समाचारं

लण्डन्-नगरस्य शेयर-बजारः २० दिनाङ्के पतितः

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, लण्डन्, २० सितम्बर् (रिपोर्टरः झाओ ज़िउझी) लण्डन्-शेयर-बजारस्य फाइनेंशियल-टाइम्स् १००-समूहस्य औसतमूल्यसूचकाङ्कः २० दिनाङ्के ८२२९.९९ बिन्दुषु बन्दः अभवत्, यत् पूर्वव्यापारदिनात् ९८.७३ बिन्दुभिः अथवा १.१९% न्यूनम् अभवत् तस्मिन् दिने यूरोपस्य त्रयः प्रमुखाः स्टॉकसूचकाङ्काः सर्वत्र पतिताः ।

व्यक्तिगत-शेयरस्य दृष्ट्या तस्मिन् दिने लण्डन्-शेयर-बाजारे सेवा-समूहेन लाभस्य नेतृत्वं कृतम् अस्ति : यूनाइटेड् किङ्ग्डम्-देशस्य नेशनल् ग्रिड्-कार्पोरेशनस्य स्टॉक्-मूल्ये १.२७% वृद्धिः, रोल्स्-रॉयस् होल्डिङ्ग्स्-समूहस्य शेयर्-मूल्ये ०.२३% वृद्धिः, तथा च हार्ग्रेव्स् लैन्स्डाउन् इत्यस्मिन् वित्तीयसेवाकम्पन्योः शेयर्स् ०.२३%, बीमाप्रदाता फीनिक्स ग्रुप् इत्यत्र ०.१८%, मार्क्स् एण्ड् स्पेन्सर् इत्यस्य ०.०८% च वृद्धिः अभवत् ।

लण्डन्-शेयर-बजारस्य घटक-समूहेषु औद्योगिक-समूहेषु तस्मिन् दिने न्यूनतायाः नेतृत्वं जातम् ३.९८%, निवेशकम्पन्यो मेलरोज् इण्डस्ट्रीज इत्यस्य शेयरमूल्ये ३.८०%, खननकम्पनी एण्टोफागास्टा इत्यस्य शेयरमूल्ये ३.७९%, रसायनकम्पनी क्रोडा इन्टरनेशनल् इत्यस्य शेयरमूल्ये ३.७९% न्यूनता च अभवत्

अन्ययोः प्रमुखयोः यूरोपीय-शेयर-सूचकाङ्कयोः विषये, फ्रांस-देशस्य पेरिस्-शेयर-बजारस्य cac40-सूचकाङ्कः ७५००.२६-अङ्केषु बन्दः अभवत्, यत् पूर्वव्यापारदिनात् ११५.१५-अङ्कैः अथवा १.५१% न्यूनीकृत्य जर्मनी-देशस्य फ्रैंकफर्ट-शेयर-बाजारस्य dax-सूचकाङ्कः १८७२०.०१-अङ्केषु बन्दः अभवत् , पूर्वव्यापारदिनात् २८२.३७ अंकाः न्यूनाः, १.४९% न्यूनता । (उपरि)