर्धितः, यत्र घरेलुविपण्यस्य ६०% अधिकं भागः अस्ति, यत् अभिलेख-उच्चतां प्राप्तवान् वाहन-उद्योगस्य प्रबल-विकासेन बृहत्-वाहन-निर्माण-कम्पनयः अपि निर्मिताः सन्ति ।
उपर्युक्तत्रयकारकम्पनीनां अतिरिक्तं चाइना बिजनेस न्यूज इत्यनेन ज्ञातं यत् २०२४ तमे वर्षे चीनदेशस्य शीर्ष ५०० निर्माणकम्पनीषु शीर्ष २० मध्ये जीली होल्डिङ्ग् ग्रुप्, बीएआईसी ग्रुप्, डोङ्गफेङ्ग मोटर ग्रुप् च इत्येतयोः कृते अपि शॉर्टलिस्ट् कृतम् अस्ति तस्मिन् एव काले नूतनानां ऊर्जावाहनानां पार्श्वे उद्भूतः प्रमुखः पावरबैटरीकम्पनी catl इति २३ तमे स्थाने अस्ति ।
"विश्वस्य बृहत्तमः वाहनबाजारः इति नाम्ना चीनदेशः निरन्तरं विकासस्य अपेक्षां कर्तुं शक्नोति।" to expand at an annual growth rate of 15% until 2030. तावत्पर्यन्तं चीनस्य कुलवाहनविक्रयः २८ मिलियनं यावत् भविष्यति, यस्मिन् नूतन ऊर्जावाहनानां प्रवेशदरः ७५% यावत् भविष्यति
तस्य विशालपरिमाणस्य अतिरिक्तं वु बोरुई इत्यनेन उक्तं यत् चीनीयवाहनविपणनेन एकः अद्वितीयः विकासः लयः अपि निर्मितः अस्ति अनुसन्धानविकासचक्रं 3 वर्षाणि यावत् लघुकृतम् अस्ति, इलेक्ट्रॉनिक तथा विद्युत् वास्तुकला/उच्च-अन्तसहायकवाहनचालनकार्यस्य पुनरावृत्तिचक्रम् केवलं १.५ वर्षाणि अस्ति, तथा च ota उन्नयनस्य आवृत्तिः मासिकरूपेण प्राप्ता अस्ति ।
चीनस्य गतिना तीव्रगत्या विकासाय फोक्सवैगनेन गतवर्षे हेफेइनगरे फोक्सवैगन (चीन) टेक्नोलॉजी कम्पनी लिमिटेड् ("vctc") इति संस्था स्थापिता । फोक्सवैगन चीन अनुसंधानविकासकेन्द्रत्वेन कम्पनी स्थानीय अनुसंधानविकासनिर्णयान् कर्तुं तथा च saic-volkswagen, faw-volkswagen anhui सहित त्रयाणां संयुक्त उद्यमसाझेदारानाम् सह समन्वयं कर्तुं अनुमतिं प्राप्नोति .
उत्पादबलस्य तीव्रसुधारेन चीनीयवाहनानि अपि विदेशं गन्तुं त्वरयन्ति । चीन-वाहनसङ्घस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जनवरी-मासतः अगस्त-मासपर्यन्तं मम देशस्य वाहननिर्यातस्य परिमाणं ३.७७३ मिलियन-यूनिट् आसीत्, यत् वर्षे वर्षे २८.३% वृद्धिः अभवत् तेषु पारम्परिक-इन्धन-वाहनानां निर्यात-मात्रा २.९५५ मिलियन-इकाई आसीत् , वर्षे वर्षे ३३.४% वृद्धिः अभवत्;
चीन उद्यमसङ्घेन प्रकाशितसूचनानुसारं २०२४ तमे वर्षे चीनदेशस्य शीर्ष ५०० निर्माणकम्पनीनां विदेशसम्पत्तयः ७.२९ खरब युआन् अस्ति, यत् पूर्ववर्षस्य तुलने ५.८१% अधिकम् अस्ति for द्वयोः आसनयोः मध्ये geely holding group इत्यस्य विदेशेषु 272.3 अरब युआन् सम्पत्तिः अस्ति, चतुर्थस्थाने अस्ति, weichai power इत्यस्य सम्पत्तिः 158.5 अरब युआन् अस्ति, दशमस्थाने अस्ति
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया