समाचारं

नूतनं घरेलुविमानवाहकं सफलतया प्रक्षेपितम् चीनदेशे पूर्वमेव सशक्तं परमाणुप्रौद्योगिकी अस्ति।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य विकासस्य पूर्वमेव अधिकेषु पक्षेषु लाभाः सन्ति। वस्तुतः अस्मिन् विषये सम्प्रति किमपि न ज्ञायते किन्तु प्रत्येकस्य देशस्य स्वकीयाः विकासयोजनाः सन्ति, सर्वाधिकं दृष्टिगोचरं च अस्माकं विमानवाहकस्य विकासः अस्ति । चीनदेशे सम्प्रति त्रीणि स्वदेशनिर्मिताः विमानवाहकाः निर्मिताः सन्ति, येन अनेकेषां देशानाम् ध्यानं आकृष्टम् अस्ति ।

भवन्तः जानन्ति, विमानवाहकानां समयात् अधुना यावत् तुल्यकालिकरूपेण अल्पाः एव देशाः सन्ति येषु तेषां निर्माणस्य शक्तिः अस्ति अतः बलनिर्माणस्य दृष्ट्या अस्माकं लाभाः अद्यापि विद्यन्ते अतः चीनस्य विकासः कीदृशः अस्ति। किन्तु अस्माकं fujian building materials इति घरेलुविमानवाहकं प्रयोगार्थं जले प्रक्षेप्यते, अन्तिमदत्तांशः अद्यापि अज्ञातः अस्ति

यद्यपि सम्प्रति एतत् एव दृश्यते तथापि एकं वस्तु अनिर्वचनीयम् अर्थात् वयं विमानवाहक-विकासे किञ्चित् समग्रं निर्माणं निरन्तरं करिष्यामः किन्तु एतेन एव अधिकानि सम्भावनानि सृजितुं शक्नुमः |.