समाचारं

रूसदेशः कठिनं प्रहारं करोति, अमेरिका, ब्रिटेन च हारम् आरभते, पुटिन् सैनिकवृद्धेः आदेशे हस्ताक्षरं करोति, युक्रेनदेशः च संकटग्रस्तः अस्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेन-देशयोः मध्ये अद्यापि द्वन्द्वः प्रचलति । सम्प्रति पूर्वीययुक्रेनदेशे अग्रपङ्क्तौ रूसीसेना लालसेनानगरे दबावं कृतवती अस्ति नवीनतमयुद्धप्रतिवेदनानुसारं रूसीसेना "डोनेट्स्कजनगणराज्ये" युक्रेनस्क्-नोवोग्रोडोव्का-नगरयोः मुक्तिं कृतवती अस्ति, अतीव शीघ्रं च अग्रे गच्छति the red army city इति । यद्यपि ज़ेलेन्स्की इत्यनेन बहिः जगति उक्तं यत् लालसेनानगरस्य दिशि अग्रपङ्क्तिः स्थिरः अभवत् तथापि साक्षात्कारं कृतवान् युक्रेनदेशस्य सेनापतिः स्पष्टतया एवम् न चिन्तितवान्

कुर्स्क-नगरस्य दिशि युक्रेन-सेना अपि कठिन-स्थितेः सम्मुखीभवति । रूसीसैन्यसेनापतिना उद्धृत्य रूसी उपग्रहसमाचारसंस्थायाः प्रतिवेदनानुसारं केचन युक्रेनदेशस्य युद्धकर्तारः कुर्स्क्-नगरे आक्रमणस्य समये मुख्यबलात् विच्छिन्नाः अभवन्, अधुना रूसीसैनिकैः परितः सन्ति युक्रेन-देशस्य शीर्ष-अधिकारिणः समर्थनार्थं सैनिकानाम् संयोजनाय प्रयतन्ते स्म, यत्र डोनेट्स्क-दिशातः सैनिकानाम् आक्षेपः अपि आसीत्, परन्तु युद्धं खलु अभवत्, परिणामाः च खलु नकारात्मकाः आसन्, येन ते गभीरतर-दुविधायां स्थापिताः

एतादृशेषु एव परिस्थितौ ज़ेलेन्स्की पुनः एकवारं पश्चिमेभ्यः आह्वानं कृतवान् यत् ते रूसदेशे गहनतया आक्रमणं कर्तुं दीर्घदूरपर्यन्तं शस्त्रप्रतिबन्धं हृत्वा स्थापयन्तु । अस्मिन् मासे १२ दिनाङ्के पुटिन् शीघ्रमेव प्रतिक्रियाम् अददात् यत् यदि पश्चिमदेशः युक्रेन-शस्त्रेषु प्रतिबन्धान् उत्थापयति तर्हि रूस-देशेन सह संघर्षे हस्तक्षेपस्य तुल्यम् भविष्यति, रूस-देशः च यत् धमकीम् अस्ति तदनुसारं समुचितनिर्णयान् करिष्यति इति। एते शब्दाः प्रत्यक्षतया कस्यापि निर्णयस्य क्षतिं न कृतवन्तः, परन्तु अनुवर्तने मेदवेदेवः वस्तुतः शब्दानां पूरकं कृतवान् अर्थात् "युक्रेनराजधानी कीवस्य विनाशार्थं परमाणुशस्त्राणाम् अतिरिक्तानां नूतनानां शस्त्राणां प्रयोगं न निराकरोति" इति मेदवेदेवः अपि बोधितवान् यत् वास्तवतः कस्यचित् परमाणुसङ्घर्षस्य आवश्यकता नास्ति, यतः एतस्य परिणामः गम्भीरतमः भविष्यति । तात्पर्यं यत् अन्तिमपदपर्यन्तं तस्य उपयोगः न भवति, परन्तु यदा अन्तिमपदं भवति तदा सर्वं रूसदेशः कथं परिभाषयति इति विषये निर्भरं भवति ।