समाचारं

विवरणं प्रकाशितम् ! पूर्वमेव योजनाकृतम् ? सञ्चारसाधनं ५ मासपूर्वं क्रीतवान्, लेबनानदेशं आगमनात् पूर्वं विस्फोटकैः सह रोपितः आसीत् ।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेडोनगरे १७, १८ सितम्बर् दिनाङ्केषु संचारसाधनविस्फोटेषु ३७ जनाः मृताः, २९३१ जनाः घातिताः च। चिह्नानां आधारेण न्याय्यं चेत् तस्मिन् दिने विस्फोटिताः अधिकांशः उपकरणाः icom v82 walkie-talkies इति जापानीकम्पनीद्वारा निर्मिताः आसन् । परन्तु कम्पनीयाः कार्यकारिणः १९ सेप्टेम्बर् दिनाङ्के मीडिया-माध्यमेभ्यः अवदन् यत् “विस्फोटिताः वाकी-टॉकी-इत्येतत् यथार्थं वा इति पुष्टयितुं असम्भवम्” इति ।
icom-कार्यकारीणां मते v82-वाकी-टॉकी-इत्यस्य निर्माणं कृत्वा २००४ तमे वर्षे अक्टोबर्-२०१४ पर्यन्तं मध्यपूर्व-देशेषु अन्येषु च स्थानेषु निर्यातः कृतः ।तदनन्तरं तेषां विच्छेदः कृतः, पुनः कदापि न निर्यातितः अस्मिन् वाकी-टॉकी-माडल-मध्ये प्रयुक्ता बैटरी अपि विच्छिन्ना अस्ति । तदतिरिक्तं वार्तापत्रेभ्यः न्याय्यं चेत् लेबनानदेशे विस्फोटितानां वाकी-टॉकी-वाहनानां "लेजर-होलोग्राफिक-नकली-विरोधी-चिह्नानि नासन् यदा ते कारखानात् निर्गतवन्तः तदा "अतः विस्फोटः अभवत् वा इति पुष्टिः कर्तुं न शक्यते।"
कार्यकारी अपि अवदत् यत् एतत् वाकी-टॉकी-माडलं पूर्वं केवलं जापानदेशस्य वाकायामा-प्रान्तस्य कम्पनीयाः कारखाने एव निर्मितम् आसीत् । तस्य मते अस्मिन् कारखाने "रोबोट्-उत्पादन-रेखा अस्ति या एतावता द्रुतगतिना अस्ति यत् विस्फोटक-यन्त्राणां भारस्य समयः असम्भवः" इति ।
अमेरिकी-इजरायल-माध्यमेषु विवरणं प्रकाशितम्, इजरायल्-देशः च एकवर्षपूर्वं सज्जतां आरब्धवान्
सर्वप्रथमम् अस्य आक्रमणस्य विषये अहं अमेरिकी-इजरायल-माध्यमेन प्रकटितानि कानिचन नवीनतम-विवरणानि योजयितुम् इच्छामि | १९ दिनाङ्के इजरायलस्य सार्वजनिकप्रसारणनिगमेन अमेरिकादेशस्य न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​उद्धृत्य उक्तं यत् इजरायल्-देशेन अस्य आक्रमणस्य आरम्भार्थं दीर्घकालं यावत् जटिलं च सज्जता कृता अमेरिकी-इजरायल-गुप्तचर-अधिकारिणः उद्धृत्य प्रतिवेदने उक्तं यत् इजरायल-गुप्तचर-संस्थायाः आक्रमण-प्रक्षेपणार्थं आच्छादनार्थं न्यूनातिन्यूनं एकवर्षपूर्वं संचार-उपकरण-निर्माण-विशेषज्ञं कम्पनीं स्थापितं, एतेषां परस्परं परिचयं गोपनार्थं च क्रमशः त्रीणि कम्पनयः स्थापिताः companies इदं साधारणकम्पनी इव कार्यं करोति, तस्य मुख्यग्राहकः लेबनानदेशस्य हिजबुलः अस्ति । यत् पेजर्-आदि-उपकरणं विस्फोटितम् अभवत्, ते अस्मिन् वर्षे पूर्वं लेबनान-हिजबुल-सङ्घस्य आवश्यकतानुसारं विशेषरूपेण परिकल्पिताः, निर्मिताः च आसन्, एवं च ते विस्फोटकानाम् अल्पमात्रायां छेदनं कर्तुं, स्थापयितुं च समर्थाः अभवन्
यदा १७ दिनाङ्के आक्रमणं जातम् तदा इजरायल्-गुप्तचर-संस्थायाः अरबीभाषायां सूचनां प्रकाशयितुं लेबनान-हिजबुल-सङ्घस्य वरिष्ठनेतृणां अनुकरणं कृत्वा, यदा प्रासंगिकाः कर्मचारिणः सूचनां पश्यन्ति स्म तदा उपकरणानि विस्फोटितवती १८ दिनाङ्के लेबनानदेशे अन्यस्य बमप्रहारस्य विषये इजरायल्-माध्यमेन प्रासंगिकस्रोतानां उद्धृत्य उक्तं यत् बम-आक्रमणं मुख्यतया लेबनान-हिजबुल-सङ्घटनेन सैन्यसञ्चारार्थं प्रयुक्तेषु उपकरणेषु अभवत् तथापि एषा संख्या १७ दिनाङ्के अपेक्षया न्यूना आसीत् , due to the bombing नष्टानि उपकरणानि बृहत्तराणि आसन्, अधिकानि विस्फोटकानि च आसन्, अतः विस्फोटस्य प्रभावः अधिकः आसीत् । एषः उपकरणानां समूहः अपि पञ्चमासाभ्यः पूर्वं लेबनानदेशस्य हिजबुल-सङ्घटनेन पेजर्-सहितं क्रीतवान् ।
मीडिया विश्लेषणं मन्यते यत् १८ दिनाङ्के विस्फोटस्य उद्देश्यं कारणं च एतत् आसीत् यत् सर्वप्रथमं लेबनानदेशस्य हिजबुल-सङ्घटनेन प्रासंगिक-उपकरणानाम् निरीक्षणं सुदृढं कृतम्, येन इजरायल-सेना सुरक्षा-लूपहोल्-आविष्कारात् पूर्वं अवशिष्टानां उपकरणानां विस्फोटनं कर्तुं प्रेरितवती द्वितीयतया, विस्फोटः अधिकं भवितुम् अर्हति लेबनान-हिजबुल-सङ्घस्य क्षतिं करोति ।
१९ तमे स्थानीयसमये सायंकाले अस्माकं संवाददाता ज्ञातवान् यत् संयुक्तराष्ट्रसङ्घस्य लेबनानदेशस्य मिशनेन सुरक्षापरिषदः कृते पत्रे उक्तं यत् प्रारम्भिकजागृत्यानुसारं लेबनानदेशस्य अधिकारिभिः ज्ञातं यत् विस्फोटकसञ्चारसाधनं आगमनात् पूर्वं विस्फोटकं रोपितम् अस्ति देशे , एतेषु यन्त्रेषु इलेक्ट्रॉनिकसन्देशान् प्रेषयित्वा विस्फोटयन्ति ।
व्यापकः चीन केन्द्रीयरेडियो तथा दूरदर्शन अन्तर्राष्ट्रीय ऑनलाइन सीसीटीवी समाचार ग्राहक सीसीटीवी अन्तर्राष्ट्रीय समाचार
स्रोतः - अन्तर्राष्ट्रीयः ऑनलाइन
प्रतिवेदन/प्रतिक्रिया