समाचारं

१८ सेप्टेम्बर्-मासस्य प्रातःकाले चीनदेशस्य विमानवाहकपोतः डायओयुद्वीपान् परितः भ्रमित्वा जापानीयद्वीपद्वयस्य मध्ये गतः ।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य विमानवाहकं जहाजं प्रथमवारं जापानस्य "समीपस्थक्षेत्रं" तटतः २४ समुद्रीमाइलात् न्यूनं दूरे गतम्

वक्तव्यं यत् जनसेना अद्यापि सर्वदा हृदये "जापान" इति अभिनयं करोति! न, "१८ सितम्बर्-घटनायाः" वार्षिकोत्सवस्य पूर्वसंध्यायां जननौसेना शीघ्रमेव प्रशिक्षणजलात् अधुना एव प्रत्यागतस्य शाण्डोङ्गस्य स्थाने दीर्घसमुद्रप्रशिक्षणार्थं लिओनिङ्गविमानवाहकसमूहं "पश्चिमप्रशान्तसागरम्" प्रेषितवती जापानदेशस्य दक्षिणदिशि पश्चिमप्रशान्तसागरे एकमासपूर्वं विमानवाहकपोतनिर्माणम्। परन्तु अस्मिन् समये लिओनिङ्ग-विमानवाहक-निर्माणस्य मार्गः "सावधानीपूर्वकं परिकल्पितः" इति दृश्यते जापानस्य पश्चिमतमद्वीपेन योनागुनीद्वीपेन प्रत्यक्षतया दक्षिणदिशि गच्छन्तु इरिओमोटेद्वीपस्य इरिओमोटेद्वीपस्य च मध्ये वयं १८ सितम्बरस्य प्रातःकाले "निशिता" प्रशिक्षणजलं प्रविष्टवन्तः!

चीनीयविमानवाहकपोतस्य लियाओनिङ्ग् इत्यस्य चालनस्य विषये जापानी रक्षामन्त्रालयस्य अन्तर्गतं एकीकृतकर्मचारिनिरीक्षणविभागेन १८ दिनाङ्के घोषितं यत् : प्रथमवारं लिओनिङ्ग् विमानवाहकपोतः मार्गदर्शितक्षेपणास्त्रविध्वंसकद्वयं च योनागुनीयोः मध्ये "समीपस्थक्षेत्रात्" गतवन्तौ द्वीपः इरिओमोट् द्वीपः च जापानीसर्वकारेण चीनदेशाय गम्भीरचिन्ता प्रकटिता, रक्षामन्त्रालयः अपि चीनस्य अभिप्रायस्य विश्लेषणं कुर्वन् अस्ति। तथा च तस्मिन् एव काले सः बोधयति स्म यत् चीनस्य विमानवाहकपोतस्य निर्माणं जापानीयानां प्रादेशिकजलप्रवेशेषु न प्रस्थितम्!