समाचारं

अमेरिकीसैन्यं पुनः अतिध्वनिशस्त्राणां परीक्षणं करिष्यति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीसेनायाः "long range hypersonic weapon" इति ट्रेलर-माउण्टेड् लांचर ।
अमेरिकी रक्षासमाचारजालस्थले उक्तं यत् अमेरिकीसेना वर्षस्य समाप्तेः पूर्वं अतिध्वनिशस्त्राणां अन्यं प्रमुखं परीक्षणं करिष्यति। यदि एषा परीक्षा सफला भवति तर्हि आगामिवर्षात् आरभ्य आधिकारिकतया एतत् शस्त्रं सुसज्जितं भविष्यति।
परियोजनायां बहुविधसैन्यशाखाः सन्ति
समाचारानुसारं यत् अतिध्वनिशस्त्रं परीक्षणं कर्तुं प्रवृत्तम् अस्ति तत् अमेरिकीसेना, अमेरिकी नौसेना च संयुक्तरूपेण विकसितं भवति, तस्य उद्देश्यं च यथार्थस्य अतिध्वनिशस्त्रमानकस्य यथासम्भवं समीपे भवितुं व्यापकं पूर्णबम्ब-उड्डयनपरीक्षणं करणीयम् २०१८ तमे वर्षे अमेरिकी-रक्षाविभागेन अमेरिकीसेनायाः, अमेरिकी-नौसेनायाः च मध्यम-दीर्घदूरपर्यन्तं हाइपरसोनिक-क्षेपणास्त्रं प्रदातुं शोध-विकास-परियोजना कार्यान्वितुं आरब्धम् तेषु अमेरिकी-नौसेना-सम्बद्धाः परियोजनाः "परम्परागत-द्रुत-प्रहारः" इति उच्यन्ते, अमेरिकी-सेना-सम्बद्धाः परियोजनाः "दीर्घदूरपर्यन्तं अतिध्वनि-शस्त्राणि" इति उच्यन्ते तदतिरिक्तं वर्तमानकाले अमेरिकीसैन्येन क्रियमाणासु मुख्यासु अतिध्वनिशस्त्रपरियोजनासु अमेरिकीवायुसेनायाः "हाइपरसोनिक-आक्रमणक्रूज-मिसाइल", अमेरिकी-रक्षा-उन्नत-अनुसन्धान-परियोजना-संस्थायाः "हाइपरसोनिक-वायु-श्वास-शस्त्रम्" च अन्तर्भवति
अमेरिकीसेना २०१९ तमे वर्षे आधिकारिकतया "दीर्घदूरपर्यन्तं हाइपरसोनिक-शस्त्रम्" इति विकासपरियोजनां प्रारब्धवती, यस्य उद्देश्यं २७७५ किलोमीटर्-अधिकं व्याप्तियुक्तं मध्यमतः दीर्घदूरपर्यन्तं हाइपरसोनिक-बूस्ट्-ग्लाइड्-क्षेपणास्त्रं शीघ्रं विकसितुं शक्यते २०२० तमस्य वर्षस्य मार्चमासे अमेरिकीसेना "दीर्घदूरपर्यन्तं अतिध्वनिशस्त्रस्य" प्रथमं उड्डयनपरीक्षां कृत्वा अभिप्रेतं लक्ष्यं प्रहारितवान् परन्तु तदनन्तरं उड्डयनपरीक्षासु बूस्टरसमस्यायाः कारणेन प्रक्षेपणं विफलम् अभवत् । २०२२ तमस्य वर्षस्य जूनमासे अमेरिकीसेना, अमेरिकी नौसेना च संयुक्तरूपेण अस्य परियोजनायाः परीक्षणं कृतवन्तौ, परन्तु शस्त्रव्यवस्थायाः समस्यायाः कारणात् परीक्षणं असफलम् अभवत् । २०२३ तमे वर्षे त्रीणि अपि परीक्षणानि योजनाकृतानि आसन्, परन्तु प्रणाल्याः विफलतायाः कारणेन सर्वाणि रद्दीकृतानि । अस्मिन् वर्षे मेमासे अमेरिकीसेना, अमेरिकी नौसेना च प्रथमवारं पूर्णबम्बविमानपरीक्षां सफलतया सम्पन्नवन्तः । जूनमासे अमेरिकीसेनायाः “दीर्घदूरपर्यन्तं अतिध्वनिशस्त्राणि” प्रथमवारं सैन्यअभ्यासे अनावरणं कृतम् । अमेरिकीसेनायाः लेफ्टिनेंट जनरल् रोबर्ट् राश् इत्यनेन उक्तं यत् सेनायाः मूलतः शस्त्रस्य परिनियोजनस्य क्षमता अस्ति, परन्तु ततः पूर्वं केचन अधिकानि परीक्षणानि आवश्यकानि सन्ति ।
अमेरिकी नौसेनायाः विषये तु २०१९ तमे वर्षे "conventional prompt strike" इति परियोजनायाः आरम्भानन्तरं तया परियोजनायाः मुख्यठेकेदाररूपेण lockheed martin इति संस्थायाः चयनं कृतम् । "परम्परागतं द्रुतप्रहारम्" प्रणाली जुमवाल्ट्-वर्गस्य मार्गदर्शित-क्षेपणास्त्र-विध्वंसकेषु वर्जिनिया-वर्गस्य परमाणु-पनडुब्बीषु च नियोजितं भविष्यति इति कथ्यते २०२३ तमस्य वर्षस्य फरवरीमासे लॉकहीड् मार्टिन् इत्यनेन उक्तं यत् ज़ुम्वाल्ट्-वर्गस्य मार्गदर्शित-क्षेपणास्त्र-विध्वंसकस्य उपरि "परम्परागत-रपिड्-स्ट्राइक"-प्रणालीं एकीकृत्य अनुबन्धः प्राप्तः, यत्र लांचर-इकायानां, शस्त्र-नियन्त्रण-एककानां, मञ्च-एकीकरण-प्रणालीनां इत्यादीनां प्रावधानं कृतम् अस्ति २०२५ तमस्य वर्षस्य अन्ते परिवर्तनं सम्पन्नं कृत्वा प्रारम्भिकयुद्धक्षमतां निर्मास्यति इति अपेक्षा अस्ति ।
अमेरिकीवायुसेनायाः विषये तु आरम्भे "वायुप्रक्षेपितं द्रुतप्रतिक्रियाशस्त्रं" विकसितुं चयनं कृत्वा बी-५२ बम्बविमानात् अस्य अभियानस्य प्रक्षेपणस्य योजनां कृतवती "वायुप्रक्षेपितानां द्रुतप्रतिक्रियाशस्त्राणां" परीक्षणेषु क्रमिकविफलतायाः कारणात् अमेरिकीवायुसेना २०२३ तमे वर्षे परियोजनां रद्दीकर्तुं निश्चयं कृतवती । अस्मिन् वर्षे मार्चमासे अमेरिकीवायुसेना "वायुप्रक्षेपितस्य द्रुतप्रतिक्रियाशस्त्रस्य" अन्यत् परीक्षणं कृतवती परन्तु परीक्षणस्य परिणामं न प्रकाशितवती । तस्मिन् एव काले अमेरिकीवायुसेना २०२२ तमे वर्षे अन्यस्य "हाइपरसोनिक आक्रमणक्रूज्-क्षेपणास्त्रस्य" विकासं आरभेत । अस्य शस्त्रस्य विवरणं अद्यापि न घोषितम् अस्ति यत् उद्योगस्य अन्तःस्थैः विश्लेषितं यत्, अस्य क्षेपणास्त्रस्य रॉकेट् बूस्टरः, स्क्रैम्जेट् इञ्जिनः च भवितुं शक्यते, यस्य अधिकतमं उड्डयनवेगः मच ९ तः म्याक् १० पर्यन्तं भवति अमेरिकीवायुसेना आशास्ति यत् एतत् क्षेपणास्त्रं एफ-३५ इत्यादिभिः युद्धविमानैः स्थापयितुं शक्यते अतः तस्य आकारः तुल्यकालिकरूपेण लघुः भवेत् ।
बहुविधं समाधानं अन्वेष्टुम्
अमेरिकीसैन्येन अन्तिमेषु वर्षेषु अनेकानाम् प्रमुखानां अतिध्वनिशस्त्रपरियोजनानां विकासाय प्रबलतया प्रचारः कृतः, परन्तु एतेषु परियोजनासु प्रगतिः तुल्यकालिकरूपेण मन्दः अभवत् एतदर्थं अमेरिकीसैन्यं सक्रियरूपेण अन्यसमाधानं अन्वेषयति ।
अतिध्वनिविमानस्य विकासं कुर्वन्तु। अमेरिकीमाध्यमेन अस्मिन् वर्षे जनवरीमासे उक्तं यत् लॉकहीड् मार्टिन् इत्यनेन विकसितं एसआर-७२ हाइपरसोनिक टोहीविमानं २०२५ तमे वर्षे प्रथमं उड्डयनपरीक्षां कर्तुं योजनां करोति। अस्य टोहीविमानस्य अधिकतमं उड्डयनवेगः प्रतिघण्टां ६,००० किलोमीटर् अधिकः भवति, मानवरहितं पुनः उपयोक्तुं च शक्यते इति कथ्यते अमेरिकीवायुसेना अस्मिन् वर्षे मार्चमासे उक्तवती यत् अमेरिकीवायुसेनासंशोधनप्रयोगशालायाः केन्द्रं पुनःप्रयोगयोग्यं अतिध्वनिटोहीविमानं प्रति स्थास्यति।
आन्तरिकविदेशीयसंसाधनानाम् एकीकरणं कुर्वन्तु। एकतः घरेलु-उद्योगैः सह संयुक्तं अनुसन्धानं विकासं च। उदाहरणार्थं, संयुक्तराज्यसंस्थायाः स्पेक्टर एयरोस्पेस् निगमः द्वय-मोड-रैम्जेट्-इञ्जिनेषु प्लाज्मा-इग्निशन-दहन-प्रौद्योगिकीम् प्रयोक्तुं योजनां करोति तथा च वर्षद्वयेन अन्तः हाइपरसोनिक-प्रदर्शकस्य उड्डयन-सत्यापनं कर्तुं योजनां करोति सटीकं प्रणालीप्रदर्शनदत्तांशं प्रदातुं सुविधा। अपरपक्षे अन्तर्राष्ट्रीयसहयोगिभिः सह सहकार्यं कुर्वन्तु। २०२२ तमस्य वर्षस्य एप्रिलमासे अमेरिका, ब्रिटेन, आस्ट्रेलिया च संयुक्तरूपेण "त्रिपक्षीयसुरक्षासाझेदारी" इत्यस्य परिधिमध्ये हाइपरसोनिक-क्षेपणास्त्र-विकासस्य निर्णयं कृतवन्तः । २०२४ तमे वर्षे मेमासे अमेरिकी-क्षेपणास्त्र-रक्षा-संस्थायाः जापानी-रक्षा-मन्त्रालयेन च संयुक्तरूपेण हाइपरसोनिक-क्षेपणास्त्र-रक्षा-शस्त्राणां विकासाय संयुक्तं वक्तव्यं प्रकाशितम् ।
तदतिरिक्तं अमेरिकीसैन्यं क्रमेण अतिध्वनि-अवरोध-प्रणालीं निर्माति । २०२३ तमस्य वर्षस्य एप्रिलमासे अमेरिकीसैन्येन हाइपरसोनिक-क्षेपणास्त्रसहितानाम् उड्डयन-लक्ष्याणां अन्वेषणाय, अनुसरणाय च १० नवीन-पीढीयाः अन्तरिक्ष-आधारित-परिचय-अनुसरण-प्रणाली उपग्रहाः निरन्तरं प्रक्षेपिताः अमेरिकी-अन्तरिक्ष-सेनायाः अन्तरिक्ष-सञ्चालन-विभागेन अद्यैव उक्तं यत्, जटिल-युद्धक्षेत्र-वातावरणेषु सैन्यस्य अनुकूलनक्षमतायां, प्रतिक्रिया-क्षमतायां च सुधारं कर्तुं २०३० तमस्य वर्षस्य आरम्भपर्यन्तं भूमौ वायुतले च गच्छन्तं लक्ष्यं निरीक्षितुं विनिर्मितानि उपग्रहानि परिनियोजितुं अन्तरिक्षसेना अपेक्षां करोति अन्येषु अवरोधनप्रणालीषु रेथियोनस्य "लो लेयर एयर डिफेन्स मिसाइल डिफेन्स सेन्सर" तथा अमेरिकी मिसाइल डिफेन्स एजेन्सी इत्यस्य "ग्लाइड इन्टरसेप्टर्" "ग्लाइड डिस्ट्रॉयर्" च सन्ति
भविष्ये जोखिमाः, आव्हानानि च सन्ति
विश्लेषकाः अवदन् यत् अतिध्वनिशस्त्रविकासे ये कष्टानि सन्ति तेषां विपर्ययार्थं अमेरिकादेशेन उपायानां श्रृङ्खला प्रवर्तते तथापि विविधसीमानां कारणात् अमेरिकादेशः अतिध्वनिशस्त्राणां द्रुतविकासं प्राप्तुं शक्नोति वा इति द्रष्टव्यम् अस्ति भविष्ये ।
समग्रं स्थितिनिर्धारणं अस्पष्टम् अस्ति। २०१७ तमे वर्षे अमेरिकादेशेन स्वस्य राष्ट्रियसुरक्षारणनीतिः समायोजितः तदनन्तरं अमेरिकीसेना, नौसेना, वायुसेना, अमेरिकी रक्षा उन्नतसंशोधनपरियोजना एजेन्सी, क्षेपणास्त्ररक्षा एजेन्सी इत्यादीनि यूनिट्-संस्थाः केवलं २ वर्षेषु न्यूनातिन्यूनं १७ अतिध्वनिशस्त्रपरियोजनानि प्रारब्धवन्तः एतावता कोऽपि परियोजना पूर्णतया सफला न अभवत् । विश्लेषणानुसारं अमेरिकादेशेन अद्यापि अतिध्वनिशस्त्राणां कृते सम्पूर्णा रणनीतिकयोजना न निर्गतवती, तस्य समग्रस्थापनं च अस्पष्टं भवति, येन समन्वयात्मकबलस्य निर्माणं कठिनं भवति
पवनसुरङ्गपरीक्षणं कठिनम् अस्ति । अतिध्वनिशस्त्राणां कृते बहूनां वायुसुरङ्गपरीक्षाणां आवश्यकता भवति, परन्तु अमेरिकादेशे अधिकांशः वायुसुरङ्गाः शीतयुद्धकाले निर्मिताः आसन्, ते अतिध्वनिपरीक्षायाः शर्ताः पूरयितुं न शक्नुवन्ति तदतिरिक्तं व्यावसायिकविश्लेषकाः अवदन् यत् अमेरिकादेशे वायुसुरङ्गानाम् अभावात् अमेरिका प्रायः नासा-सॉफ्टवेयरं चिनोति यत् परीक्षणार्थं उपध्वनितः अतिध्वनिपर्यन्तं प्रवाहक्षेत्राणां अनुकरणं कर्तुं विशेषज्ञः भवति तथापि एतत् अनुकरणसॉफ्टवेयरं रसायनस्य पूर्वानुमानं कर्तुं न शक्नोति विमानपृष्ठस्य रचना तथा रासायनिकसंरचना तापमानपरिवर्तनेन क्षेपणास्त्रसामग्रीविकासस्य आधारस्य अभावः भवति ।
परियोजनाः जोखिमपूर्णाः सन्ति। अमेरिकी रक्षा उत्तरदायित्वकार्यालयेन अस्मिन् वर्षे अन्वेषणप्रतिवेदने उक्तं यत् अमेरिकीसैन्यः अद्यापि विशालधनराशिं व्यययित्वा परिचालनात्मकहाइपरसोनिकशस्त्राणां प्रथमसमूहं नियोक्तुं असफलः अस्ति, काङ्ग्रेसः अद्यापि विवरणस्य विषये अस्पष्टः अस्ति, तथा च तत्सम्बद्धानां परियोजनानां प्रमुखाः जोखिमाः भवितुम् अर्हन्ति . (तियान होङ्गकुइ) ९.
स्रोतः चीनराष्ट्रीयरक्षासमाचारः
प्रतिवेदन/प्रतिक्रिया