समाचारं

चीनदेशः सीरियादेशस्य सार्वभौमत्वस्य प्रादेशिकअखण्डतायाः च उल्लङ्घनस्य समाप्त्यर्थं आग्रहं करोति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, संयुक्तराष्ट्रसङ्घः, २० सितम्बर् (रिपोर्टरः पान युन्झाओ) संयुक्तराष्ट्रसङ्घस्य चीनस्य उपस्थायिप्रतिनिधिः गेङ्गशुआङ्गः २० दिनाङ्के सीरियादेशे राजनैतिकमानवतावादीविषयेषु सुरक्षापरिषदः जनसभायां वदति स्म यत् सीरियादेशस्य संप्रभुतायाः उल्लङ्घनम् तथा प्रादेशिक अखण्डता अवश्यं स्थगितव्या।

गेङ्ग शुआङ्ग् इत्यनेन उक्तं यत् "सीरिया-नेतृत्वेन सीरिया-स्वामित्वयुक्ता च" राजनैतिकप्रक्रिया एव सीरिया-प्रकरणस्य समाधानस्य एकमात्रं मार्गम् अस्ति । चीनदेशः संयुक्तराष्ट्रसङ्घस्य महासचिवस्य सीरियादेशस्य विशेषदूतस्य समर्थनं करोति यत् सः अस्य सिद्धान्तस्य अनुरूपं सर्वेषु पक्षेषु कार्यं निरन्तरं कर्तुं शक्नोति तथा सीरियासर्वकारेण सह परामर्शः। आतङ्कवादः सीरियादेशस्य राजनैतिकप्रक्रियायाः कृते दीर्घकालीनः खतरा अस्ति । चीनदेशः सीरियादेशे हाले आतङ्कवादीनां आक्रमणानां श्रृङ्खलायाः निन्दां करोति, सीरियासर्वकारस्य आतङ्कवादविरोधीप्रयत्नानाम् वर्धने समर्थनं करोति, अन्तर्राष्ट्रीयसमुदायं शून्यसहिष्णुतावृत्त्या आतङ्कवादीसैनिकानाम् निवारणाय एकत्र कार्यं कर्तुं आह्वयति।

गेङ्ग शुआङ्ग् इत्यनेन उक्तं यत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य प्रारम्भात् आरभ्य इजरायल्-देशः सीरिया-देशस्य अनेकस्थानेषु वायु-आक्रमणानि निरन्तरं कुर्वन् अस्ति, चीनदेशः च अस्य विषये अतीव चिन्तितः अस्ति |. चीनदेशः सर्वेभ्यः सम्बन्धितपक्षेभ्यः आह्वानं करोति यत् ते अधिकतमं संयमं कुर्वन्तु, सीरियासहितानाम् क्षेत्रीयदेशानां स्थिरतां निर्वाहयितुम् व्यावहारिकप्रयत्नाः च कुर्वन्तु। चीनदेशः इजरायल्-देशं सीरिया-देशस्य आक्रमणं त्यक्तुं आग्रहं करोति, विदेशीयसैनिकानाम् आग्रहं च करोति यत् ते सीरिया-देशे स्वस्य अवैध-सैन्य-उपस्थितिं समाप्तं कुर्वन्तु । सार्वभौमत्वस्य प्रादेशिकअखण्डतायाः च विषयेषु द्विगुणाः मानकाः न भवितुम् अर्हन्ति ।

गेङ्ग शुआङ्ग् इत्यनेन सीरियादेशे मानवीयविषयेषु चीनस्य स्थितिः सुसंगता इति बोधितम् । चीनदेशः सम्बन्धितपक्षेभ्यः आग्रहं करोति यत् ते सक्रियरूपेण सहकार्यं कुर्वन्तु, क्रॉस्-लाइन-उद्धारस्य प्रगतेः प्रवर्धनं च कुर्वन्तु। सम्प्रति सीरियादेशस्य कृते संयुक्तराष्ट्रसङ्घस्य मानवीयवित्तपोषणं भृशं अपर्याप्तम् अस्ति, येन शीघ्रं पुनर्प्राप्तिपरियोजनानां सुचारुतया कार्यान्वयने बाधा भवति। एकपक्षीयप्रतिबन्धैः सीरियादेशस्य पुनर्प्राप्तेः सामाजिकीकरणस्य च क्षमता गम्भीररूपेण दुर्बलतां प्राप्तवती, सीरियादेशस्य मानवीयस्थितेः उन्नयनार्थं बृहत्तमं बाधकं वर्तते, तत्क्षणमेव उत्थापनीयम्। (उपरि)