समाचारं

३३४,८०० तः आरभ्य, त्रिगुणं मोटरं पृष्ठचक्रं द्वयं सुगतिम्! डेन्जा z9gt अत्र अस्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० अगस्त दिनाङ्के यदा डेन्जा जेड् ९ तथा जेड् ९ जीटी ३३९,८०० तः आरभ्य विक्रयपूर्वमूल्यं घोषितवन्तौ तदा बहवः जनाः अवदन् यत् मूल्यं आश्चर्यैः परिपूर्णम् अस्ति तथा च एकमासपश्चात् byd पुनः उपयोक्तृभ्यः आश्चर्यं आनयत् २० सितम्बर् दिनाङ्के डेन्जा जेड् ९जीटी आधिकारिकतया प्रक्षेपणं जातम् । डेन्जा इत्यस्य नूतनस्य प्रमुखस्य मॉडलस्य रूपेण नूतनं कारं byd इत्यस्य नूतनेन yisanfang प्लेटफॉर्मेन सुसज्जितम् अस्ति, यस्मिन् त्रि-मोटर-स्वतन्त्र-ड्राइव्, द्वय-मोटर-स्वतन्त्र-स्टीयरिंग् इत्यादीनि प्रौद्योगिकीनि सन्ति

तदतिरिक्तं, अधिकारीणः कारक्रयणस्य प्राधान्यनीतिः अपि आरब्धवान् यथा ५,००० युआन् इत्यस्य बराबरस्य २००० युआन् इत्यस्य विस्तारकोषः, १०,००० युआन् पर्यन्तं प्रतिस्थापनसहायता, २ वर्षपर्यन्तं ० व्याजः च तस्मिन् एव काले २०१० यूनिट्-पर्यन्तं सीमितं प्रथम-रन-सीमित-संस्करणं अपि प्रारब्धम्, तथैव निःशुल्क-उन्नयन-उपहाराः, अनन्य-आजीवन-अधिकार-उपहाराः च, यत्र मौन-टायरः, शून्य-गुरुत्वाकर्षण-यात्री-सीट्, प्रदर्शन-क्रीडा-संकुलाः, स्ट्रीमिंग्-मीडिया-बाह्य-पृष्ठ-दर्पणाः च सन्ति , तथा पृष्ठीय रेफ्रिजरेटर् , तथा च आजीवनं मुक्तं नगर noa स्मार्ट ड्राइविंग्, इत्यादीनि।

नवीनकारस्य बाह्यविन्यासः नूतनं elegance in motion design अवधारणाम् अङ्गीकुर्वति, यत् एतत् अवधारणाम् अङ्गीकृत्य प्रथमः मॉडलः अस्ति, अग्रे मुखं solar diadem डिजाइनभाषां स्वीकुर्वति, यत् अत्यन्तं सरलं दृश्यते face of the car डिजाइनः किञ्चित् उच्चप्रदर्शनयुक्तस्य इन्धनकारस्य इव अस्ति, आक्रामकतायाः पूर्णः ।

उल्लेखनीयं यत् नूतनं कारं शुद्धविद्युत्संस्करणस्य प्लग-इन्-संकरसंस्करणस्य च कृते अग्रमुखस्य द्वौ शैल्याः प्रदास्यति, परन्तु विवरणेषु केवलं सूक्ष्मभेदाः एव सन्ति, तथा च एतत् वैकल्पिकं कार्बनफाइबर-अग्र-ओष्ठं कार्बन-फाइबरं च समर्थयति rear bumper, so that इदं कारं अधिकं स्पोर्टी अस्ति।

पार्श्वे नूतनकारस्य शरीरस्य डिजाइनं अत्यन्तं सुकुमारं भवति, येन नूतनकारस्य स्टेशनवैगनस्य भावः प्राप्यते, तथा च इदं अत्यन्तं सुरुचिपूर्णं दृश्यते । तदतिरिक्तं नूतनकारस्य फ्रेमरहितद्वाराणि, विद्युत्चूषणद्वाराणि, गुप्तद्वारहन्डलाः, चार्जिंगपोर्ट्-लोगो-प्रकाशाः इत्यादयः विन्यासाः अपि सन्ति

कारस्य पृष्ठभागे "time hourglass" इति नामकं टेललाइट् डिजाइनं भवति, तदतिरिक्तं खोखले छतस्य स्पोइलरः, सक्रियः पृष्ठभागः स्पोइलरः, न्यूनस्थानस्य पायलट् लाइट्स् च सन्ति, येन पृष्ठभागः अत्यन्तं स्पोर्टी दृश्यते, तथा च इदं yisanfang इत्यस्य लोगो चालू अस्ति अधो दक्षिणं, समग्रं च रूपं च सम्यक् ज्ञातुं शक्यते। शरीरस्य आकारस्य दृष्ट्या नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ५१८०/१९९०/१५०० (१४८०) मि.मी., चक्रस्य आधारः ३१२५मि.मी.

आन्तरिकस्य दृष्ट्या भवान् द्रष्टुं शक्नोति यत् अस्माकं सामान्येभ्यः डेन्जा-माडलात् भिन्नम् अस्ति नूतनकारस्य डिजाइनेन विलासपूर्णवातावरणे अधिकं ध्यानं दातव्यम् उदाहरणार्थं प्लवमानस्य केन्द्रीयनियन्त्रणपर्दे अतिरिक्तं a full lcd instrument and a new style four-spoke steering wheel , एकः नूतनः शैलीः क्रिस्टल् शिफ्ट् लीवरः, एकः सह-पायलट-मनोरञ्जन-पर्दे इत्यादयः, तथा च यदि उपयोक्ता इलेक्ट्रॉनिक-बाह्य-दर्पणं चयनं करोति, तर्हि तत् प्रदर्शन-पर्दे अपि सुसज्जितं भविष्यति अग्रपङ्क्तौ उभयतः द्वारपटलेषु, एवं ५ पटलानां विन्यासः प्राप्यते ।

तदतिरिक्तं, नूतनकारः मृदु-पैक-सामग्रीणां विशालक्षेत्रस्य अपि उपयोगं करोति, तथा च 128-रङ्ग-परिवेश-प्रकाशः, कार-फ्रिज-यंत्रः, सर्वेषां आसनपङ्क्तयः कृते विद्युत्-समायोजन/तापन/वायुप्रवाह/मालिश-कार्यं, शून्यं च सुसज्जितम् अस्ति -गुरुत्वाकर्षणसह-पायलट, तथा च पृष्ठपङ्क्तिः कृते गोपनीयताकाचः , विद्युत्पक्षस्य खिडकी-सूर्यशैडाः, पृष्ठीय-मृदु-प्रकाश-मेकअप-दर्पणाः, इत्यादयः। द्रष्टुं शक्यते यत् नूतनकारः न केवलं सशक्तं विलासपूर्णं वातावरणं निर्माति, अपितु आरामस्य दृष्ट्या अपि समृद्धविन्यासः अस्ति उत्तमपृष्ठीयस्थानप्रदर्शनेन सह मिलित्वा नूतनकारस्य तुल्यकालिकः उत्तमः सवारीनुभवः अस्ति

तस्मिन् एव काले नूतनं कारं लिडारेण सुसज्जितं उच्चस्तरीयं स्मार्टड्राइविंगसंस्करणमपि प्रदाति, तथा च त्रीणि भिन्नानि लेजरसमाधानाः सन्ति प्रथमं एकेन लिडारेण सुसज्जितं संस्करणं, द्वितीयं छतस्य उपरि स्थितम् द्वौ लिडारौ।अग्रभागस्य बम्परस्य उभयतः तृतीयः त्रिलिडारसंस्करणः अस्ति, यस्य अर्थः अस्ति यत् उपर्युक्ताः त्रयः लिडाराः एकस्मिन् समये कारस्य उपरि सुसज्जिताः सन्ति, येन राजमार्गेषु उच्चस्तरीयं चालनं बुद्धिमान् वाहनचालनं च सम्भवति /शहरी द्रुतमार्गाः/शहरीमार्गाः स्वचालितं वाहनचालनं यथा रैम्पं, स्वचालितं पार्किङ्गं इत्यादीनि कार्याणि साक्षात्करोतु।

विद्युत् प्रणाली denza z9gt इत्यस्य एकः प्रमुखः आकर्षणः अस्ति यत् सर्वेषु मॉडल्-मध्ये त्रि-मोटर-चतुश्चक्र-चालन-प्रणाल्याः सज्जता अस्ति । तेषु शुद्धविद्युत्प्रतिरूपस्य कृते अग्रे एकलमोटरस्य अधिकतमशक्तिः २३०किलोवाट्, पृष्ठस्य द्वयमोटरस्य अधिकतमशक्तिः क्रमशः २४०किलोवाट्/२४०किलोवाट्, संयुक्ता अधिकतमशक्तिः ७१०किलोवाट् च भवति प्लग-इन् संकरसंस्करणे एतत् २.०t इञ्जिन + विद्युत्मोटरेन निर्मितम् अस्ति २.०t इञ्जिनस्य अधिकतमशक्तिः १५२किलोवाट् विद्युत्मोटरस्य कुलशक्तिः ६४०किलोवाट् च अस्ति ।

तदतिरिक्तं, denza z9gt वायुनिलम्बन + cdc अनुकूली डैम्पिंग शॉक एब्जॉर्बर इत्यनेन अपि सुसज्जितं भविष्यति, तथा च मैजिक कार्पेट चेसिस् सिस्टम् इत्यनेन सुसज्जितं भविष्यति, यत् निलम्बनस्य ऊर्ध्वतां, कोमलतां, कठोरताम् च समायोजयितुं शक्नोति, तथा च बाह्यनिर्वाहकार्यस्य समर्थनं कर्तुं शक्नोति। यिसान्फाङ्ग-मञ्चस्य समर्थनस्य कारणात् डेन्जा जेड् ९जीटी इत्यनेन ९३.६कि.मी./घण्टायाः वेगेन विश्वस्य सर्वोच्चगति-अभिलेखः अपि भङ्गः कृतः, तथैव विश्वस्य बृहत्तमः १५-डिग्री-केकडा-मोड् अपि च, तदतिरिक्तं कारस्य पृष्ठचक्रस्य बृहत्तमः सुगति-कोणः अस्ति .इदं २० डिग्रीपर्यन्तं गन्तुं शक्नोति, यत् विश्वस्य सामूहिकरूपेण उत्पादितानां कारानाम् मध्ये सर्वाधिकं बृहत् अस्ति ।

बैटरी-जीवनस्य दृष्ट्या नूतन-कारस्य फुडी-लिथियम-लोह-फॉस्फेट्-बैटरी-इत्यस्य उपयोगः भवति, शुद्ध-विद्युत्-संस्करणस्य बैटरी-जीवनं ६३०कि.मी. तदतिरिक्तं २७०किलोवाट् अधिकतमं चार्जिंगशक्तिं समर्थयति, शुद्धविद्युत्माडलं वा प्लग-इन् संकरमाडलं वा १९ निमेषेषु ३०% तः ८०% पर्यन्तं चार्जं कर्तुं शक्नोति उल्लेखनीयं यत् टायर-विस्फोटस्य सन्दर्भे अपि १४० कि.मी./घण्टायाः वेगात् सुरक्षिततया स्थगितुं शक्नोति, आधिकारिकवक्तव्यस्य अनुसारं टायर-विस्फोटस्य सन्दर्भे अपि यावत् इच्छति तावत् दूरं चालयितुं शक्नोति

सम्पादकः वदति- १.मया वास्तवमेव न अपेक्षितं यत् byd प्रत्यक्षतया मूल्यं ३३०,००० तः किञ्चित् अधिकं यावत् अस्मिन् समये वर्धयिष्यति इति मया वक्तव्यं यत् मूल्यनिर्धारणम् अद्यापि byd इत्यस्य उपरि निर्भरं भवति। पूर्वं बहवः जनाः डेन्जा जेड् ९जीटी इत्यस्याः उच्चप्रशंसाम् अकरोत्, तेषु केचन अस्माकं सहकारिणः अपि पूर्वमेव आदेशं दत्तवन्तः यत् एतत् पामी इत्यस्य प्रतिस्थापनसंस्करणं न, अपितु पद्मे इत्यस्य a model इत्यस्मात् परं किमपि अस्ति . मृगया-शैल्याः स्टाइलिंग् + त्रयः मोटर् + प्लग-इन् संकर + प्रायः १,००० अश्वशक्तिः, एतत् एकं मॉडल् अस्ति यत् व्यक्तित्वस्य, प्रदर्शनस्य, व्यावहारिकतायाः च विविधान् आवश्यकतान् पूरयति मूल्यं ३३४,८०० तः आरभ्यते अस्वीकार। परन्तु तत् उक्त्वा अपि नूतनकारस्य विपण्यप्रदर्शनस्य कीदृशं विपण्यप्रदर्शनं भविष्यति, भ्रमणस्य मृगयायाः च आदर्शानां लोकप्रियतां भङ्गयिष्यति वा इति प्रतीक्षा कर्तुं योग्यम् अस्ति