समाचारं

डोङ्ग जुन्झौ, एकः राष्ट्रियः आदर्शः सेवानिवृत्तः सैनिकः : जनानां जीवनस्य सम्पत्तिस्य च सुरक्षायाः रक्षणार्थं ३० वर्षाणि यावत् पुलिस-अधिकारीरूपेण कार्यं कृतवान्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, गुइलिन्, सितम्बर् २० दिनाङ्कः : शीर्षकम् : राष्ट्रियप्रतिरूपः सेवानिवृत्तः सैनिकः डोङ्ग जुन्झौ : जनानां जीवनस्य सम्पत्तिस्य च सुरक्षायाः रक्षणार्थं पुलिस-अधिकारिणः रूपेण ३० वर्षाणां सेवा
लेखक ओउ हुइलन तु लिसा
"क्षेत्रेषु बालकात् सैन्यशिबिरे सैनिकपर्यन्तं, सैन्यशिबिरे सैनिकात् जनपुलिसदलपर्यन्तं च प्रत्येकं परिवर्तनं न केवलं मम तादात्म्ये परिवर्तनं, अपितु मम उत्तरदायित्वस्य, मिशनस्य च उदात्तीकरणम् अपि अस्ति। अद्यैव गुइलिन्-नगरस्य नूतन-साइबर-अपराध-अनुसन्धान-दलस्य, गुआङ्ग्सी-प्रान्तस्य टुकड़ी-नेता डोङ्ग-जुन्झोउ-इत्यनेन साक्षात्कारे उक्तम्।
भवन्तः स्वस्य सैन्य-पुलिस-वृत्तिम् कथं पश्यन्ति ? एतस्य प्रश्नस्य सम्मुखे डोङ्ग जुन्झोउ उत्तरं दत्तवान् यत् "मम पिता सैनिकः आसीत् । बाल्ये अहं बहुधा तस्य सेनाजीवनस्य, सैनिकानाम् उत्तरदायित्वस्य च विषये कथयन्तं श्रुतवान् । मया यत् श्रुतं दृष्टं च तत् प्रभावितं मया कृतम् a dream of being a police officer since i was a child." तस्य कृते एतत् एकं व्यवसायरूपेण न्यायस्य रक्षणाय, अपराधानां समाधानार्थं, दुष्टानां ग्रहणाय, जनानां जीवनस्य, सुरक्षायाः च रक्षणाय स्वकीयानां कार्याणां उपयोगः अवश्यं करणीयः।
एकस्य युवकस्य पुलिसस्वप्नम्
१९८९ तमे वर्षे १६ वर्षीयः डोङ्ग जुन्झौ हेबेईप्रान्ते स्वस्य गृहनगरं त्यक्त्वा केवलं आन्तरिकमङ्गोलियासशस्त्रपुलिसदलस्य चतुर्थदलस्य सेवां कृतवान् अनिवार्यसैनिकरूपेण त्रिवर्षीयसैन्यसेवायां सः न केवलं ग्रहणं युद्धं च कुर्वन्, परन्तु कुटुम्बस्य, देशस्य च गुरुभावनाः अपि अवगच्छति स्म ।
"मम सैन्यवृत्तेः समाप्तेः अनन्तरं मम बाल्यस्वप्नस्य समीपं गन्तुं १९९३ तमे वर्षे गृहात् २००० किलोमीटर् दूरे स्थितं गुआङ्गक्सीनगरं गत्वा सार्वजनिकसुरक्षाकार्यार्थं आवेदनं कर्तुं मया निश्चयः कृतः" इति डोङ्ग जुन्झौ अवदत्
मातापितृणां विषये कथयन् बहुवर्षेभ्यः गृहात् दूरं गतः डोङ्ग जुन्झोउ सर्वदा स्मर्यते यत् स्वपित्रा यत् उक्तवान् - "सत्पुरुषस्य सर्वत्र महत्त्वाकांक्षाः सन्ति, यदा तस्य देशः भवति तदा एव तस्य परिवारः भवितुम् अर्हति। "मम पितुः वचनं मां प्रेरयति। अधुना प्रत्येकं बहिः गच्छामि, 'गृहे चिन्ता न कुर्वन्तु, बहिः सुरक्षिताः भवन्तु, सुरक्षिततया गृहं आगच्छन्तु।' me to focus on realizing my dreams." "डोङ्ग जुन्झोउ इत्यनेन उक्तं यत् उत्सवस्य ऋतौ सः स्वपरिवारस्य अधिकं स्मरणं करोति मातापितृभ्यः पुत्रधर्मः।
"५+२" दिवारात्रौ रक्षणम्
सैनिकत्वस्य अनुभवेन डोङ्ग जुन्झोउ इत्यनेन सैन्यशैली, सैन्यभावना, सैन्यप्रत्ययाः च स्वस्य अस्थिषु गभीररूपेण उत्कीर्णाः सन्ति सः साहसस्य, धैर्यस्य, न्यायस्य अनुसरणस्य, कष्टानां निर्भयस्य च सैनिकस्य उत्तमगुणान् निर्वाहयति, अनुमन्यते जीवनस्य विभिन्नेषु चरणेषु पदेषु च उत्कृष्टतां प्राप्तुं तं ३५ वर्षाणां परिश्रमस्य परिश्रमस्य च।
२००० तमे वर्षे उत्तमसैन्यक्षमतायुक्तः डोङ्ग जुन्झौ क्रमशः उपकप्तानः, प्रशिक्षकः, तृतीयब्रिगेडस्य कप्तानः, टुकड़ीयाः अनुशासननिरीक्षणआयोगस्य सचिवः, अपराधिनः षष्ठब्रिगेडस्य (विशेषपुलिसदलस्य) उपदलस्य कप्तानरूपेण च कार्यं कृतवान् गुइलिन् नगरपालिका जनसुरक्षा ब्यूरो के पुलिस टुकड़ी।
डेटा नक्शा : गुइलिन् नगरपालिका जनसुरक्षाब्यूरो इत्यस्य नवीनसाइबरअपराधजागृतिदलस्य नेता डोङ्ग जुन्झौ इत्यनेन कार्यनियोजनं कर्तुं नगरस्य सर्वेषां काउण्टी-जिल्लाशाखानां धोखाधड़ीविरोधीविभागानाम् आयोजनं कृतम्। फोटो गुइलिन् जनसुरक्षा ब्यूरो इत्यस्य सौजन्येन
डोंग जुन्झौ सेनायां ज्ञातानां कौशलानाम् रणनीतिनां च विस्तारं कृत्वा आपराधिकजाँचविशेषपुलिसपदाधिकारिणां व्यापकक्षमतासु सुधारं कर्तुं शारीरिकसुष्ठुता, गठनं, ग्राप्लिंग्, शूटिंग् इत्यादिषु पक्षेषु व्यापकं प्रशिक्षणं प्रदत्तवान् तस्मिन् एव काले सः सैन्यकृतप्रतिरूपेण दलस्य प्रबन्धनस्य आग्रहं कृतवान् ।
"'5+2' baijiahei' दीर्घकालीन अतिभारकार्यम् अस्माकं विशेषपुलिसस्य दैनिकं दिनचर्या अस्ति lead in detection.व्यापकप्रभावयुक्तानां प्रमुखप्रकरणानाम् अत्यधिकसंख्या कृता अस्ति। गम्भीरपरिणामयुक्तस्य प्रमुखस्य प्रकरणस्य, दुष्टस्य निराशस्य च गुण्डस्य सम्मुखे सः कदापि न संकोचम् अकरोत्, न च भ्रमितवान् ।
१९९९ तमे वर्षे मेमासे गुआङ्ग्क्सी-नगरस्य प्रथमः द्रुतमार्गः गुइलिउ-द्रुतमार्गः यातायातस्य कृते उद्घाटितः अभवत् ततः किञ्चित्कालानन्तरं सशस्त्र-डकैतानां समूहः गुइलिउ-द्रुतमार्गं प्रति त्वरितरूपेण अवरुद्ध्य लुण्ठनं कृतवान्, येन ट्रकचालकानाम् सशस्त्र-डकैतीयाः बहवः गम्भीराः प्रकरणाः अभवन्
"स्वाट्-दलस्य सदस्यतायाः बहुकालानन्तरं मया एतादृशः प्रकरणः सम्मुखीकृतः, अहं च किञ्चित् घबराहटः अभवम्।" he did किञ्चित् भयं विना सः होटेलस्य द्वारं पादप्रहारेन उद्घाटितवान् तथा च सः तस्य सहचरैः सह एकस्मिन् एव समये चत्वारः अपराधिनः शङ्किताः गृहीतवन्तः, तत्रैव त्रीणि बन्दूकानि च जप्तवान् व्यक्तिगत योग्यता।
तदनन्तरं डोङ्ग जुन्झौ तस्य सहकारिभिः सह निराशगुण्डैः सह शिरःशिरः सम्मुखीकरणस्य बहवः क्षणाः अनुभविताः, ते च सर्वदा प्रथमं जनानां हितं मनसि धारयन्ति स्म "अहं यत् करोमि तत् मम प्रियम्। मम स्वप्नः अस्ति यत् अहं पुलिस-अधिकारी भूत्वा तस्मिन् समर्पितः भवेयम्। अहं कियत् अपि कठिनः क्लान्तः वा अस्मि तथापि अहं तस्य आनन्दं लभते। प्रत्येकं प्रकरणस्य समाधानानन्तरं शङ्कितः कानूनेन दण्डितः भवति , वयं च अतीव प्रसन्नाः स्मः।"
आँकडा नक्शा : स्वायत्तक्षेत्रस्य उत्कृष्टदिग्गजानां कृते पदकप्रदानार्थं संगोष्ठ्यां डोङ्ग जुन्झौ भाषणं करोति। फोटो गुइलिन् जनसुरक्षा ब्यूरो इत्यस्य सौजन्येन
एकस्य प्रमुखस्य प्रकरणस्य सम्मुखे सः कदापि न संकोचम् अकरोत्, न वा अस्य कृते डोङ्ग जुन्झौ इत्ययं विविधप्रकारस्य आपराधिकप्रकरणानाम् समाधानं कृतवान्, ८०० तः अधिकान् आपराधिकसंदिग्धान् गृहीतवान्, प्रायः १०० अपराधिकदलानि च समाप्तवान् १ प्रथमश्रेणीयाः व्यक्तिगतगुणाः, १ व्यक्तिगताः द्वितीयश्रेणीयाः योग्यताः, ३ व्यक्तिगततृतीयश्रेणीगुणाः च २०२० तमे वर्षे "गुआंगक्सी झुआङ्ग स्वायत्तक्षेत्रस्य उत्कृष्टः सेवानिवृत्तः सैनिकः" इति मानदं उपाधिं प्राप्तवान् तथा च २०२४ तमे वर्षे मानदं प्राप्तवान् title of "राष्ट्रीय आदर्श सेवानिवृत्त सैनिक।"
स्कन्धेषु उत्तरदायित्वं उत्तराधिकारः च
पुलिसैः टिप्पणी कृता यत् डोङ्ग जुन्झौ दयालुः निष्पक्षः च आसीत्, अग्रजः इव सर्वेभ्यः बहु परिचर्या च चिन्ता च दर्शितवान् यदा सः दलस्य प्रबन्धनं कुर्वन् "कृष्णमुखः श्वशुरः" इव दृढनिश्चयः असहानुभूतिः च आसीत् । , येन सर्वेषां सम्मानः, प्रेम च अभवत् ।
हुआङ्ग वेई २००३ तमे वर्षे स्वाट्-दले सम्मिलितस्य अनन्तरं २० वर्षाणि यावत् डोङ्ग जुन्झौ इत्यनेन सह कार्यं कृतवान् ।सः डोङ्ग जुन्झौ इत्यस्य सदैव "मास्टर" इति कथयति । "यदा अहं प्रथमवारं यूनिट्-मध्ये सम्मिलितवान्, स्वाट्-दले नूतनः पुलिस-अधिकारी इति नाम्ना अहं व्यापारिककार्यैः परिचितः नासीत् । मास्टरः अस्मान् प्रश्नोत्तर-विधिः, प्रश्नोत्तर-योजना, संदिग्धस्य मनोवैज्ञानिक-स्थितेः विश्लेषणं च शिक्षयति स्म । सः अस्मान् कथं भवितुम् अपि शिक्षयति स्म एकः योग्यः आपराधिकः पुलिस-अधिकारी, यत्र प्रश्नोत्तर-कौशलं सुधारयितुम् अपि अस्ति ।
आपत्कालस्य सम्मुखे स्वाट्-दलस्य सदस्यानां सैन्यकौशलं अनुकूलनीयतां च संवर्धयितुं डोङ्ग जुन्झौ नामकः दिग्गजः स्वस्य शूटिंग्, ग्राप्लिंग्, रणनीतिः, अनुकूलनक्षमता इत्यादीनि सैन्यकौशलं गुणं च आरक्षणं विना सर्वेभ्यः प्रदाति
२०२१ तमे वर्षे डोङ्ग जुन्झौ नूतनस्य साइबरअपराध-अनुसन्धान-दलस्य नेता नियुक्तः यदा गुइलिन्-नगरे बहुधा दूरसंचार-जाल-धोखाधड़ी-प्रकरणाः, जनानां कृते विशाल-हानिः, येषां पुनर्प्राप्तिः कठिना आसीत्, तथा च बहूनां प्रमुख-धोखाधड़ी-सम्बद्धानां कर्मचारिणां फसत् देशान्तरम्।
"सः मम नेता मम शिक्षकः च अस्ति। 'कठोरप्रबन्धनं प्रेम्णा परिचर्या च' तस्मिन् सजीवरूपेण प्रतिबिम्बितम् अस्ति।"
"सः व्यावसायिकविषयेषु 'कठोरप्रबन्धने' ध्यानं ददाति, अविचलितं च सूचयिष्यति, आलोचनां च करिष्यति; सः उत्कृष्टविभागानाम् व्यक्तिनां च प्रोत्साहनं प्रशंसनं च करिष्यति; सः स्वसहकारिणः निष्कपटतया गम्भीरतापूर्वकं च 'प्रेम' करिष्यति चिन्ता-कठिनतानां निवारणाय टुकड़ीयाः नागरिकसहायकपुलिसपदाधिकारिणां, तथा च टुकड़ीं एकीकृते मैत्रीपूर्णे च 'बृहत्परिवारे' चालयितुं।" (अन्तम्)
प्रतिवेदन/प्रतिक्रिया