समाचारं

चेंगडु शिशी पूर्वी नई जिला प्रयोग विद्यालय आधिकारिक तौर पर सम्पन्न हुआ

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर यांग जूबिन्
२० सितम्बर् दिनाङ्के चेङ्गडुपूर्वीयनवक्षेत्रे मूलभूतशिक्षायाः नगरीयग्रामीणैकीकरणप्रवर्धनसम्मेलनं चेङ्गडुशिशीपूर्वनवजिल्लाप्रयोगविद्यालयस्य उद्घाटनसमारोहः च शिशीपूर्वविद्यालयस्य मध्यविद्यालये सफलतया आयोजितः।
विद्यालय उद्घाटन समारोह स्थल
चेङ्गडु शिशी पूर्वी नवजिल्ला प्रयोगात्मकविद्यालयः चेङ्गडु-नगरस्य पूर्वी-नव-मण्डलस्य जियान्झौ-सरोवरस्य तटे स्थितः अस्ति , उच्चगुणवत्ता 12 वर्षीय सुसंगत सार्वजनिक विद्यालय। विद्यालयः पूर्वीयनवजिल्हे मूलभूतशिक्षायाः उच्चगुणवत्तायुक्तविकासस्य समर्थनं कुर्वन् चेङ्गडुनगरस्य उच्चगुणवत्तायुक्तानां शैक्षिकसंसाधनानाम् एकः प्रदर्शनपरियोजना अस्ति क्षेत्रीयशैक्षिकसेवाक्षमतासु सुधारं कर्तुं, जनानां आजीविकायाः ​​कल्याणं च वर्धयितुं, चेङ्गडु-नगरस्य पूर्वीय-नव-मण्डलस्य निर्माणे योगदानं दातुं च क्षेत्रस्य विकासस्य अपि महत्त्वम् अस्ति
चेंगडु शिशी पूर्वी नई जिला प्रयोग विद्यालय
गतवर्षस्य सेप्टेम्बरमासे विद्यालयस्य प्राथमिकविद्यालयविभागः उपयोगाय स्थापितः, अस्मिन् वर्षे सितम्बरमासे विद्यालयस्य माध्यमिकविद्यालयविभागः अपि आधिकारिकतया सम्पन्नः, उपयोगे च स्थापितः। उद्घाटनसमारोहस्य सफलं आयोजनं चेङ्गडु शिशी पूर्वीयनवजिल्लाप्रयोगविद्यालयस्य सुचारु अनावरणं च विद्यालयेन आधिकारिकतया नूतनप्रकरणे प्रवेशः कृतः इति चिह्नितम्।
चेंगडु शिशी पूर्वी नई जिला प्रयोग विद्यालय
विद्यालयस्य उद्घाटनसमारोहे पार्टीशाखायाः सचिवः चेङ्गडु शिशी पूर्वीयनवजिल्लाप्रयोगविद्यालयस्य प्राचार्यः च सोङ्ग डेबो अवदत् यत् विद्यालयः बाई वेङ्ग्वेङ्गस्य मार्गं अनुसृत्य अग्रे गमिष्यति, एकीकृतनगराय प्रतिबद्धः भवितुम् साहसं करिष्यति च तथा पूर्वीयमण्डलस्य पूर्वीयनवजिल्हे मूलभूतशिक्षायाः ग्रामीणविकासः, तथा च शिक्षायाः निर्माणे योगदानं ददाति एकः शक्तिशाली देशः शिडोङ्गस्य शक्तिं योगदानं ददाति।
चेङ्गडु शिशी मध्यविद्यालयस्य पार्टीसमितेः सचिवः चेङ्गडु शिशी मध्यविद्यालयशिक्षासमूहस्य अध्यक्षः च तियान जियानः अवदत् यत्, “मम आशास्ति यत् चेङ्गडु शिशी पूर्वीयनवजिल्लाप्रयोगात्मकविद्यालयः शिक्षायाः स्वस्य मूलमिशनस्य पालनम् कर्तुं शक्नोति, तस्य उत्तमपरम्पराणां उत्तराधिकारं प्राप्तुं शक्नोति शिशी, पूर्वीयनवमण्डलस्य उच्चगुणवत्तायुक्तं शिक्षाब्राण्डं आकारयन्ति, चेङ्गडुपूर्वीयनवजिल्ह्याः उच्चशैक्षिकगुणवत्तां च प्रवर्धयन्ति।”
चेङ्गडु पूर्वीयनवजिल्ह्याः दलकार्यसमितेः सचिवः झान किङ्ग् इत्यनेन उक्तं यत् "एकः शताब्दीपुराणः योजना शिक्षायाः आधारेण अस्ति नैतिक-अखण्डतायुक्तानां जनानां संवर्धनम्" तथा च "पक्षस्य कृते जनान् शिक्षितुं देशस्य कृते प्रतिभानां शिक्षणं च" अभ्यासं करोति। "विद्यालयस्य शैक्षिकं मिशनं पूर्वीयनवक्षेत्रे मूलभूतशिक्षायाः नगरीय-ग्रामीण-एकीकरणस्य प्रवर्धनस्य गौरवपूर्णं मिशनं स्कन्धे धारयितुं वर्तते .
प्रतिवेदन/प्रतिक्रिया