समाचारं

वायुवेगस्य राजा जायते ! १० तमे विङ्गसूट् विश्वचैम्पियनशिपे विशालकायस्लालम्-दौड-अन्तिम-क्रीडायाः आयोजनं कृतम्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के झाङ्गजियाजी-नगरस्य तियानमेन्-पर्वत-दृश्यक्षेत्रे १० तमे विङ्गसूट्-विश्वचैम्पियनशिप्-क्रीडायां विशाल-स्लालम्-दौडस्य शीर्ष-८ अन्तिम-क्रीडायाः आयोजनं कृतम्, वायुवेगस्य नूतनः राजा च भयंकर-प्रतियोगितायां निर्धारितः भयंकरस्पर्धायाः अनन्तरं दक्षिण आफ्रिकादेशस्य जीन्-जैक् वालिस् इत्यनेन नॉर्वेदेशस्य खिलाडी जोआचिम् लिर्हाओगेन् इत्यनेन तृतीयस्थानं प्राप्तम् २५.२२६ सेकेण्ड् यावत् समयः ।
हुआशेङ्ग ऑनलाइन संवाददाता गुओ लिलियाङ्गः संवाददाता च डिङ्ग युन्जुआन् च वृत्तान्तं दत्तवन्तौ
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया