समाचारं

जालस्य प्रथमा महिला-एङ्करः 10 कोटिभ्यः अधिकैः प्रशंसकैः सह जन्म प्राप्नोति, क्षिन् च नूतन-पीढीयाः लाइव-प्रसारणस्य प्रवक्तृत्वेन डण्डन्-इत्यस्य चयनं करोति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे शीर्षस्य लंगरस्य परिदृश्यं अशांतं भविष्यति । १९ सितम्बर् दिनाङ्के कुआइशौ-एङ्करः डण्डन्-इत्यनेन घोषितं यत् तस्याः प्रशंसकानां संख्या १० कोटिभ्यः अधिका अस्ति, येन सा एकमात्रः महिला-एङ्करः अभवत् यस्याः सम्पूर्णे जालपुटे १० कोटिभ्यः अधिकाः प्रशंसकाः सन्ति
तथ्याङ्कानुसारं डण्डनस्य मूलनाम याङ्ग रुन्क्सिन् इति आसीत्, तस्याः जन्म १९९७ तमे वर्षे अभवत्, यदा सा महाविद्यालये आसीत् तदा सा महाविद्यालयात् स्नातकपदवीं प्राप्त्वा ६ ऑनलाइन-भण्डारस्य स्वामित्वं कृतवती, प्रवेशं च आरब्धवती आपूर्तिशृङ्खलाक्षेत्रम् । २०१९ तमे वर्षे सा xinxuan group इति प्रमुखे ई-वाणिज्यकम्पनीयां सम्मिलितवती, xinsuan इत्यस्य संस्थापकस्य xin youzhi (स्क्रीननाम xinba) इत्यस्य प्रशिक्षुः अभवत् तस्याः प्रथमप्रसारणस्य gmv २४ मिलियन युआन् अतिक्रान्तवान् ततः परं xinxuan इत्यस्य आपूर्तिशृङ्खलायाः, यातायातसमर्थनस्य च धन्यवादेन dandan नूतनानि विक्रय-अभिलेखानि निरन्तरं स्थापयति ।
समाचारानुसारं २०२० तमस्य वर्षस्य मार्चमासे एककोटिभ्यः अधिकाः प्रशंसकाः सन्ति इति दण्डनः एकस्मिन् लाइवप्रसारणे ३० कोटिभ्यः अधिकवस्तूनाम् विक्रयणस्य अभिलेखं प्राप्तवान्, तथा च सम्पूर्णे जालपुटे शीर्षपञ्च ई-वाणिज्य-एंकरः अभवत् तस्मिन् वर्षे लाइव प्रसारणविक्रयः।
पञ्चवर्षेभ्यः वृद्धेः अनन्तरं डण्डन्-नगरस्य कुआइशौ-प्रशंसकाः १० कोटिः अतिक्रान्ताः, एकस्य लाइव्-प्रसारणस्य जीएमवी-इत्येतत् २ अर्ब-युआन्-चिह्नं अतिक्रान्तम् तृतीयपक्षीयदत्तांशैः ज्ञायते यत् २०२३ तमे वर्षे कुआइशौ इत्यस्य वार्षिकवितरणसूचौ डण्डन् प्रथमस्थाने अस्ति, यस्य जीएमवी प्रायः २० अरब युआन् अस्ति, येन सः लाइव स्ट्रीमिंग् इत्यस्य नूतना राज्ञी अस्ति
"दण्डनस्य १०० मिलियनं भङ्गस्य युद्धस्य" विशेषस्य लाइव प्रसारणकार्यक्रमस्य वार्म-अप-स्थले दण्डनस्य लघुशरीरं विशालशक्त्या विस्फोटितम्, तस्य कुरकुरा स्वरः च विशाले स्थले प्रतिध्वनितवान् तस्याः पृष्ठतः शीर्ष-शत-ब्राण्ड्-शिरः स्थिताः आसन्, उत्पादैः पूर्ण-निष्कपटतायाः च सह, दण्डनस्य लाइव-प्रसारणस्य पूर्णतया समर्थनं कृतवन्तः यत् १० कोटि-अधिकं भवति स्म कुआइशौ टिप्पणीक्षेत्रे प्रायः दशसहस्राणि सन्देशाः सन्ति, यथा विशालः "इच्छाकुण्डः" ।
अन्तिमेषु वर्षेषु सिम्बा क्रमेण लाइव-प्रसारणस्य आवृत्तिं न्यूनीकृत्य दण्डान् उद्योगे अग्रणीं कृतवान्, यदा तु सः आपूर्तिशृङ्खला, एंकर-प्रशिक्षणम् इत्यादिषु क्षेत्रेषु पुनः आगतः यथा वयं सर्वे जानीमः, आपूर्तिशृङ्खला सर्वदा सिम्बा इत्यस्य “प्रोत्साहनम्” आसीत् -सञ्चालितब्राण्ड् यथा “कपासगुप्तशब्दः” व्यय-प्रभावशीलतातः “गुणवत्ता-मूल्य-अनुपातः” आक्रामकरूपेण परिवर्तनम् । xinxuan इत्यनेन सहस्राणां जनानां उत्पादचयनं, गुणवत्तानियन्त्रणं, मूल्यसत्यापनदलं, १६०० तः अधिकानां ग्राहकसेवादलं, स्वस्य स्मार्टक्लाउड्-गोदामस्य निर्माणं, लाइव-प्रसारण-ई-वाणिज्यस्य कृते आपूर्तिशृङ्खला-खातं च निर्मितम् उद्योग।
२०२० तमे वर्षात् सिन्क्सुआन् इत्यनेन प्रतिभायाः वृद्धिः अपि निरन्तरं कृता, तथा च क्रमशः एकदर्जनाधिकाः अरबपति-एङ्कर-जनाः सेविताः । नवीनसूचीदत्तांशैः ज्ञायते यत् डण्डन्, शी डाली, झाओ मेङ्गचे, जू जी इत्यादयः सर्वे २०२३ तमे वर्षे कुआइशौ लाइव् प्रसारणस्य शीर्षदश जीएमवी-मध्ये प्रवेशं कृतवन्तः ।
यथा दण्डन् उक्तवान्, विशेषज्ञता एव भविष्यस्य एकमात्रं टिकटम् अस्ति। xinxuan इत्यत्र सम्मिलितस्य अनन्तरं सा शीघ्रमेव वस्त्रात् सौन्दर्यं, भोजनं, विद्युत् उपकरणं इत्यादीनि क्षेत्राणि पारं कृतवती, प्रत्येकस्य उद्योगस्य गहनबोधं प्राप्तवती, सा पोषणविशेषज्ञः इत्यादीनि प्रमाणपत्राणि अपि प्राप्तवती, पूर्णवर्गस्य लंगरं च अभवत् "उद्योगः न्यूनमूल्यानां अनुसरणं कृत्वा उत्पादानाम् सेवानां च गुणवत्तायां अधिकं ध्यानं दातुं परिवर्तमानः अस्ति। अहं सर्वान् उत्पादान् सम्यक् अवगन्तुं पचयितुं च आग्रहं करोमि, तान् अनुशंसितुं पूर्वं तान् प्रयतन्ते, पूर्णतया सज्जाः भवितुम् च पूर्णतया सज्जाः भवेयुः। यदा भवान् स्वस्य प्रयासं करोति best, any difficulties will be overcome ते सर्वे भवन्तं रियायतं दास्यन्ति" इति दण्डनः अवदत्।
एककोटिभ्यः अधिकाः प्रशंसकाः भवन्ति इति उत्तरदायित्वस्य सम्मुखे दण्डनः स्वीकृतवान् यत् सः "कृशहिमस्य उपरि गच्छति" इति । विगतपञ्चवर्षेषु तस्याः लाइव् प्रसारणकक्षे कुलम् ८८ कोटिः आदेशाः विक्रीताः, उपयोक्तृपुनर्क्रयणस्य दरः च ६६.७% अस्ति । "उपयोक्तारः एव मम कृते भोजनं, वस्त्रं, आवासं, परिवहनं च यावत् शिक्षणं, विकासं च यावत् सर्वं न्यस्तवन्तः, ते च मां अत्र आनीतवन्तः यत् सः स्वस्य विश्वासस्य अनुरूपं जीविष्यति, निरन्तरं गहनं करिष्यति उद्योगे, तथा च उपयोक्तृभ्यः उत्तमाः उत्पादाः सेवाश्च प्रदातुं शक्नुवन्ति।
८ सितम्बर् दिनाङ्के डण्डन् कृषकाणां सहायार्थं लाइव् प्रसारणार्थं स्वस्य गृहनगरं जिलिन्-नगरं प्रत्यागतवान्, येन १०० तः अधिकानां जिलिन्-विशेषतानां विक्रयणं १६ कोटि-युआन्-अधिकं भवितुं साहाय्यं कृतवान् एतत् लाइव प्रसारणं तस्याः दायित्वं "ठोसं" कर्तुं शक्नोति स्म । "अहं मम दलं चीनदेशे नेतुम् इच्छामि यत् ग्रामीणपुनरुत्थानस्य सहायतां निरन्तरं कर्तुं शक्नोमि तथा च पर्वतेषु निगूढानि निधयः अस्माकं पूर्वजैः प्रदत्तानि अमूर्तसांस्कृतिकविरासतां च देशस्य सर्वेषु भागेषु आनेतुं इच्छामि।
दीर्घकालं यावत् लाइव स्ट्रीमिंग् इत्यस्य जीवनरेखा अखण्डता सेवा च भवति । उद्योगस्य स्वस्थविकासं प्राप्तुं व्यावसायिकलंगराः, परिष्कृताः परिचालनाः च अत्यावश्यकाः सन्ति । अधिकव्यावसायिकानां ऊर्जावानानां च शीर्ष-एंकर-जनानाम् एकस्याः नूतन-पीढीयाः उद्भवः उद्योगं प्रेरयति, लाइव-प्रसारण-ई-वाणिज्यस्य त्वरित-पुनरावृत्तिं च प्रवर्धयति |.
(सूचना)
प्रतिवेदन/प्रतिक्रिया