समाचारं

रेलयानस्य प्रतीक्षया एर्गुओटौ इत्यस्य अर्धं शीशकं पिबन् मत्तः पुरुषः बीजिंग वेस्ट् रेलस्थानके उपद्रवं कृत्वा प्रशासनिकरूपेण निरुद्धः अभवत्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः झाओ मिन्, संवाददाता याङ्ग गुओडोङ्ग) अद्यैव एकः पुरुषः बीजिंग वेस्ट् रेलवे स्टेशनस्य प्रतीक्षाकक्षे मत्तः सन् उपद्रवं जनयति इति शङ्केन बीजिंग रेलवेपुलिसेन कानूनानुसारं प्रशासनिकरूपेण निरुद्धः अभवत्, पुलिसकानूनप्रवर्तने बाधां जनयति च .

बीजिंग रेलवे जनसुरक्षाविभागस्य बीजिंग वेस्ट् रेलवे स्टेशनपुलिसस्थानकस्य पुलिसस्य अनुसारं १६ सितम्बर् दिनाङ्के प्रायः १० वादने यात्री सनमहोदयः बीजिंग वेस्ट् रेलवे स्टेशनपुलिसस्थानकं गत्वा मत्तः पुरुषः तस्य थप्पड़ं मारितवान् इति सूचनां दत्तवान् चतुर्थे प्रतीक्षालये तस्य अपमानं कुरुत। अलार्मं प्राप्य तत्क्षणमेव पुलिसैः तस्य निवारणार्थं त्वरितम् अभवत् ।

अन्वेषणानन्तरं तस्य पुरुषस्य परिचयः ४९ वर्षीयः ली इति ज्ञातः । यदा ली प्रतीक्षालयात् अपहृतः तदा सः न केवलं पुलिसैः सह सहकार्यं कर्तुं न अस्वीकृतवान्, अपितु पुलिसानाम् अपमानं कृत्वा सहायकपुलिसस्य पादप्रहारं कृतवान् परीक्षणानन्तरं ज्ञातं यत् ली मत्तावस्थायां आसीत् बीजिंग वेस्ट् रेलवे स्टेशनपुलिस स्टेशनेन प्रथमं ली इत्यस्य नियन्त्रणं कृत्वा अन्वेषणात् पूर्वं यावत् सः धीरो न भवति तावत् प्रतीक्षते इति निर्णयः कृतः ।

यदा ली प्रतीक्षालयात् अपहृतः तदा सः पुलिसैः सह सहकार्यं न कृतवान् । स्रोतः - बीजिंग रेलवे लोकसुरक्षाविभागः

ली इत्यस्य धीरोपस्य अनन्तरं सः स्वीकृतवान् यत् १६ सेप्टेम्बर् दिनाङ्के प्रातःकाले बीजिंग वेस्ट् रेलवेस्थानके रेलयानं प्रतीक्षमाणः सः "एर्गुओटौ" इति मद्यस्य अर्धाधिकं शीशकं पिबति स्म, तदनन्तरं किमपि न स्मरति स्म यदा सः ज्ञातवान् यत् सः मत्तः अस्ति, चतुर्थे प्रतीक्षालये उपद्रवं जनयति, यात्रिकाणां अपमानं करोति, ताडयति च, पुलिसस्य कानूनप्रवर्तनं च बाधते, तदा ली अतीव पश्चातापं कृतवान्, यात्रिकं सूर्यमहोदयं, पुलिसं, सहायकपुलिसं च प्रति क्षमायाचनां कृतवान् , तस्मात् शिक्षिष्यामि, भविष्ये कदापि अन्यत् किमपि न करिष्यामि इति च अवदत्।

"चीनगणराज्यस्य जनसुरक्षाप्रशासनदण्डकानूनानुसारं ली" बीजिंगरेलवेजनसुरक्षाविभागेन २० दिवसान् यावत् प्रशासनिकरूपेण निरुद्धः आसीत्

सम्पादकः पेङ्ग चोङ्गः चुन मिन् विरुद्धं प्रूफरीडिंग् च