समाचारं

राष्ट्रियविकाससुधारआयोगः : मम देशे १६०० तः अधिकाः राष्ट्रियखाद्यसुरक्षामानकाः निर्गताः सन्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नीतिसंशोधनकार्यालयस्य निदेशकः राष्ट्रियविकाससुधारायोगस्य प्रवक्ता च जिन् क्षियाण्डोङ्गः १९ दिनाङ्के अवदत् यत् सम्प्रति मम देशेन १६०० तः अधिकाः राष्ट्रियखाद्यसुरक्षामानकाः निर्गताः, खाद्यप्रदूषणस्य हानिकारककारकाणां च निरीक्षणेन ९९% प्रान्तानां नगरानां च ।
१९ सितम्बर् दिनाङ्के राष्ट्रियविकाससुधारआयोगेन सितम्बरमासस्य पत्रकारसम्मेलनं कृतम् । सभायां एकः संवाददाता पृष्टवान् यत् राज्यपरिषदः हाले एव कार्यकारिणीसभायां बृहत् खाद्यसंकल्पनायाः कार्यान्वयनसम्बद्धस्य कार्यस्य परिनियोजनस्य प्रस्तावः कृतः यत् अस्माभिः अस्य परिनियोजनस्य विशेषरूपेण कथं प्रतिक्रियां दातव्या यत् बृहत् खाद्यसंकल्पनायाः कार्यान्वयनस्य प्रवर्धनार्थं क नूतनस्तरः?
जिन् क्षियाण्डोङ्ग् इत्यनेन उक्तं यत् राष्ट्रियविकाससुधारआयोगः खाद्यसुरक्षां तलरेखारूपेण सुनिश्चित्य, बहुविधमार्गेण खाद्यस्रोतानां विकासं करोति, स्थूलखाद्यसंकल्पनायाः कार्यान्वयनस्य सकारात्मकपरिणामान् च प्राप्नोति। प्रथमं धान्यस्य उत्पादनक्षमतायां निरन्तरं सुधारः भवति । कुलम् धान्यस्य उत्पादनं २०२३ तमे वर्षे १.३९ खरब जिनपर्यन्तं भविष्यति, यत् प्रतिव्यक्तिं धान्यस्य भागः ४९३ किलोग्रामपर्यन्तं भविष्यति, यत् ४०० किलोग्रामस्य खाद्यसुरक्षारेखायाः अपेक्षया महत्त्वपूर्णतया अधिकम् अस्ति
द्वितीयं, अन्नस्य आपूर्तिः अधिका प्रचुरा विविधा च भवति । २०२३ तमे वर्षे वनभोजनस्य उत्पादनं २० कोटिटनाधिकं भविष्यति, येन धान्यशाकानां पश्चात् तृतीयः बृहत्तमः कृषिः उत्पादः भविष्यति, यत् शूकरमांसस्य, गोमांसस्य, मटनस्य च उत्पादनं प्रथमस्थाने भविष्यति , तथा कुक्कुटपालनं ९६.४१ मिलियन टन भविष्यति, यत् २०१२ तः वर्धितम् अस्ति ।१७.३% ।
तृतीयम्, खाद्यसुरक्षास्तरः निरन्तरं सुधरति। सम्प्रति मम देशे १६०० तः अधिकाः राष्ट्रियखाद्यसुरक्षामानकाः निर्गताः, खाद्यप्रदूषणस्य हानिकारककारकाणां च निरीक्षणेन ९९% काउण्टी-नगराणि च आच्छादितानि सन्ति
चतुर्थं कृषिविज्ञानं प्रौद्योगिकी च समर्थनं महत्त्वपूर्णतया वर्धितम् अस्ति। २०२३ तमे वर्षे कृषिविज्ञानस्य प्रौद्योगिकीप्रगतेः च योगदानस्य दरः ६३.२% यावत् भविष्यति, यत् २०१२ तमस्य वर्षस्य स्तरात् ८.७ प्रतिशताङ्कस्य वृद्धिः अस्ति; २०१२ स्तरात् ।
जिन क्षियाण्डोङ्ग इत्यनेन उक्तं यत् अग्रिमे चरणे राष्ट्रियविकाससुधारआयोगः दलस्य केन्द्रीयसमितेः राज्यपरिषदः च निर्णयान् व्यवस्थां च विवेकपूर्वकं कार्यान्वयिष्यति, सक्रियरूपेण बृहत् खाद्यसंसाधनानाम् लाभानाम् अन्वेषणं उपयोगं च करिष्यति, सशक्ततया व्यवस्थिततया च विकासं प्रवर्धयिष्यति बृहत् खाद्य उद्योगं, तथा च बृहत् खाद्यसंकल्पनायाः कार्यान्वयनार्थं उत्तमं नीतिवातावरणं प्रदातव्यम्।
प्रथमं शीर्षस्तरीयस्य डिजाइनस्य अनुकूलनं भवति । प्रासंगिकमार्गदर्शनस्य कार्यान्वयनस्य प्रचारं कुर्वन्तु तथा च बृहत् खाद्यसंकल्पनायाः कार्यान्वयनार्थं सामरिकविचाराः, प्रमुखकार्यं, सुरक्षां च स्पष्टीकरोतु। प्रासंगिकप्रबन्धनतन्त्राणां अनुकूलनार्थं प्रयत्नाः करणीयाः तथा च प्रासंगिकविभागानाम् प्रोत्साहनं करणीयम् यत् ते केषुचित् पर्यावरणसंरक्षणं, भूमिं, अन्येषु प्रबन्धननीतिषु "एकः आकारः सर्वेषां कृते उपयुक्तः" इति समस्यायाः समाधानं कुर्वन्तु।
द्वितीयं तु स्थानीयपरिस्थित्यानुसारं विकासः । राष्ट्रीयविकाससुधारआयोगः प्रासंगिकविभागैः सह कार्यं करिष्यति यत् एकं विशालं खाद्यसांख्यिकीयनिरीक्षणसूचकं कार्यप्रणालीं च अध्ययनं स्थापयति, बृहत् खाद्यसंसाधनानाम् उद्योगानां च व्यापकं सर्वेक्षणं प्रारम्भं करिष्यति, तथा च स्थानीयवास्तविकस्थितीनां आधारेण विविधान् खाद्यसंसाधनानाम् विकासं करिष्यति, येन... अन्नं भोजनाय उपयुक्तं भवति, आर्थिकविकासः आर्थिकविकासाय उपयुक्तः भवति, अन्नसम्पदः च आर्थिकविकासाय उपयुक्ताः सन्ति इति सुनिश्चितं कुर्वन्तु पशुपालनेन चरनं भवति, मत्स्यपालनेन मत्स्यपालनं भवति, वनानि च वनानि प्राप्नुवन्ति
तृतीयं वैज्ञानिकं प्रौद्योगिकीसमर्थनं सुदृढं कर्तुं। राष्ट्रीयविकाससुधारआयोगः नीतिसमर्थनं वर्धयिष्यति, कृषिविज्ञानस्य प्रौद्योगिकीसंशोधनस्य च प्रमुखदिशानां अनुकूलनं करिष्यति, उद्योगस्य, शिक्षाशास्त्रस्य, अनुसन्धानस्य च एकीकरणं प्रवर्धयिष्यति, प्रजननं, अंकुरं च, यांत्रिकसाधनविकासः इत्यादिषु मूलप्रौद्योगिकीषु सफलतां त्वरयिष्यति, सक्रियरूपेण च बृहत् खाद्यसम्बद्धानां उद्योगानां विकासाय प्रमुखपरियोजनानां निर्माणे च समर्थनं कुर्वन्ति।
चतुर्थं आपूर्तिमागधायोः सम्बन्धं सुदृढं कर्तुं । विपण्यसंकल्पनाः दृढतया स्थापयन्तु, माङ्ग-उन्मुखीकरणं सुदृढं कुर्वन्तु, विपण्य-कृष्य-उत्पादानाम् विकासं उत्पादनं च कुर्वन्तु, उत्पादनस्य, आपूर्ति-विपणनस्य च समन्वित-विकासं प्राप्तुं, खाद्य-विकासस्य व्यापक-लाभान् वर्धयितुं च।
पञ्चमः अनुभवस्य प्रवर्धनं सुदृढं कर्तुं भवति। स्थले एव सभायाः अन्यपद्धतीनां च आयोजनं कृत्वा वयं विभिन्नस्थानानां अनुभवं अभ्यासं च प्रवर्धयामः, प्रदर्शने अग्रणीभूमिकां निर्वहामः, देशे सर्वत्र बृहत् खाद्यसंकल्पनायाः अभ्यासार्थं सशक्तवातावरणस्य निर्माणं च प्रवर्धयामः।
प्रतिवेदन/प्रतिक्रिया