समाचारं

किं चीनदेशः जापानस्य अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः च मध्ये विद्यमाननिरीक्षणव्यवस्थायां सम्मिलितः भविष्यति? विदेशमन्त्रालयस्य प्रतिक्रिया

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २० दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान्
ब्लूमबर्ग्- चीन-जापान-देशयोः मध्ये फुकुशिमा-परमाणुविद्युत्संस्थानात् दूषितजलं समुद्रे निर्वहनस्य विषये सहमतिः अभवत्, किं अस्य अर्थः अस्ति यत् चीनदेशः जापान-अन्तर्राष्ट्रीय-परमाणु-ऊर्जा-एजेन्सी-योः मध्ये विद्यमान-निरीक्षण-व्यवस्थायां सम्मिलितः भविष्यति | ? अथवा सर्वथा नूतना निगरानीयव्यवस्था स्थापिता भविष्यति वा? द्वितीयः प्रश्नः अस्ति यत्, भवान् अधुना एव उक्तवान् यत् अन्तर्राष्ट्रीयसमुदायः अपि निगरानीयतायां भागं ग्रहीतुं शक्नोति किं अन्ये देशाः निरीक्षणे भागं गृह्णन्ति वा? अथवा केवलं जापान, चीन, अन्तर्राष्ट्रीयपरमाणुऊर्जा एजेन्सी च निगरानीयतायां सम्मिलिताः सन्ति?
माओ निङ्गः - भवतः प्रथमप्रश्नस्य विषये अन्तर्राष्ट्रीयपरमाणुऊर्जा एजेन्सी इत्यनेन फुकुशिमा परमाणुदूषितजलस्य समुद्रे निर्वहनस्य निरीक्षणं सुदृढं कर्तुं बहुवारं समर्थनं प्रकटितम्, चीनस्य जापानस्य च परामर्शस्य सहमतिस्य च समर्थनं कृतम् अस्ति। अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः सह वयं सर्वदा आवश्यकं संचारं कृतवन्तः।
भवतः द्वितीयप्रश्नस्य विषये चीनदेशः सर्वदा एव अवदत् यत् समुद्रस्य निर्वहनस्य दीर्घकालीनम् अन्तर्राष्ट्रीयनिरीक्षणं मुक्तं पारदर्शकं च भवेत्। चीनदेशेन सह द्विपक्षीयसहमतेः वार्ताप्रक्रियायां जापानदेशः अन्यदेशानां सहभागितायाः विषये अपि मुक्तदृष्टिकोणं दर्शितवान् अस्ति । चीन-जापानयोः मध्ये सहमतिः अनुसारं चीनदेशः अन्ये च सर्वे हितधारकदेशाः नमूनानिरीक्षणयोजनानां निर्माणे भागं गृहीत्वा परमाणुदूषितजलस्य नमूनानि स्वतन्त्रतया प्राप्तुं दीर्घकालीन-अन्तर्राष्ट्रीय-निरीक्षणस्य निष्पक्षतां प्रभावशीलतां च सुनिश्चितं करिष्यन्ति |.
प्रतिवेदन/प्रतिक्रिया